
नवदेहली । देशे १६००० तः अधिकाः मातापितरः बालकं दत्तकं ग्रहीतुं त्रयः वर्षाणाम् अधिकं प्रतीक्षां कुर्वन्ति। अधिकारिणः एतत् कारणं दत्तवन्तः यत् तेषां बालकानां न्यून-उपलब्धता अस्ति, येषां वैधानिकरूपेण सुलभतया दत्तकग्रहणं कर्तुं शक्यते।
सूचना-अधिकार-अधिनियमस्य (RTI)-अधिनियमस्य अन्तर्गतं दाखिलस्य आवेदनस्य प्रतिक्रियारूपेण केन्द्रीय-दत्तक-संसाधन-प्राधिकरणस्य (CARA) अधिकारिभिः साझाः कृताः आँकडा: दर्शयन्ति यत् देशे सर्वत्र बहवः परिवाराः सन्ति येषां कृते O-सन्ततिः सुख-रूपेण आवश्यकः अस्ति।
अस्मिन् सन्दर्भे यदि वयं केन्द्रीयदत्तकसंसाधनप्राधिकरणस्य (CARA) आँकडानि पश्यामः तर्हि देशे सर्वत्र २८,५०१ भावी मातापितरः सन्ति येषां गृहाध्ययनप्रतिवेदनानि अनुमोदितानि सन्ति, ते दत्तकग्रहणपङ्क्तौ सन्ति। एतेषु १६,१५५ भावी मातापितृणां गृहाध्ययनप्रतिवेदनानि वर्षत्रयपूर्वं अनुमोदितानि सन्ति, अद्यापि दत्तकग्रहणस्य प्रतीक्षां कुर्वन्ति।
२८ जूनपर्यन्तं देशे ३५९६ बालकाः वैधानिकदत्तकग्रहणाय उपलभ्यन्ते, येषु १३८० विशेषावाश्यकतायुक्ताः बालकाः सन्ति । एकः अधिकारी अवदत् यत् दत्तकग्रहणस्य औसतप्रतीक्षाकालः सार्धद्वयवर्षपर्यन्तं भवति ततः अत्यल्पाः एव बालकाः सन्ति ये कानूनीरूपेण दत्तकग्रहणाय सुलभतया उपलभ्यन्ते। एतेन भावी मातापितरौ दत्तकग्रहणार्थं बालकान् अन्वेष्टुं अधिकं कठिनं भवति ।
अपरं तु देशे दत्तकग्रहणार्थं बालकानां अभावः नास्ति इति दृष्ट्वा बालकानां मध्ये कार्यं कुर्वतां स्वैच्छिकसंस्थानां विशेषज्ञानाञ्च विकीर्णदत्तांशः अपि अस्ति देशे सर्वत्र बालकल्याणसमितिभिः स्वैच्छिकसंस्थाभिः च दत्तकग्रहणप्रक्रियायां स्वसमयस्य आगमनस्य प्रतीक्षां कुर्वन्तः सर्वेषां मातापितृणां आवश्यकताः सहजतया पूर्तयितुं शक्यन्ते, परन्तु अधिकानि बहवः बालकाः अपि सुयोग्यं जीवनं प्रदातुं शक्यन्ते ।