कोलम्बो। श्रीलङ्कादेशे राजनैतिक-उत्पातस्य अनन्तरं सर्वकारस्य परिवर्तनं जातम्, परन्तु जनानां समस्याः न शमिताः । अस्मिन् नगद-संकट-देशे विद्यालयान् अपरं सप्ताहं यावत् बन्दं स्थापयितुं निर्णयः कृतः, यतः शिक्षकाणां अभिभावकानां च बालकान् विद्यालयं नेतुम् पर्याप्तं इन्धनं नास्ति।
Who gave permission to the army to attack the civilians who are suffering from the economic crisis? This is also the behavior of the disciplined Sri Lanka Army. #Lka #SriLankaCrisis pic.twitter.com/zEVtoMNcrt
— Manjula Basnayake (@BasnayakeM) July 4, 2022
ऊर्जामन्त्री देशात् बहिः निवसतां नागरिकेभ्यः आह्वानं कृतवान् यत् ते स्वस्य विदेशीयमुद्रायाः अर्जितं आयं अनौपचारिकमार्गस्य स्थाने बैंकद्वारा गृहं प्रेषयन्तु, येन देशे विदेशीयविनिमयस्य अभावं दूरीकर्तुं साहाय्यं भवति। अधिकारिणः अवदन् यत् कोऽपि आपूर्तिकर्ता बहुऋणयुक्तस्य द्वीपराष्ट्राय ईंधनं दातुं सज्जः नास्ति।
Sri Lanka's fuel reserves shrink further, only 4061 tonnes petrol left : Sri Lanka only has 4061 tons of petrol left in its government reserves with public transport grinding to a halt as the country's economic crisis deepened. pic.twitter.com/IQMVEc0Ums
— worldnews24u (@worldnews24u) July 4, 2022
उपलब्धं इन्धनं केवलं कतिपयान् दिनानि यावत् स्थास्यति, यत् अत्यावश्यकसेवानां कृते दीयते। स्वास्थ्य-बन्दरगाह-कर्मचारिभ्यः, सार्वजनिकयान-अन्न-वितरण-कार्यक्रमेभ्यः च एतत् प्रदत्तं भविष्यति । ऊर्जामन्त्री कञ्चना विजेसेकरः पत्रकारैः सह अवदत् यत्, “निधिसङ्ग्रहणं चुनौतीपूर्णम् अस्ति। इदं विशालं आव्हानं अस्ति।” सः अवदत् यत् सर्वकारेण नूतनं इन्धनस्य ‘स्टॉक’ आदेशः दत्तः अस्ति तथा च शुक्रवासरे ४०,००० मेट्रिकटन डीजलं वहन्तं विमानं देशे आगमिष्यति, अपरं विमानं तु जुलैमासस्य २२ दिनाङ्के पेट्रोलम् आनयत्। गमिष्यति।
Bus conductors commitments these days.. next level.. 💯🤣#FuelCrisisLK #Srilanka #Colombo #SriLankaEconomicCrisis #lka Photos from FB pic.twitter.com/0iGT9OU2G9
— Lucias 🇱🇰 (@mdlucias) July 2, 2022
सः अवदत् यत् इन्धनस्य अनेकाः मालाः आगमिष्यन्ति, परन्तु तस्य दानाय ५८७ मिलियन डॉलरं संग्रहयितुं अधिकारिणः संघर्षं कुर्वन्ति। विजेसेकरः अवदत् यत् श्रीलङ्कादेशस्य सप्त इन्धनप्रदातृभ्यः प्रायः ८० कोटिडॉलर् ऋणं वर्तते।
Army in fuel stations in Sri Lanka after the govt. decision to ban the sale of petrol and diesel to non-essential vehicles.
Source: https://t.co/ncfpTnnShm pic.twitter.com/JW77zalE17— Wittgenstein (@backtolife_2023) July 2, 2022
उल्लेखनीयम् यत् गतमासे देशे सर्वत्र विद्यालयाः इन्धनस्य अभावात् एकदिनं यावत् बन्दाः आसन्, नगरक्षेत्रेषु विद्यालयाः विगतसप्ताहद्वयात् बन्दाः सन्ति। अधुना शुक्रवासरपर्यन्तं विद्यालयाः बन्दाः एव भविष्यन्ति। विद्युत् उत्पादनसंस्थानेभ्यः पर्याप्तं ईंधनस्य आपूर्तिं कर्तुं न शक्नुवन्ति इति कारणेन सोमवासरात् आरभ्य देशे त्रयः घण्टाः यावत् विद्युत् कटौतीं कर्तुं अधिकारिणः अपि घोषितवन्तः।
Sri Lanka's fuel crisis intensifies : Massive fuel queues around the country with very limited supply
📸 Wariyapola : Bhawantha Jaysundara pic.twitter.com/ikYAsAHhCc
— NewsWire 🇱🇰 (@NewsWireLK) July 2, 2022
श्रीलङ्कादेशे आर्थिकसंकटस्य कारणेन विगतमासेभ्यः व्यापकरूपेण विद्युत्कर्तनम् अभवत्, तथैव पाकगैसः, औषधं, खाद्यपदार्थाः च इत्यादीनां आवश्यकवस्तूनाम् अत्यन्तं अभावः अभवत् ।
#SriLanka stocks slip at mid-morning trade on July 04.
By 1150 hours the market has lost over 1%.
ASPI down 75.17 points and generated a market turnover of 933 million rupees.
Top losers – Sampath Bank, Browns Investment and Expolanka – @CSE_Media pic.twitter.com/gezLRcw2iR— EconomyNext (@Economynext) July 4, 2022