
-नूपुरशर्मा समर्थने अलकायदा-सङ्घटनेन तस्मै मृत्यु-धमकी दत्ता ।
लखनऊ । मथुरा-नगरस्य वृन्दावनस्य एकस्य आश्रमस्य महन्थः दावान् अकरोत् यत् अलकायदा-सङ्घटनेन तस्मै मृत्यु-धमकी दत्ता इति । धर्मेन्द्र गिरी गोस्वामी दावान् करोति यत् एकः अज्ञातः व्यक्तिः ‘अल कायदा’ इत्यनेन सह सम्बद्धः इति दावान् कृत्वा तं मारयिष्यामि इति धमकीम् अददात्।
Mahant Dharmendra Giri को मिली जान से मारने की धमकी, CM Yogi-PM Modi के लिए भी कहा यहhttps://t.co/uLacxLtBRZ#Dharmendragiri
— thenhzero (@thenhzero) July 3, 2022
अस्मिन् विषये पुलिस माध्यमेन प्राथमिकी दर्ज पश्चात् अन्वेषणम् आरब्धम् अस्ति। नूपुरशर्मा समर्थनम् दूरं तिष्ठतु इति उक्तम् पुलिस अधीक्षकः (नगर) मार्तण्डप्रकाशसिंहः अवदत् यत् एप्रिलमासे अपि एतादृशी शिकायतां कृतवती। तदा अपि एकः प्रकरणः पञ्जीकृतः आसीत्, परन्तु नवीनतमः प्रकरणः शनिवासरे रात्रौ अस्ति।
वृंदावन के महामंडेलश्वर धर्मेंद्र गिरी को जान से मारने की धमकी; चिट्ठी में लिखा- कन्हैया जैसा हाल करेंगे, जांच में जुटी पुलिस#UPNews | #Mahamandaleshwar | #DharmendraGiri | @tv9_KanhaAghttps://t.co/SqVIm927rq
— TV9 Bharatvarsh (@TV9Bharatvarsh) July 3, 2022
स्वयं श्रीशंकराचार्य सनातनदशनाम:, आखरा श्रीमठ महेश्वरधाम:, वृन्दावन महंत: कथकाः धर्मेन्द्रगिरि गोस्वामी इति उक्तम् अज्ञातजनेन तस्य वधस्य धमकी दत्ता अस्ति। सः अवदत् यत् सः पुरुषः स्वस्य परिचयं ‘अल् कायदा’ इत्यनेन सह सम्बद्धः इति कृतवान्। तहरीरपत्रे अपि उक्तं यत् आह्वानकर्त्ता हिन्दूराष्ट्रस्य माङ्गल्याः, नूपुरशर्मायाः समर्थनस्य च मागात् दूरं तिष्ठितुं धमकीम् अयच्छत्।
Vrindavan News: Dharmendra Giri Goswami wrote a letter to the PM with blood to declare India a Hindu nation https://t.co/uMLNNBW3S2
— Be Medicine Expert (@MedicineExperts) July 1, 2022
वृन्दावनस्य महन्तधर्मेन्द्रगिरीगोस्वामी इत्यनेन उक्तं यत् अलकायदा-सङ्घटनेन सह सम्बद्धः इति दावान् कुर्वन् व्यक्तिः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथं, केन्द्रीयगृहमन्त्री अमितशाहं, असमस्य मुख्यमन्त्रीं च मारयिष्यति इति धमकीम् अयच्छत्।
अब मथुरा के महामंडलेश्वर धर्मेंद्र गिरी को आया धमकी भरा कॉल,#Mathura #Threatcall #Mahamandaleshwar #DharmendraGiri – Legend News https://t.co/GPUdYaxI8f
— LEGEND NEWS (@LegendNewsin) July 3, 2022
गोस्वामी कथयति यत् एकदिनपूर्वं सः स्वरक्तेन प्रधानमन्त्री मोदी इत्यस्मै पत्रं लिखितवान् यत् भारतं हिन्दुराष्ट्रं घोषयतु इति आग्रहं कृतवान् आसीत्। पूर्वं निलम्बितभाजपाप्रवक्तुः नूपुरशर्मा इत्यस्य वक्तव्ये अपि सः समर्थनं प्रकटितवान् अस्ति। अत एव ते एतादृशानि धमकानि प्राप्नुवन्ति।
बधाई हो सभी नुूपुर शर्मा जी के समर्थकों को 🙏🙏
देख ली सोशल मीडिया की ताकत जज साहब की हिला कर रख दी 💪💪
जय जय श्री राम🚩🚩🙏 pic.twitter.com/9l8054QSJm
— Pandit Khushbo Sharma (@Panditkhusbo) July 3, 2022
पुलिस अधीक्षकः उक्तवान् यत् भारतीय दंड संहिता अनुच्छेद: धारा 295 (क) एवं 507 के अन्तर्गत अन्वेषणम् आरब्धम् अस्ति। एतावता प्राप्तसूचनानुसारं बेङ्गलूरुतः एषः आह्वानः कृतः अस्ति। अन्वेषणस्य समाप्तेः अनन्तरं वास्तविकसूचना उपलब्धा भविष्यति।
Amravati Murder Case: अमरावती पुलिस ने कबूला- उमेश कोल्हे की हत्या नूुपुर शर्मा का समर्थन करने की वजह से हुई#Amravati #Udaipurhttps://t.co/vHubCC7kPb
— TV9 Rajasthan (@TV9Rajasthan) July 2, 2022