-पञ्च प्रादेशिकसेनायाः जवानसहिताः अष्टौ अपि शवः बरामदः अभवत् ।
नवदेहली । मणिपुरस्य नोने-जिल्लारेलमार्गनिर्माणस्थले भूस्खलने मृतानां संख्या २९ यावत् अभवत्। शनिवासरे मलिनमण्डपात् अष्टौ अपि शवः प्राप्ताः। अधिकारियों ने सूचित किया। अधिकारिणां मते २९ जून-दिनाङ्के रात्रौ तुपुल्-नगरस्य रेल-निर्माण-शिबिरे भूस्खलनस्य अनन्तरं ३४ जनाः अद्यापि लापताः सन्ति । दुर्गन्धयुक्तं मौसमं अन्वेषणकार्यं प्रभावितं करोति।
Manipur landslide: Death toll rises to 29; 34 people still missing; rains hamper rescue ops #News by #EconomicTimes https://t.co/NNi5vOw76A
— Market’s Cafe (@MarketsCafe) July 2, 2022
Unspeakable tragedy getting worse. Manipur landslide: Toll rises to 24 recovered, 18 rescued; search continues for the missing https://t.co/mkbV4DlFlS
— Shiv Aroor (@ShivAroor) July 2, 2022
प्राप्तेषु अष्टसु शवेषु पञ्च प्रादेशिकसेनायाः सैनिकाः, एकः निर्माणकम्पनीकर्मचारिणः च अस्ति। अन्ये द्वे अद्यापि न चिह्निताः। निर्माणस्थले सुरक्षां दातुं रक्षाकर्मचारिणः तत्र सन्ति। गुरुवासरे अष्टौ शवः, कालः १३ शवः प्राप्ताः इति एकः अधिकारी अवदत्। द्वयोः निर्माणकम्पनीयोः १४ कर्मचारिणः, पञ्च ग्रामवासिनः, त्रयः रेलकर्मचारिणः च सहिताः कुलम् ३४ जनाः अद्यापि लापताः इति सः अवदत्। गुरुवासरे स्थानात् १८ जनाः उद्धारिताः।
You will remain in our hearts bravehearts. Goodbye #ManipurLandslide #gorkhas pic.twitter.com/RFULmPvDSy
— Anit Thapa (@AnitThapa14) July 2, 2022
प्रातः ४ वादने अन्वेषणकार्यक्रमः आरब्धः, उद्धारदलं सावधानतया अग्रे गन्तुं सल्लाहं दत्तम् अस्ति। शनिवासरस्य प्रातःकाले यावत् वर्षा अभवत् तस्मात् अन्वेषणकार्यक्रमे बाधा अभवत् इति अधिकारिणः अवदन्। एनडीआरएफ, एसडीआरएफ, राज्यपुलिस, असमराइफल्स, स्थानीयस्वयंसेवका सहिताय ४७० अधिका: अन्वेषणकार्यक्रमे कर्मचारिणः नियोजिताः सन्ति।
14 people have died and another 50 feared dead after massive landslide occurred in the Indian northeastern state of Manipur. Army joined rescue workers to pull out 19 survivors amid heavy rainfall. Since June torrential rains hit the area bordering Bangladesh killing about 150. pic.twitter.com/usXffdbB3g
— De-classified News! (@Declassified_Ne) July 1, 2022
इजाईनद्यां अवरुद्धं कृत्वा बान्धसदृशं भण्डारणं भवति, समीपे निवसतां जनान् संकटं जनयति च इति कारणेन ३० अधिकानि उत्खननयन्त्राणि प्रयुज्यन्तेइजाईनद्यां अवरुद्धं कृत्वा बान्धसदृशं भण्डारणं भवति, समीपे निवसतां जनान् संकटं जनयति च इति कारणेन ३० अधिकानि उत्खननयन्त्राणि प्रयुज्यन्ते।
Salute to the Jawans of 11 #GorkhaRifles (T.A) who lost their precious lives in the very tragic landslide in Manipur.
18 injured, 26 dead recovered so far. Condolences to their families. #OmShanti
V/Military honours before sending their mortal remains to their respective place. pic.twitter.com/NYpER25I4P
— Bastola R (Northeastern) (@imbastola) July 2, 2022
गुवाहाटीनगरस्य एकः रक्षाप्रवक्ता अवदत् यत् एकः कनिष्ठः आयुक्तः अधिकारी सहितः १४ रक्षाकर्मचारिणां शवः स्वगृहनगरं प्रति प्रेषितः अस्ति। इम्फाल्-नगरे मृतानां कृते शवानां गन्तव्यस्थानं प्रति प्रेषणात् पूर्वं पूर्णसैन्यसम्मानं दत्तम् ।
Overall in #Manipur 81 was trapped and after the landslide 18 injured was evacuated and 27 Dead bodies recovered out of these 27,20 are from #IndianArmy Teritorial Army of 11 Gorkha Bn. Still 36 Personal is missing including 12 @adgpi soldiers and five civilians.@indiatvnews pic.twitter.com/oj7yQnYgPE
— Manish Prasad (@manishindiatv) July 2, 2022