नवदेहली । देशे कोरोना-प्रकरणेषु उतार-चढावस्य अवधिः निरन्तरं वर्तते। केन्द्रीयस्वास्थ्यमन्त्रालयेन सोमवासरे उक्तं यत् विगत २४ घण्टेषु देशे १६,१३५ नूतनाः केसाः प्राप्ताः, २४ मृताः च पञ्जीकृताः। रविवासरस्य अपेक्षया किञ्चित् वृद्धिः अभवत् । रविवासरे १६,१०३ नूतनानां रोगिणां कृते मोर्चाविषये कथितम्। स्वास्थ्यमन्त्रालयस्य अनुसारं दैनिकं सकारात्मकतायाः दरं ४.८५ प्रतिशतं भवति तथा च सक्रियरोगाणां संख्या १,१३,८६४ यावत् वर्धिता अस्ति।
Coronavirus Updates: 16,135 new cases of corona virus in the country, 24 people died; Know how many active cases have been https://t.co/We6M1N4ozt
— Granthshala India (@Granthshalaind) July 4, 2022
रविवासरे द्वौ दिवसौ यावत् क्रमशः १७ सहस्राधिकाः प्रकरणाः प्राप्य नूतनानां रोगिणां संख्या न्यूनीभूता आसीत्। रविवासरे १६,१३५ रोगिणः प्राप्तुं पूर्वं शनिवासरे १७,०९२, शुक्रवासरे १७,०७०, ३० जून दिनाङ्के १४,५०६ रोगिणः पञ्जीकृताः। मन्त्रालयस्य अनुसारं विगत २४ घण्टेषु १३९५८ जनाः कोरोनारोगेण स्वस्थाः अभवन् । महाराष्ट्रे अधिकतमं ३९१८, केरलदेशे ३६११, तमिलनाडुदेशे १४८७ रोगिणः कोरोनाविजेताः । एतावता अभिलेखे कोरोना-रोगात् कुलम् ४,२८,७९,४७७ जनाः विजयं प्राप्तवन्तः ।
Maharashtra-kerla Corona Updates: केरल-महाराष्ट्र में कोरोना का ग्राफ एक बार फिर से बढ़ा, नए मरीजों की औसत संख्या 3000 के पार#Cororna #CoronaUpdates #covidindia #coronaupdateinindia #maharashtra #kerla #healthdepartmenthttps://t.co/wnVrtJ87Te
— India TV Hindi (@IndiaTVHindi) July 3, 2022
स्वास्थ्यमन्त्रालयेन सोमवासरे उक्तं यत् देशे विगत २४ घण्टेषु देशे कोरोनारोगस्य सक्रियप्रकरणानाम् संख्या २१५३ वर्धिता अस्ति। अस्मिन् पश्चिमबङ्गदेशे अधिकतमं १२९३, तमिलनाडुदेशे च ११८५ प्रकरणाः वर्धिताः सन्ति । अन्येषु राज्येषु ओडिशानगरे वर्धमानानाम् सक्रियप्रकरणानाम् संख्या ३४६ तः न्यूना आसीत् । महाराष्ट्रे ९६२ सक्रियप्रकरणानाम् न्यूनता अभवत्, देहलीदेशे च १४२ ।
India Corona Updates | देश में कोरोना ने फिर से बढ़ाई टेंशन, पिछले 24 घंटे में दर्ज हुए 16 हजार से ज्यादा मामले, एक्टिव केस 1 लाख के पार | Navabharat (नवभारत) https://t.co/d6J8e2SIRg
— Hearts Maker (@HeartsMaker1) July 4, 2022
यदि वयं कोरोना-रोगेण मृतानां संख्यां पश्यामः तर्हि विगत-२४ घण्टेषु २४ मृतानां मध्ये ६ महाराष्ट्रे, ५ देहली-देशे, ३ बङ्गाल-देशे च मृताः अभवन् । केरलस्य मिजोरमनगरे १-१ जनस्य मृत्युः अभवत् । शेषे ८ मृताः केरलदेशस्य सन्ति, यत् पूर्वं घटितम् आसीत्, परन्तु अधुना अभिलेखाः आरोहिताः सन्ति। सर्वकारीय अभिलेखानुसारं देशे अद्यावधि कोरोना-रोगेण ५,२५,२२३ जनाः मृताः सन्ति ।
India COVID-19 Updates:
Cases: 10688
Deaths: 0
Recovered: 0Total Cases: 43513117
Total Deaths: 525199
Total Recovered: 42865519#IndiaCorona #IndiaCovid19 #COVID19India #India #Corona #COVID19— #CoronaIndia Updates (@_Corona_India_) July 4, 2022