
बर्मिन्घम् टेस्ट्-क्रीडायां टीम इण्डिया द्वितीय-पारी-क्रीडां कुर्वन् अस्ति । पूर्वं प्रथमे पारीयां २८४ धावनं कृत्वा इङ्ग्लैण्ड्-क्रीडकाः सर्वान् बहिः आसन् । द्वितीयपारीयां टीम इण्डिया इत्यस्य आरम्भः दुर्बलः आसीत् । ७५ रनस्य स्कोरेन दलं त्रीणि विकेट् हारितवान् ।
Virat Kohli in this Ind vs Eng series :
Innings : 9
Runs : 249
Avg : 27An extremely nightmare tour for Virat Kohli comes to an end ! pic.twitter.com/dEoINE3bop
— David (@CricketFreakD) July 3, 2022
भारतस्य तृतीयः विकेट् विराट् कोहली इत्यस्य रूपेण पतितः। २० धावनं कृत्वा सः बहिः गतः । तथापि एतावपि सः स्वनाम्ना विशेषसाधनाम् अकरोत् । कोहली इङ्ग्लैण्ड्-विरुद्धं १०० पारीषु बल्लेबाजीं कृत्वा एकमात्रः भारतीयः अभवत् ।
Kohli: Just stand and fkng bat don't tell me what to do
Virat Kohli Fired Up, Proper Elite Test Match Stuff 🔥#INDvsENG pic.twitter.com/6nqlkEFBJx— Pranjal (@Pranjal_one8) July 3, 2022
प्रथमे पारीयां केवलं ११ रनस्य स्कोरं कृत्वा कोहली निष्कासितः अभवत् । यत्र द्वितीयपारीयां सः ४० कन्दुकानाम् सम्मुखीभूय २० धावनं कृत्वा बहिः गतः । अस्मिन् समये सः ४ चतुर्णां प्रहारं कृतवान् । कोहली इङ्ग्लैण्ड्-विरुद्धं १०० पारीषु बल्लेबाजीं कृत्वा एकमात्रः भारतीयः अस्ति ।
Kohli Vs. Bairstow#ViratKohli #bairstow #IndiavsEngland #INDvsENG #ENGvIND pic.twitter.com/BTYAdiBBl5
— Shib (@Iamshib) July 3, 2022
कोहली बर्मिन्घम् टेस्ट्-क्रीडायाः द्वितीयपारीयां क्रीडन् १०० पारीः सम्पन्नवान् । अस्मिन् सन्दर्भे महेन्द्रसिंहधोनी द्वितीयस्थाने अस्ति। धोनी इङ्ग्लैण्ड्-विरुद्धं ९३ पारीषु बल्लेबाजीं कृतवान् अस्ति । यावद् सचिन तेण्डुलकर: ९० पारी सह इति तृतीयस्थाने अस्ति ।
Virat kohli with stokes and bairstow bw overs #indvseng #viratkohli #bairstow pic.twitter.com/CE6Sii04FM
— Harsh Malhotra (@hmcric45) July 3, 2022
महत्त्वपूर्णं यत् भारतेन प्रथमे पारीषु आल् आउट् यावत् ४१६ रनाः कृताः आसन् । अस्मिन् कालखण्डे रविन्द्र जडेजा, ऋषभपन्तः च दलस्य कृते शतकानि कृतवन्तौ । तस्य प्रतिक्रियारूपेण इङ्ग्लैण्ड्-देशस्य दलं प्रथमे पारी-क्रीडायां केवलं २८४ रनस्य एव स्कोरं कर्तुं शक्नोति स्म । इङ्ग्लैण्ड्-देशस्य कृते जॉनी बेर्स्टोव् एकं शतकं कृतवान् । भारतीयदलम् अधुना द्वितीयपारीम् क्रीडति। यद्यपि तस्य आरम्भः सम्यक् न अभवत्।
Delight to watch king Virat Kohli cover drive💥@imVkohli#ViratKohli #ENGvsIND #INDvsENG pic.twitter.com/xQJcKS3Mgg
— SIDDHUCHEETAH🇮🇳 (@Siddhucheetah) July 3, 2022