
नवदेहली। भारतीयमहिलाहॉकी-दलेन एफआईएच-विश्वकप-क्रीडायाः आरम्भः भव्य-क्रीडायाः कृते कृतः । रविवासरे प्रथमे पूल-बी-क्रीडायां ते इङ्ग्लैण्ड-विरुद्धं १-१ इति बराबरीम् अकुर्वन् । अन्त्यपर्यन्तं द्वयोः दलयोः मध्ये निकटयुद्धम् आसीत् किन्तु अन्ते मेलनं सममूल्येन समाप्तम् ।
In the end, it was a 1-1 draw but the opening match of the Indian women's hockey team against England in the FIH Women's World Cup showed the best aspects of this Indian side – both in terms of attack and defence, writes @testbowler https://t.co/F3uYQZaUHN
— ESPN India (@ESPNIndia) July 3, 2022
नवमे मिनिट् मध्ये इसाबेला पेटर इत्यनेन इङ्ग्लैण्ड् -क्लबस्य अग्रता दत्ता परन्तु २८ तमे मिनिट् मध्ये वन्दना कटरिया भारतं समं कृतवती । प्रथमे द्वयोः त्रैमासिकयोः द्वयोः अपि दलयोः परस्परं कठिनं स्पर्धां दत्तम् । भारतं प्रथमनिमेषे पेनाल्टीकोर्नर्रूपेण गोलस्य प्रथमः अवसरं प्राप्तवान् किन्तु दलं तत् हारितवान्।
#India and #England lived up to the billing as they produced a high-voltage campaign opener in their Pool B match here at the FIH women's hockey World Cup Spain and Netherlands in the packed Wenger Hockey Stadium on Sunday.#FIHHockeyWorldCup @FIH_Hockey pic.twitter.com/s0p2IaqFum
— Atulkrishan (@iAtulKrishan) July 3, 2022
निमेषेभ्यः अनन्तरं कप्तानः गोलकीपरः च सविता इङ्ग्लैण्ड्-देशस्य अग्रतां न ग्रहीतुं तेजस्वी रक्षां कृतवती । ततः इसाबेला कन्दुकं गोलपर्यन्तं विक्षिप्य इङ्ग्लैण्ड्-देशं अग्रतां दत्तवती । भारतेन प्रतिकारं कृत्वा द्वौ पेनाल्टी-कोणौ प्राप्तौ किन्तु प्रथमे प्रयासे गुर्जितकौरस्य शॉट् गोलस्तम्भे आगतवान् यदा तस्याः द्वितीयः प्रयासः इङ्ग्लैण्डस्य गोलकीपरेन हिन्च् इत्यनेन विफलः अभवत्।
FIH Women’s Hockey World Cup: India, England play out hard-fought 1-1 draw https://t.co/5ezi5tJstO
— TIMES18 (@TIMES18News) July 3, 2022
भारतं १७ तमे मिनिट् मध्ये अपरं पेनाल्टी-कोर्नरं प्राप्तवान् परन्तु अस्मिन् समये अपि गुर्जितः गोलं कर्तुं असफलः अभवत् । निमेषत्रयानन्तरं सविता पुनः इङ्ग्लैण्ड्-देशस्य अग्रतां दुगुणं कर्तुं निवारयित्वा भारतं मेलने एव स्थापयति स्म । भारतं २८ तमे मिनिट् मध्ये अपरं पेनाल्टी-कोर्नरं प्राप्तवान् अस्मिन् समये वन्दना रिबाउण्ड् कृत्वा स्कोरः १-१ इति कृतवान् ।
FIH Women’s Hockey World Cup: India and England playout 1-1 draw https://t.co/pwCiVACOKy
— Anmol Kumar (@AnmolKu46448137) July 3, 2022
अर्धसमयात् पूर्वमेव भारतं अपरं पेनाल्टीकोर्नरं प्राप्तवान् किन्तु हिन्च् पुनः भारतं गोलं कर्तुं निवारितवान्। तृतीयचतुर्थांशे इङ्ग्लैण्ड्-देशः द्रुतगत्या आरम्भं कृतवान् परन्तु भारतं गोलस्य अवसरं प्राप्तवान् । परन्तु हिन्च् नेहा गोएलस्य शॉट् अवरुद्धवान् । ततः तृतीयचतुर्थांशे इङ्ग्लैण्ड्-देशस्य वर्चस्वम् आसीत् किन्तु दलं गोलं कर्तुं असफलम् अभवत् । चतुर्थे अन्तिमे च क्वार्टर् मध्ये अपि द्वयोः दलयोः मध्ये कठिनः स्पर्धा आसीत् किन्तु द्वयोः अपि दलयोः गोलं कर्तुं न शक्यते स्म ।
#HockeyWorldCup #TeamIndia #Hockey Women's Hockey World Cup: India Hold England to a 1-1 Draw. @TheHockeyIndia @FIH_Hockey https://t.co/KL6AJGzKNC
— India.com (@indiacom) July 3, 2022
भारतं ५६ तमे मिनिट् मध्ये अग्रतां प्राप्तुं अवसरं प्राप्तवान् परन्तु शर्मिला देवी पर्याप्तसमीपतः गोलं कर्तुं असफलतां प्राप्य कन्दुकं तस्याः पादौ आहतम्। भारतं निमेषद्वयानन्तरं अन्यं पेनाल्टी-कोर्नरं प्राप्तवान् किन्तु पुनः एकवारं गोलस्य अवसरं त्यक्त्वा दलं अंकं साझां कर्तुं बाध्यं जातम्। मंगलवासरे भारतस्य अग्रिमे पूल-बी-क्रीडायां चीन-देशस्य विरुद्धं युद्धं भविष्यति।
FIH Women’s Hockey World Cup: India equalized England in Women’s Hockey World Cup, the team failed to take revenge https://t.co/7Y3LqOy2iS
— KahaaniTak (@KahaaniTak) July 3, 2022