पटना। राजदप्रमुख: लालूप्रसाद यादव: रविवासरे पटनानगरे स्वपत्न्याः राबड़ीदेवी-निवासस्थाने सीढ्याः पतितः। ७४ वर्षीयः लालू यादवः सोपानतः स्खलितः अभवत् । कथ्यते यत् बिहारस्य पूर्वमुख्यमन्त्री लालू यादवस्य स्कन्धपृष्ठे च चोटः अभवत्।
Lalu Prasad Yadav fell from the stairs in the house, fractured his right shoulder https://t.co/LWHFEVdJaH
— Newslead India (@NewsleadIndia) July 3, 2022
समाचारानुसारं लालू यादवः पटनानगरस्य १० सर्कुलररोड् इत्यत्र स्वपत्न्याः राबड़ीदेवी इत्यस्याः आवासस्थाने निवसति, यत्र सः सीढ्याः स्खलित्वा दक्षिणस्कन्धः भग्नः अभवत्। अस्य दुर्घटनानन्तरं लालू यादवस्य दक्षिणस्कन्धे भङ्गः जातः इति कथ्यते। ७४ वर्षीयः लालुः सोपानम् अवतरन् सन्तुलनं कर्तुं न शक्तवान्, तस्य पादः स्खलितः च अभवत् ।
Lalu Prasad Yadav Falls from Stairs, Fractures Shoulder https://t.co/cLpwF0RAXb
— Netamaker (@netamakerIndia) July 3, 2022
तदनन्तरं लालू प्रसाद यादवः शीघ्रं चिकित्सालयं प्रेषितः, तत्र तस्य एमआरआइ-स्कैन् कृत्वा दक्षिणस्कन्धे भङ्गः जातः इति ज्ञातम्। अनेन सह तस्य कटिभागे अपि क्षतिः कथ्यते । कथ्यते यत् लालू प्रसाद यादवः प्लास्टरं कृत्वा चिकित्सालयात् मुक्तः भूत्वा पुनः स्वगृहं नीतः अस्ति। बिहार: पूर्वमुख्यमंत्री च राष्ट्रीय जनतादल: प्रमुख: लालूप्रसाद यादव: सोपानात् के पतितस्य वार्ता श्रुत्वा एव दलनेतृणां, कार्यकर्तृणां, तेषां समर्थकानां च मध्ये हलचलः अभवत् ।
Patna: RJD president Lalu Yadav falls from stairs, fractures shoulder The former Bihar chief minister, who has been staying at the residence of his wife Rabri Devi, an ex-CM herself, tripped on the stairs of the house #Latest News by #BusinessStandard https://t.co/xOuYMxcDiq
— Market’s Cafe (@MarketsCafe) July 3, 2022
लालू इत्यस्य प्रशंसकाः तस्य चोटस्य विषये अतीव चिन्तिताः सन्ति तथा च राबड़ीदेवी इत्यस्य स्वास्थ्यस्य विषये ज्ञातुं बहुसंख्येन निवासस्थानं अपि प्राप्नुवन्ति। सोपानात् पतनेन परम् लाल प्रसाद यादव: स्कन्धे पृष्ठे च चोटाः। परन्तु अन्वेषणानन्तरं वैद्याः वदन्ति यत् आतङ्कः इति किमपि नास्ति। राजदप्रमुखस्य दक्षिणस्कन्धे लघुभङ्गः अस्ति इति वैद्याः अवदन्। अत एव तेभ्यः गृहे विश्रामं कर्तुं उपदेशः दत्तः अस्ति।
Lalu Prasad Yadav शिडीवरून कोसळून जखमी; उपचारासाठी दवाखान्यात दाखल https://t.co/wWnuygO8x4
— भारत लाइव्ह मीडिया (@BLaevh) July 3, 2022