
भारतीयमहिलादलः एफआईएच-महिला-हॉकी-विश्वकप-स्पेन-नीदरलैण्ड्-२०२२ इत्येतयोः उद्घाटन-क्रीडायां इङ्ग्लैण्ड-विरुद्धं १-१ इति रोमाञ्चकारी-सममूल्येन स्वस्य अभियानस्य आरम्भं कृतवती अधुना भारतं मंगलवासरे अम्स्टेल्वीन्-नगरे अस्य स्पर्धायाः द्वितीय-पूल्-बी-क्रीडायां चीन-देशस्य विरुद्धं भविष्यति।
इङ्ग्लैण्ड्-विरुद्धस्य मेलस्य विषये भारतीयमहिलादलस्य मुख्यप्रशिक्षिका जीनेके शोप्मैन् अवदत् यत्, “मम विचारेण वयं क्रीडां सम्यक् आरब्धवन्तः, उद्घाटननिमेषे पेनाल्टी-कोणं कृतवन्तः। इङ्ग्लैण्ड्-देशः कदाचित् भयङ्करः आसीत्, परन्तु वयं अधिकांशकालं कन्दुकेन सह सम्यक् क्रीडितुं समर्थाः अभवमः, शान्ततया रक्षणं च कृतवन्तः ।
“दण्डकोणानां निष्पादने वयं दुर्भाग्याः आसन् अन्ते च ग्रीनकार्डद्वयेन अस्माकं गतिः किञ्चित् दूषिता अभवत् । समग्रतया अहं अस्माकं प्रदर्शनेन बहु प्रसन्नः अस्मि, परन्तु एतदपि जानामि यत् वयं केषुचित् क्षेत्रेषु श्रेष्ठाः भवितुम् अर्हति।
अस्मिन् वर्षे भारत-चीन-देशयोः दलयोः मध्ये त्रिवारं सम्मुखीकरणं जातम्, भारतं त्रयः अपि मेलनानि विजयी अभवत् । एशियाकपस्य तृतीय/चतुर्थस्थानस्य मध्ये भारतेन चीनदेशे २-० इति स्कोरेन विजयः पञ्जीकृतः, अस्मिन् वर्षे प्रारम्भे एफआईएच हॉकी प्रो लीग् इत्यस्मिन् चीनविरुद्धे द्वयोः मेलयोः (७-१ तथा २-१) विजयः प्राप्तः।
इदानीं चीनदेशः प्रतियोगितायाः उद्घाटनक्रीडायां न्यूजीलैण्ड्-देशस्य विरुद्धं २-२ इति स्कोरेन समताम् अवाप्तवान् । उद्घाटनक्रीडायां केचन उल्लेखनीयाः रक्षणाः कृताः कप्तानः सविता अवदत् यत्, “अस्माभिः ज्ञातं यत् एषः उच्चदाबयुक्तः मेलः भविष्यति तथा च अहं प्रसन्नः अस्मि यत् वयं मैदानस्य उपरि महत् चरित्रं दर्शितवन्तः। अहं मन्ये वयं उत्तमं कर्तुं शक्नुमः स्म, मेलनं च जितुम् अर्हति स्म। तथापि वयं अतीव बलिष्ठस्य दलस्य विरुद्धं उत्तमं क्रीडितवन्तः। अतः अस्माकं कृते सकारात्मकः आरम्भः अस्ति।”