जयपुर:। उदयपुरं हिन्दू दर्जी कन्हैयालालस्य क्रूरहत्यायाः अन्वेषणे प्रतिदिनं नूतनानि प्रकाशनानि क्रियन्ते। एटीएस तथा गुप्तचरपुलिसस्य अन्वेषणे आतङ्कवादीसंस्थाः अन्तर्जालमाध्यमेन युवानः तेषां सह सम्बद्धं कुर्वन्ति इति चर्चायां आगतं। अस्मिन् कार्ये बहवः विद्वांसः संलग्नाः सन्ति । बेरोजगार युवाओं को धन लोभकर दावत-ए-इस्लाम आदि कट्टरपंथी संगठनों से जोड़ा जा रहा है। तान् सुप्तकोष्ठान् कर्तुं षड्यंत्रं वर्तते।
Is #NupurSharma's statement responsible for #KanhaiyaLal's beheading? Watch former UP DGP @vikramsingh112 and @shoaibJamei debate over #Udaipur killing on #IndiaFirst with @GauravCSawant.
Full video – https://t.co/mbcbweeDwg pic.twitter.com/f9KY9v3hA8— IndiaToday (@IndiaToday) July 1, 2022
इतरथा रविवासरे उदयपुरं विहाय सम्पूर्णे राज्ये अन्तर्जालसेवाः पुनः स्थापिताः। पुलिस एवं गुप्तचर विभाग: अधिकारीगणा: अन्येषां हिन्दीभाषिणां राज्यानां तुलने शान्तिपूर्णराज्यत्वात् राजस्थानं आतङ्कवादीनां संस्थानां कट्टरपंथीनां च लक्ष्ये अस्ति इति कथितम्। ते अत्र स्वभूमिं सहजतया सज्जीकर्तुं शक्नुवन्ति इति मन्यन्ते।
Udaipur Killing: इंटरनेट मीडिया के जरिये युवाओं को जोड़ रहे आतंकी संगठन, कहां तक पहुंची कन्हैयालाल हत्याकांड की छानबीन
For detail click at below link:https://t.co/95HXbxtHoR
For latest news in Hindi download Jagran app:https://t.co/fG8SF189zF— SPD BLOGGER-always nation first (@RamBhai2016) July 3, 2022
इत्थं च एनआईए-अधिकारिणः कन्हैयालालस्य हत्याराणां मोहम्मद-रियाज-घौस-मोहम्मद-योः प्रश्नोत्तरे प्रवृत्ताः सन्ति । एटीएस इत्यनेन सहकार्यं कृतवन्तौ आसिफ हुसैन्, मोहसिन खान इति द्वयोः जनानां प्रश्नोत्तरं कुर्वती अस्ति। सूत्राणां अनुसारं एटीएस-संस्थायाः त्रिंशत् जनाः निरोधिताः सन्ति ।
#UdaipurKilling: #Agencies to conduct IPDR analysis of #Udaipur accused phones to check their Internet activitieshttps://t.co/HoCxxTQe5b
— The Tribune (@thetribunechd) July 3, 2022
कन्हैयालालस्य वधस्य षड्यंत्रम् अष्टदिनानि पूर्वं २० जून दिनाङ्के उदयपुरजिलाधिकारिकार्यालयस्य बहिः प्रदर्शनस्य समये रचिता आसीत्। तस्मिन् दिने सत्रे एकदर्जनं जनाः उपस्थिताः इति एकः वरिष्ठः अधिकारी अवदत्। समागमे एकः मौलाना, द्वौ वकिलौ च कन्हैयालालस्य गोलीकाण्डस्य स्थाने कण्ठं छित्त्वा वधस्य विषये उक्तवन्तौ, येन जनानां मध्ये आतङ्कः अधिकं प्रसरितुं शक्नोति। घौस मोहम्मदः, मोहम्मद रियाज् च वधस्य दायित्वं गृहीतवन्तौ आस्ताम् । घौस मोहम्मदः २०१३ तमे वर्षे २०१७ तमे वर्षे च रियाधं, २०१५ तमे वर्षे पाकिस्तानं, २०१८ तमे वर्षे च नेपालदेशं गतः ।
Udaipur killing: Some forces want to humiliate India in world, says Vijayvargiya "India's reputation has increased globally under Prime Minister Narendra Modi's leadership but some forces want to humiliate the country and… #News by #EconomicTimes https://t.co/pQ3kxpRm0b
— Market’s Cafe (@MarketsCafe) July 3, 2022
अन्वेषणसंस्थानां मते अस्मिन् प्रकरणे गृहीतानाम् चतुर्णां अभियुक्तानां प्रयुक्तानां दूरभाषाणां अन्तर्जालप्रोटोकॉलविवरण अभिलेखस्य (IPDR) संग्रहणं क्रियते। एतेन अभियुक्तानां सम्पर्कस्य अन्वेषणं कर्तुं साहाय्यं भविष्यति। दावत-ए-इस्लामी-सङ्घटनं षड्यंत्रं करोति वा इति अपि ज्ञास्यति।
Hate speech is single-handedly responsible for the current situation in the country: @shoaibJamei, Chairman, Indian Muslim Foundation. #UdaipurKilling @snehamordani pic.twitter.com/N6o6pXPxmY
— IndiaToday (@IndiaToday) July 2, 2022
अभियुक्तानां व्हाट्सएप्-अकाउण्ट्-मध्ये अपि अन्वेषण-संस्थाभिः अनेके पाकिस्तानी-सङ्ख्याः प्राप्ताः सन्ति । उल्लेखनीयम् यत् भाजपा अल्पसंख्यक मोर्चा प्रदेशाध्यक्षः सादिकखानः पुनः उक्तवान् यत् मोहम्मदरियाजस्य भाजपायाः सह कोऽपि सम्बन्धः नास्ति।
As #Udaipur Killing Gets Linked To #Pakistan, Here Are The Other Alleged 'Blasphemy' Murders #TNDigitalVideos pic.twitter.com/FYwgkU2zFF
— TIMES NOW (@TimesNow) June 30, 2022