-कोपेनहेगन-नगरस्य शॉपिङ्ग्-मॉल-गोलीकाण्डस्य विषये एकः व्यक्तिः गृहीतः अस्ति ।
कोपेनहेगन, डेन्मार्क: । रविवासरे कोपेनहेगन-नगरस्य एकस्मिन् मॉल-स्थले गोलीकाण्डे अनेके जनाः घातिताः इति डेनिश-पुलिसः अवदत्। कोपेनहेगन-पुलिसः ट्विट्टर्-माध्यमेन लिखितवान् यत्, “नगरस्य केन्द्रस्य विमानस्थानकस्य च मध्ये अमागेर्-मण्डले विद्यमानस्य विशालस्य फील्ड-मॉलस्य परितः बहूनां पुलिस-बलाः नियोजिताः सन्ति।” वयं तत्रैव स्मः, गोलिकाप्रहाराः, बहवः जनाः घातिताः च अभवन् इति सः अवदत्।
3 killed in mall shooting in Copenhagen, police investigating terror angle https://t.co/lgfCgUTM4r
— Dear Businessman (@letsuptodate) July 4, 2022
डेनिश-माध्यमेषु प्रत्यक्षदर्शिनः उद्धृत्य कथितं यत् यदा प्रथमः बन्दुकस्य गोलीकाण्डः श्रुतः तदा शताधिकाः जनाः मॉलात् निर्गन्तुं त्वरितम् आगतवन्तः। भवने फसितानां आगमनस्य प्रतीक्षां कर्तुं पुलिसैः आग्रहः कृतः। एतेन सह अन्ये जनाः अपि क्षेत्रात् दूरं स्थातुं प्रार्थिताः सन्ति । कोपेनहेगन-शॉपिङ्ग्-मॉल-अन्तर्गत-गोलीकाण्ड-सम्बद्धे एकः व्यक्तिः गृहीतः इति सः अवदत् ।
Copenhagen Police confirm they are looking into the YouTube videos of a man holding various guns that have been floating around online today and investigating if they are connected with the mall shootinghttps://t.co/prr6KygUdz
— Steve Lookner (@lookner) July 3, 2022
कोपेनहेगन-पुलिसः ट्विट्टर्-माध्यमेन एकस्मिन् पोस्ट्-पत्रे उक्तवान् यत्, “फील्ड्स्-नगरे गोलीकाण्डस्य विषये एकः व्यक्तिः गृहीतः अस्ति” इति । अस्मिन् क्षणे वयं तस्य तादात्म्यस्य विषये अधिकं किमपि वक्तुं न शक्नुमः। घटनास्थले एएफपी-सम्वादकस्य मते सायं ७:३० वादने मॉलस्य परितः मार्गाः अवरुद्धाः, मेट्रो-यानं स्थगितम्, उपरि हेलिकॉप्टरं उड्डीयते स्म।
“A 22-year-old Danish man was arrested, Copenhagen police inspector Søren Thomassen told reporters, adding there was no indication that anyone else was involved in the attack, though police were still investigating Gun” https://t.co/GGqGbkQHl7
— Nino Brodin (@Orgetorix) July 3, 2022
गुरुशस्त्रधारिणः पुलिस-अधिकारिणः जनाः तत्र आगन्तुं निषिद्धवन्तः, स्थानीयजनाः स्वगृहं प्रति प्रत्यागन्तुं पृष्टवन्तः च। नॉर्वेदेशस्य समीपस्थे ओस्लोनगरे समलैङ्गिकपट्टिकायाः समीपे एकेन बन्दुकधारिणा गोलीकाण्डस्य एकसप्ताहस्य अनन्तरं गोलीकाण्डः अभवत्, यत्र द्वौ जनाः मृताः, अन्ये २१ जनाः घातिताः च अभवन्।
Apparently danish police still investigating if it’s terrorism or not, while this mf’s sprayed bullets to open crowd at a Mall #Copenhagen #terrorattack https://t.co/2qvCX4Pi1w
— Bernin Mayn (@berninmayn) July 3, 2022
#BREAKING: Danish police investigating whether YouTube videos shared online of man holding firearms are connected to 22-year-old Copenhagen shooter pic.twitter.com/CPS2NNIsIe
— I.E.N. (@BreakingIEN) July 3, 2022