नवदेहली। राष्ट्रीय औषधमूल्यनिर्धारण प्राधिकरणेन शर्करा, शिरोवेदना, उच्चरक्तचापः च सम्बद्धानां ८४ आवश्यकौषधानां खुदरामूल्यं निर्धारितम् अस्ति। एतदतिरिक्तं उन्नतकोलेस्टेरोल्, ट्राइग्लिसराइड् च स्तरं न्यूनीकर्तुं प्रयुक्तानां सूत्राणां मूल्यानि अपि निर्धारितानि सन्ति ।
Retail price fixed for 84 essential medicines like Paracetamol, Aspirin, along with medicines for sugar, headache and high blood pressure https://t.co/5tShiJDXYb
— Granthshala India (@Granthshalaind) July 3, 2022
प्राधिकरणस्य (Drug pricing regulator, NPPA) पक्षतः प्रचलति अधिसूचनानुसारं औषध (मूल्य नियंत्रण) आदेश, २०१३ औषधानां खुदरामूल्यं शक्तिनां उपयोगेन कृतम् अस्ति। अधिसूचनानुसारं वोग्लिबोस् तथा (एसआर) मेट्फार्मिन हाइड्रोक्लोराइड् इत्यस्य एकस्य गोलीयाः मूल्यं १०.४७ रूप्यकाणि भविष्यति।
अस्मिन् जीएसटी न समाविष्टम् अस्ति। तथैव पेरासिटामोल् तथा कैफीनस्य मूल्यं प्रति गोली २.८८ रूप्यकाणि निर्धारितम् अस्ति। एकस्य रोसुवास्टैटिन् एस्पिरिन् तथा क्लोपिडोग्रेल् कैप्सूलस्य मूल्यं १३.९१ रूप्यकाणि निर्धारितम् अस्ति। अन्यस्मिन् अधिसूचने एनपीपीए इत्यनेन उक्तं यत् अस्मिन् वर्षे ३० सितम्बरपर्यन्तं तरलचिकित्साआक्सीजन-आक्सीजन-श्वास-प्रश्वासयोः (औषधीय-गैस) इत्यस्य संशोधित-सीलिंग-मूल्यं वर्धितम् अस्ति।
एनपीपीए देशे विनियमित-बल्क-औषधानां, सूत्रीकरणानां च मूल्यानि निर्धारयति वा संशोधितं वा करोति । मूल्यानि औषधानि च प्रदातुं दायित्वम् अपि अस्य अस्ति । अनियन्त्रित-औषधानां मूल्यानां निरीक्षणमपि करोति यत् ते उचितस्तरस्य उपरि स्थापयितुं शक्नुवन्ति ।