-विदेशी मुद्राभण्डारः गतसप्ताहे $ 2.73 अरबं वर्धितः
नवदेहली । अर्थव्यवस्थामोर्चे शुभसमाचारः अस्ति। विगतत्रिसप्ताहेभ्यः विदेशीयविनिमयभण्डारस्य न्यूनतायाः विषये ब्रेकः स्थापितः अस्ति। देशस्य विदेशीयविनिमयभण्डारस्य क्षयस्य त्रयः सप्ताहान् अनन्तरं २.७३४ अब्ज डॉलर इत्येव वृद्धिः अभवत् । भारतस्य रिजर्वबैङ्केन (RBI) एतां सूचनां विमोचितेषु आँकडेषु दत्तम् अस्ति।
India's foreign exchange reserves rose by $2.734 billion to $593.323 billion during the week that ended on June 24, the Reserve Bank of India's weekly data showed.https://t.co/gomHgGgjyz
— Economic Times (@EconomicTimes) July 2, 2022
आरबीआई-दत्तांशस्य अनुसारं २४ जून-दिनाङ्के समाप्तसप्ताहे विदेशीय-विनिमय-भण्डारः २.७३४ अब्ज-डॉलर्-रूप्यकाणि कूर्दित्वा ५९३.३२३ अरब-डॉलर्-रूप्यकाणि अभवत् । पूर्वं १७ जून दिनाङ्के समाप्तसप्ताहे विदेशी मुद्राभण्डारस्य ५.८७ अब्ज डॉलरं न्यूनीकृत्य ५९०.५८८ अब्ज डॉलरं प्राप्तम्, यत् पूर्वसप्ताहे ५९६.४५८ अब्ज डॉलरं न्यूनीकृतम्, यत् पूर्वसप्ताहे ४.५९९ अब्ज डॉलरं न्यूनम् अभवत् तस्मिन् एव काले जूनमासस्य ३ दिनाङ्के विदेशीयविनिमयभण्डारः ३०६ मिलियन डॉलरं न्यूनीकृत्य ६०१.०५७ अब्ज डॉलरं यावत् अभवत् ।
India's forex reserves rise by $ 2.734 billion to $ 593.323 billion https://t.co/7XjQ3AHcEH
— NetIndian (@netindian) July 1, 2022
आरक्षितबैङ्कस्य मते विदेशीयविनिमयभण्डारस्य एतस्याः वृद्धेः कारणं विदेशीयमुद्रासम्पत्तौ (FCAs) वृद्धिः अस्ति, ये कुलभण्डारस्य महत्त्वपूर्णं भागं भवन्ति एतदतिरिक्तं सुवर्णभण्डारस्य वृद्ध्या विदेशीयविनिमयभण्डारस्य अपि वृद्धिः अभवत् । तथ्याङ्कानुसारं प्रतिवेदनसप्ताहे एफसीए २.३३४ अरब डॉलरं वर्धित्वा ५२९.२१६ अब्ज डॉलरं यावत् अभवत् ।
तीन सप्ताह की गिरावट के बाद 2.73 बिलियन डॉलर बढ़ा भारतीय विदेशी मुद्रा भंडार#ForexReserves #business #dollarhttps://t.co/EJWyvHvjLR
— Dainik Jagran (@JagranNews) July 2, 2022
तथ्याङ्कानुसारं समीक्षाधीनसप्ताहे सुवर्णभण्डारस्य मूल्यं अपि ३४२ मिलियन डॉलरं वर्धित्वा ४०.९२६ अरब डॉलरं जातम्। तस्मिन् एव काले अन्तर्राष्ट्रीयमुद्राकोषेण सह विशेष-आकर्षण-अधिकारः (SDR) प्रतिवेदन-सप्ताहे ५५ मिलियन-डॉलर्-रूप्यकेण वर्धितः १८.२१ अरब-डॉलर्-पर्यन्तं अभवत्, यदा तु IMF-सहितस्य देशस्य मुद्राभण्डारः अपि ३० लक्ष-डॉलर्-तः $-पर्यन्तं वर्धितः ४.९७ कोटिः ।
विदेशी मुद्रा भंडार का बढ़ना इकोनॉमी की बढ़ती अर्थ व्यवस्था का द्योतक है! एक अच्छी छलांग लगाई गई है
श्रीमान !
जय हिंद वंदे मातरम्!भारत का विदेशी मुद्रा भंडार जून के 24वें सप्ताह में 2.7 बिलियन डॉलर बढ़कर 593 बिलियन डॉलर हुआhttps://t.co/7A5e3ddlnz
via NaMo App pic.twitter.com/rvO60Yryhp
— krishankantchoudhary (@krishankantcho1) July 2, 2022
उल्लेखनीयम् यत् डॉलररूपेण व्यक्तानि विदेशीयविनिमयभण्डारेषु धारितानि विदेशीयमुद्रासम्पत्तयः यूरो, पाउण्ड्, येन इत्यादिषु गैर-अमेरिकीयमुद्रासु तेषां मूल्याङ्कनस्य वा अवमूल्यनस्य वा प्रभावः अपि अन्तर्भवति।
तीन हफ्ते बाद विदेशी मुद्रा भंडार बढ़कर 593.323 अरब डॉलर पर https://t.co/nvwobba1XA
— Udaipur Kiran (@UdaipurKiran) July 2, 2022