-बाङ्गलादेशे हिन्दुनां नरसंहारः
ढाका । नारायणगंज:, गोपालगंज:, नरेल:, सावर: इत्यादि स्थाने क्रमेण हिन्दू विरोधी घटनाः निरन्तरं भवन्ति। बांग्लादेश: हिन्दू जाति महाजोत जातीयसंसदे (राष्ट्रीयसभा) अल्पसंख्यक हिन्दूसमुदाय: हिंसां यातनां च निवारयितुं ६० आरक्षितानि आसनानि, पृथक् निर्वाचनव्यवस्थायाः ‘पुनर्स्थापनस्य’ च आग्रहः कृतः। लोकतन्त्रं सार्थकं कर्तुं तेषां प्रतिनिधित्वं सुनिश्चितम् अभवत् । अल्पसंख्यककार्याणां पृथक् मन्त्रालयस्य स्थापना अपि संस्थायाः आग्रहः कृतः ।
बांग्लादेश में हिंदुओं का नरसंहार।
छह माह में 79 हत्या, 26 का रेप, 56 मंदिरों में तोड़फोड़, हैरान कर देगी यह रिपोर्ट।
मोदी जी नूपुर के मामले में तो बहुत जल्दी फेसला लिया अब कहा गये आपके 57 मुस्लिम देश
या बस मदद ही देते रहोगे इन जिहादीयों को हिंदुओ के नाम पर चुप्पी क्यो@PMOIndia— हिंदुस्तान🇮🇳🇮🇳 (@DevaGuj52366310) July 4, 2022
उल्लेखनीयम् यत् बाङ्गलादेशे विगतषड्मासेषु ७९ हिन्दुजनानाम् हत्या अभवत् । अल्पसंख्यकहिन्दुजनानाम् उपरि अत्याचाराः समीपस्थे देशे सर्वाधिकाः सन्ति । २०२२ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् जूनमासस्य ३० दिनाङ्कपर्यन्तं देशे कट्टरपंथी इस्लामवादिनः कुलम् ७९ हिन्दुजनानाम् निर्ममहत्या कृता ।
बांग्लादेश में हिंदुओं का नरसंहार : छह माह में 79 हत्या, 26 का रेप, 56 मंदिरों में तोड़फोड़, हैरान कर देगी यह रिपोर्ट via @epanchjanya https://t.co/0jcDFRNGao
— Vishwa Samvad Kendra,Jodhpur (@samvadJodhpur) July 4, 2022
तदतिरिक्तं बाङ्गलादेशे विगत ६ मासेषु २६ महिलानां बलात्कारः अतिवादीभिः कृतः । १ जनवरीतः ३० जूनपर्यन्तं बाङ्गलादेशे कट्टरपंथी इस्लामवादिनः २६ कोटिः २ लक्षं ३० सहस्ररूप्यकाणां वर्जनं कृत्वा १५७ हिन्दुपरिवाराः मन्दिराणि च लुण्ठिताः । एषा सूचना हिन्दू मोहजोत महासचिव: गोविन्द प्रमाणिक: दत्तवान् ।
भाईचारे की बात भूल जाये नही तो जो आज बंगला
देश मे है वो कल भारत मे होगा, बांग्लादेश में हिंदुओं का नरसंहार।
छह माह में 79 हत्या, 26 का रेप, 56 मंदिरों में तोड़फोड़— vijay singh🔸cawnpore (@VijaySinghcawn) July 4, 2022
अस्मिन् एव काले देशे ६२० जनाः मृत्युधमकी, १४५ वधप्रयासाः, १८३ जनाः घातिताः, ३२ जनाः लापताः च इति कथ्यते बाङ्गलादेशस्य जातिहिन्दूमोहजोतस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमषड्मासेषु ४६८ हिन्दूगृहेषु लुण्ठनं कृत्वा लुण्ठनं कृतम्। ३४३ अग्निप्रज्वलितम् । ९३ हिन्दुव्यापारेषु आक्रमणं कृतम् । 2159.36 एकड़ हिन्दूभूमि बलात् अपहृतम् । 419.63 एकड़भूमि गृहीताः। १७ हिन्दुगृहाणि गृहीताः । २९ हिन्दूव्यापाराः गृहीताः सन्ति । २९ मन्दिराणां भूमिः अतिक्रमणं कृत्वा १३२ गृहाणि निष्कासितानि सन्ति।
बांग्लादेश में हिंदुओं का नरसंहार।😠
छह माह में 79 हत्या, 26 का रेप, 56 मंदिरों में तोड़फोड़, हैरान कर देगी यह रिपोर्ट।।।😓
हमारी कायरता के वजह से हमे हर जगह पीटा जा रहा है…😣
— अनामिका अग्रवाल ( प्रशासक समिति)🚩 (@AnamikaAg010351) July 4, 2022
इतोऽन्यत् ७१७ हिन्दू परिवारा: निष्कासनेन, ८९४३ हिन्दुपरिवारान् निष्कासयितुं, निष्कासयितुं धमकी, १५४ हिन्दुपरिवारान् देशात् निर्गन्तुं बाध्यतां, ३८९७ परिवारान् पलायितुं, १,१५,४२९ परिवारान् सुरक्षां विना गन्तुं च प्रयत्नाः कृताः सन्ति। विगतषड्मासेषु हिन्दुजनानाम् उपरि ५०१ संगठितानि आक्रमणानि अभवन् ।
बांग्लादेश में हिंदुओं का नरसंहार।
छह माह में 79 हत्या, 26 का रेप, 56 मंदिरों में तोड़फोड़, हैरान कर देगी यह रिपोर्ट।
मुझे लगता है वहाँ पर भी बजरंग दल आरएसएस बीजेपी और नूपुर शर्मा है
— सनी सिहँ ठाकुर 🤫 (@Sunny_Bhai_Up) July 3, 2022
५६ मन्दिरेषु आक्रमणं कृत्वा विध्वंसः कृतः । २१९ मूर्तिविध्वंसः, ५० मूर्ति चोरितम् कट्टरपंथीभिः ७७ हिन्दुजनाः अपहृताः । इतोऽन्यत् हिन्दू समुदायस्य १३ सदस्या: सह बलात्कारः कृतः आसीत् । १० सामूहिकबलात्कारः कृतः । बलात्कारस्य अनन्तरं त्रयः हत्याः अभवन् । १९ बलात्कारप्रयासाः अभवन् । ९५ परिवर्तनं कृतवन्तः । २१ दिनाङ्के परिवर्तनं कर्तुं प्रयत्नः कृतः । देशे धार्मिकभावनानां क्षतिं जनयन्तः ६३ घटनाः अभवन् ।
1/3 बाबासाहब डॉ.भीमराव आंबेडकर जी ने जो बातें अपनी पुस्तक में लिखी है और जो नरसंहार पाकिस्तान, बांग्लादेश में रुके हिंदुओं के साथ हुआ था; वो अब जनसंख्या बढ़ने के बाद शेष भारत मे भी होने लगा है सच साबित होने लगे हैं,
इस वीडियो में उनकी पुस्तक का कुछ अंश देखें👇@ZeeNews pic.twitter.com/9gG5ZlfgPh— अणिमा सोनकर (@AnimaSonkar) June 29, 2022
८०२ हिन्दू परिवार: अवरुद्धः कृतः अस्ति। ५७ धार्मिकसंस्थाः दूषिताः अभवन् । ६० धार्मिकाणि अनुष्ठानानि बाधितानि, १०० जनानां धार्मिकनिषिद्धं गोमांसम् अपि खादितम् । कुल ६३८ पृथक् पृथक् घटनासु १५२ कोटि ३५ लक्ष ५५ सहस्रं टाका नष्टम् अभवत् ।
USIP: “Recent violence continues a decades old pattern of hostility toward minorities in #Bangladesh that is often linked to electoral politics, religious chauvinism, and cross-border tension with Hindu-majority #India and Buddhist-majority #Myanmar.” … pic.twitter.com/WuJB9VuECW
— The Ghost Giver (@theghostgiver) July 3, 2022
गोविन्दचन्द्रप्रमाणिकः अवदत् – ‘एतादृशानां घटनानां निरन्तरता सिद्धयति यत् अस्मिन् देशे हिन्दुजनानाम् जीवनस्य स्थितिः दिने दिने कठिना भवति।’ गोविन्दचन्द्र प्रमाणिक: उक्तवान् यत् उत्पीडितानां हिन्दुनां स्थितिः दयनीयम् अस्ति। पुलिस प्रशासने सन्निधौ तथा सक्रियसहयोग, समर्थने हिन्दुशिक्षकाणां कण्ठे जूतानां मालाभिः ताडिताः, उत्पीडिताः च भवन्ति।
#HinduLivesMatter 79 #Hindus Kil*ed in Bangladesh in the last 6 months. https://t.co/iPu2p41YXT
— SK Chakraborty (@sanjoychakra) July 3, 2022