-आर के सिन्हा
महाराष्ट्रे एकनाथशिण्डे-प्रमुखेन नूतनेन सर्वकारेण कार्यभारः स्वीकृतः। तस्य ध्याने राज्यस्य सर्वतोमुखविकासः भविष्यति, परन्तु पालघरे 16 अप्रैल 2020 दिनाङ्के द्वयोः साधुयोः हत्याराणां विषये प्रकरणस्य अन्वेषणं त्वरितरूपेण कर्तुं, अपराधिभ्यः कठोरतमं दण्डं प्राप्तुं च भविष्यति। महाराष्ट्रस्य पालघरनगरे एतस्याः घटनायाः कारणात् समग्रः देशः दुःखितः अभवत् । वस्तुतः जनसमूहेन साधुनां निर्ममतया हत्या कृता आसीत् । किं भवन्तः विश्वासं कुर्वन्ति यत् तेषां साधुनां उद्धाराय प्रयतमानानां पुलिस-कर्मचारिणां उपरि अपि घातकाः आक्रमणं कृतवन्तः। यथार्थतः द्वौ भिक्षवौ जूनाखरा च तेषां वाहनचालकः । तस्य स्वामी रामगिरी श्री महंत अन्त्येष्टौ भागं ग्रहीतुं यात्रां कुर्वन्तः आसन्।
यदा सः मुम्बईतः १४० कि.मी दूरे गडचिञ्चले ग्रामेण गच्छति स्म तदा वनविभागस्य एकः प्रहरी तस्य कारं स्थानीयचौक्यां स्थगितवान् । सः प्रहरणेन सह सम्भाषणं कुर्वन् आसीत् तदा लोफर्-जनाः तं यष्टिभिः, परशुभिः च आक्रमितवन्तः । ते ग्रामजनाः साधुं बालचोर-अङ्ग-तस्करः इति भ्रान्त्या क्रोधेन आक्रमणं कृतवन्तः इति कथ्यते । पुलिस अपि जनसमूहं नियन्त्रयितुं प्रयत्नं कृतवान्, परन्तु हस्तक्षेपं कर्तुं प्रयत्नं कुर्वन्तः ग्रामजनैः अपि ताडिताः। महाराष्ट्रे विधिव्यवस्था कियत् दुर्गता अभवत् इति अस्मात् अवगन्तुं शक्यते । वस्तुतः पालघरनगरे यत् घटितं तत् सभ्यसमाजस्य ललाटस्य दागः एव ।
This is what SECULARISM in India Stands for: Protection of Maulanas & Bishops & Persecution of Hindu Saints….#हिन्दू_संतों_की_हत्या_क्यों#palgharlynching #palgarh #palgharpolice #पालघर #साधु_संतों_के_हत्यारों_को_फांसी_दो #पालघर_के_गुनहगार #पालघर_पुलिस_शर्म_करो pic.twitter.com/AQSQtpAm1B
— Dr. Vinay Pratap Singh (@DrVinayPratap) April 20, 2020
तस्मिन् प्रकरणे शताधिकाः जनाः गृहीताः आसन् । महाराष्ट्रे एकनाथशिण्डे इत्यस्य नेतृत्वे हिन्दुत्वसर्वकारेण साधुनां निर्ममतापूर्वकं वधं कृतवन्तः हत्याराः शीघ्रं प्राप्तुं देशः अपेक्षां करिष्यति। राज्यसर्वकारेण अपि एतत् सुनिश्चितं कर्तव्यं भविष्यति यत् अपराधिनः एतादृशं कठोरदण्डं प्राप्नुवन्ति यत् देशे कुत्रापि पुनः एतादृशाः घटनाः न भवन्ति। न विश्वसितुम् अर्हति यत् कोऽपि मानवः मानवसमूहः वा कथं एतावत् क्रूरः, निर्दयी, हिंसकः च भवितुम् अर्हति? कः आसीत् सः हिंसकः जनसमूहः यः निर्दोषान् निर्दोषान् साधुन् सार्वजनिकरूपेण यष्टिभिः, यष्टिभिः च निर्ममतया मारितवान् आसीत्।
#मुंबई के #पालघर में #साधुओं की निर्मम हत्या भारत के माथे पर एक बहुत बड़ा कलंक है,साधु विश्व के कल्याण के लिए होते हैं,उनको इस तरह क्रूरता व बर्बरता पूर्वक मारना, देश,धर्म व संस्कृति का अपमान है,इसमें जो भी दोषी है उनपर तत्काल कठोर कार्रवाई होनी चाहिए।#पालघरकेगुनहगार @ANI pic.twitter.com/x49YCm4Z4O
— स्वामी रामदेव (@yogrishiramdev) April 20, 2020
पालघरनगरे साधुनां नरसंहारेन १९६६ तमस्य वर्षस्य नवम्बरमासस्य ०७ दिनाङ्कस्य कष्टप्रदघटनायाः स्मृतिः आगतवती यदा राजधानी दिल्लीनगरे इन्दिरागान्धीसर्वकारस्य पुलिसेन निर्दोषाः निःशस्त्रसाधुसन्ताः च मुक्ततया गोलीकाण्डाः कृताः। एते सन्ताः सन्ताः च संसदभवनस्य पुरतः धर्नाम् अकुर्वन् आसीत् । हिन्दू पञ्चाङ्गानुसारं तत् दिवसं विक्रमी सम्वत २०१२ कार्तिक शुक्लस्य अष्टमी आसीत्, या ‘गोपाष्टमी’ इति अपि ज्ञायते । अयम् धरणे इति भारत साधु समाज:, सनातनधर्म, जैनधर्म आदि। सर्वे भारतीयधार्मिकसमुदायाः भागं गृहीतवन्तः आसन् ।
महाराष्ट्र के पालघर में हुए साधु संतों की हत्या का मुद्दा माननीय सांसद साध्वी प्रज्ञासिंह ठाकुर ने लोकसभा में उठाया है CBIओर NIA जांच की मांग की
अब जल्द ही संतो को न्याय मिलेगा#पालघर_कांड_की_CBI_जांच_हो pic.twitter.com/00bfnVpE4K— 🚩🇮🇳अमिता सोनी🇮🇳🚩 (@AmitaSoni3) September 24, 2020
अस्मिन् आन्दोलने चत्वारः शङ्कराचार्याः एवं स्वामी कार्पात्री जी महाराज अपि नियोजिताः आसन्। जैन मुनि सुशीलकुमार: च सर्वदेशिक सभा अध्यक्ष: लालाराम गोपाल: शालवाले, हिन्दू महासभा अध्यक्ष: प्रो. राम सिंहजी अपि सक्रियं आसन्। संत श्री प्रभुदत्त ब्रह्मचारी पुरी जगद्गुरु शंकराचार्य श्री स्वामी निरंजन देव: तीर्थ एवं महात्मा रामचन्द्र वीर: मृत्युपर्यन्तं उपवासेन आन्दोलनस्य जीवनं प्राप्तम् आसीत्। कार्पात्रीजी महाराज: सा आन्दोलनं अग्रणी आसीत् । तस्य उपरि प्रकटतया गोलिकाप्रहाराः अभवन् । तस्मिन् निहस्त्रा भिक्षवः सन्तश्च दशकशः । परन्तु मृतानां संख्यायाः विषये भिन्नाः दावाः कृताः सन्ति । तस्मिन् आन्दोलने भागं ग्रहीतुं हरियाणा-पश्चिम-उत्तर-प्रदेश-देशयोः सहस्राणि जनाः दिल्ली-नगरम् आगतवन्तः । आन्दोलनकारिणः गोवधनिषेधस्य आग्रहं कुर्वन्ति स्म ।
https://t.co/J6dLWJvco8
Need immediate justice in palghar brutal Sadhu murder case……this is so shameful for all of us. @DGPMaharashtra @ThaneCityPolice @OfficeofUT @Devendra_Office @PawarSpeaks @bb_thorat @Awhadspeaks @PritamChouhan4 pic.twitter.com/LvHEmgakK3— Rahul Tiwari (@Bhaiya_Puneri) April 19, 2020
सन्तोपरि गोलीकाण्डेन क्रुद्धः तत्कालीनः केन्द्रीयगृहमन्त्री गुल्जारीलालनन्दः राजीनामा दत्त्वा स्वसर्वकारेण एतस्य घटनायाः दोषं दत्तवान् । एक एव शूटिंग् गोली प्रहारा इत्यस्मात् क्रुद्धः स्वामी कार्पात्री जी महाराज, इन्दिरा गान्धी अथवा तस्याः परिवारस्य कस्यापि सदस्यस्य स्वाभाविकमृत्युः न भविष्यति इति सार्वजनिकशापः आसीत् । दुःखदं यत् मुख्यमन्त्री उद्धव ठाकरे साधुवधस्य निन्दां कर्तुं दूरं गतः आसीत् । सः स्वपदं त्यक्त्वा गन्तुं अपि न चिन्तितवान्, घटनायाः नैतिकदायित्वं गृहीत्वा । तस्य सर्वकारे सम्बद्धस्य काङ्ग्रेसस्य राष्ट्रवादीकाङ्ग्रेसपक्षस्य च कोऽपि प्रमुखः नेता साधुवधस्य विषये गहनं दुःखं अपि न प्रकटितवान् आसीत् ।
Plz collect palghar police chargesheet, lots of mismatched in police fir, morning walk people was attacked , which is false, this is pre planned murder, all knows midnight in this way Hindu sadhu will come , they are waiting for attacked on Hindu sadhu pic.twitter.com/va5I4Z5n4U
— Partha Banerjee 🇮🇳 (@parth1976) April 22, 2020
बाल ठाकरे इत्यादिमहानेतृपुत्रस्य साधुवधविषये निःस्वार्थवृत्तिः आसीत् इति विस्मयकरम् आसीत् । पालघर में जिस प्रकार से दो असहाय साधु को भीड़ द्वारा ताड़कर मारा गया, यह धर्म की दृष्टि से एक गम्भीर पाप था। यह वध उद्धव ठाकरे राज्य में हुआ। पुलिसस्य उपस्थितौ अभवत्। अत एव देशः आशां कुर्वन् आसीत् यत् उद्धव ठाकरे अस्मिन् जघन्यहत्यायां सम्बद्धानां दोषीजनानाम् विरुद्धं कठोरकार्याणि कर्तुं विलम्बं न करिष्यति इति।
The heart wrenching murder of the Palghar Sadhus enough to finish Uddhav Thackeray, Aditya Thackeray and Shivsena politically forever.
This video will haunt them forever. Vs9#Shivsena #PalgharSadhus #Karma #UddhavThackeray pic.twitter.com/dluKorUfh3
— 🚩🚩RSS_Friends🚩 🚩 (@RSS_Friend) June 26, 2022
परन्तु एतत् वक्तव्यं यत् मुख्यमन्त्री भूत्वा उद्धव ठाकरे इत्यनेन एतादृशः किमपि उपक्रमः अपि न कृतः, येन सः अपराधिभिः सह कठोरः इति ठोससन्देशं प्रेषयिष्यति। सः लङ्गमवृत्तिम् अङ्गीकुर्वन् एव आसीत् । अस्य परिणामः अस्ति यत् ये साधुं हन्ति ते अद्यापि विनोदं कुर्वन्ति। तस्य घातकजनसमूहस्य भागः ये जनाः आसन् तेषां अधिकांशः अपि दुर्बलपुलिसप्रकरणस्य कारणेन जमानतं प्राप्तवान् अस्ति। यद्यपि उद्धव ठाकरे सम्मुखे देशस्य संतसमाजः साधुहत्याः तत्क्षणं दण्डं ददातु इति निवेदनं कुर्वन् आसीत् । परन्तु उकः तेषां कर्णयोः अपि न क्रन्दन्ति। साधुवधात् वर्षद्वयं गतम्, परन्तु समग्रः प्रकरणः किमपि परिणामं प्रति न गच्छति इव ।
Whatever action has been taken in the Palghar Sadhu case is a sham.
This incident will be 2 years on 16th April 2022, till now no hearing on my PIL nor a CBI inquiry was ordered.
With the help of VHP & Bajrang Dal, we all gather to seek justice for Sadhus at palghar at large! pic.twitter.com/yJKPHEZID3
— ADV. ASHUTOSH J. DUBEY 🇮🇳 (@AdvAshutoshBJP) April 6, 2022
महाराष्ट्रे सत्तातः निष्कासितः उद्धव ठाकरे-सर्वकारः अस्मिन् विषये न्यायं कर्तुं न शक्तवान् । अद्यत्वेऽपि अभियुक्ताः स्वतन्त्रतया भ्रमन्ति। किन्तु कथं अभियुक्ताः एतावता शीघ्रमेव जमानतेन मुक्ताः अभवन्। ये वदन्ति यत् महाराष्ट्रस्य महाविकासाघादिसर्वकारः येन-केन् प्रकारेण अभियुक्तान् उद्धारयितुं प्रयतते स्म। न्यायालये सर्वकारः दृढतया स्वपक्षं प्रस्तुतुं न शक्तवान्, यस्य कारणात् अभियुक्तानां जमानतम् अभवत् । प्रश्नः अस्ति यत् १२० बी, ४२७, १४७, ३०२,१४८, १४९ इत्यादीनां गम्भीराणां धाराणां प्रवर्तनस्य अनन्तरं अभियुक्तानां जमानतम् कथं प्राप्तम्। अधुना महाराष्ट्रे नूतनं हिन्दुत्वसर्वकारम् आगतं। पालघरनगरे ये साधुवधं कृतवन्तः तेभ्यः नूतनसर्वकारेण शीघ्रं दण्डः प्राप्स्यति इति समग्रदेशः आशास्ति।
(लेखकः, वरिष्ठ सम्पादक:, स्तम्भकारः च पूर्व सांसद: सन्ति।)
While suspicion is strong on Missionaries in Palghar lynching
Now it's revealed that man named "PETER DEMILLO a.k.a Prabhu Das" who is trying to save the killers was a member of Sonia Gandhi's NAC
So will the Sadhus get justice? pic.twitter.com/OVePOx95WQ
— Ashrith Nonda / ಆಶ್ರಿತ್ ನೋಂಡ (@TheNonda) April 26, 2020