-सामाजिकमाध्यमेषु चलच्चित्रनिर्मातृणां गृहीतुं आग्रहः प्रकटितः
मुंबई । बहुवारं एतादृशानि वस्तूनि चलच्चित्रेषु वा चलच्चित्रेषु पोस्टरेषु वा दृश्यन्ते, येषु जनाः क्रुद्धाः भवन्ति । कदाचित् धार्मिकभावनानां क्षतिं कर्तुं आरोपः भवति, कदाचित् अन्यः कोऽपि आरोपः भवति । एतादृशस्य एकस्य वृत्तचित्रस्य ‘काली’ इत्यस्य पोस्टरं प्रदर्शितम् अस्ति, यत् दृष्ट्वा के जनाः क्रुद्धाः सन्ति, ते च चलच्चित्रनिर्मातारं ट्रोल् कर्तुं आरब्धाः सन्ति।
We demand arrest of leena Manimekalai#arrestleenamanimekalai https://t.co/nkgylAxFYT
— Rajesh (@Rajesh122018) July 4, 2022
एतस्य पोस्टरस्य उपरि आगमनानन्तरं भारतीयचलच्चित्रनिर्मातृणां लीना मणिमेकलाई इत्यस्याः गृहीतुं जनाः आग्रहं कर्तुं आरब्धाः सन्ति। वस्तुतः ‘काली’ इति वृत्तचित्रस्य पोस्टरं प्रदर्शितम् अस्ति, यत् दृष्ट्वा के जनाः क्रुद्धाः सन्ति, चलच्चित्रनिर्मातारं ट्रोल् कर्तुं आरब्धवन्तः च।
Hindus demand arrest and imprisonment of Leena Manimekalai. @HMOIndia @BJP4India @DrSJaishankar @narendramodi#ArrestLeenaManimekalai pic.twitter.com/iU1wbInssC
— Ronjin (@ronjins) July 4, 2022
एतस्य पोस्टरस्य उपरि आगमनानन्तरं भारतीयचलच्चित्रनिर्मातृणां लीना मणिमेकलाई इत्यस्याः गृहीतुं जनाः आग्रहं कर्तुं आरब्धाः सन्ति। भवद्भिः बहवः लीना मणिमेकलाई इत्यस्य विषये न जानन्ति स्यात्, परन्तु #ArrestLeenaManimekalai इत्यस्य ट्विट्टर् इत्यत्र निश्चितरूपेण ट्रेण्डिंग् आरब्धम् अस्ति।
Kya hame bhi sadak pe utar ke ye mang krni hogi ki jisne Durga maa ka apmaan kia use kadi se kadi saza mile? Shanti se rehte h Hindu h magar anyay nahi sahenge jab tk Leena Manimekalai arrest na hongi ye trend krte rhega #ArrestLeenaManimekalai
— Bhairavi rajput (@NikitaS55204671) July 4, 2022
उल्लेखितम् यत् लीना मणिमेकलाई इत्यनेन हिन्दुभावनाः आहतवती इति जनाः आरोपितवन्तः। एतादृशे परिस्थितौ तेषां घोरं विरोधः भवति । वस्तुतः विषयः एतादृशः अस्ति यत् लीना मणिमेकलाई शनिवासरे स्वस्य वृत्तचित्रस्य काली इत्यस्य पोस्टरं साझां कृत्वा कनाडा चलच्चित्रमहोत्सवे स्वस्य चलच्चित्रस्य प्रक्षेपणं कृतम् इति अवदत्।
Arrest Leena Manimekalai https://t.co/JhrodyYOq6
— Roushan kumar (@roushan91477603) July 3, 2022
सा साझाकृते पोस्टरे मां काली सिगरेट् धूमपानं कुर्वती दर्शिता अस्ति। एतदतिरिक्तं तस्य एकस्मिन् हस्ते त्रिशूलम् अपरस्मिन् हस्ते एलजीबीटी-समुदायस्य ध्वजः अस्ति ।
Arrest Leena Manimekalai for portraying Hindu Gods as Cigarette smokers. Hurting Hindus sentiments is not a right given by SC.
#ArrestLeenaManimekalai pic.twitter.com/SDY8S3QDVe— Hindu Manishgupta (@HManishgupta) July 3, 2022