
-क्रीडा केवलं मनोरञ्जनाय न भवति, ते अस्मान् शारीरिक-बौद्धिकव्यायामस्य सह अनुशासनस्य संस्कारान् अपि शिक्षयन्ति: तोमर:
ग्वालियर । ४४ तमे शतरंज-ओलम्पियाड्-क्रीडायाः मशाल-रिले-क्रीडा मंगलवासरे ग्वालियर-नगरं प्राप्तवती । केंद्रीय कृषि एवं किसान कल्याण मंत्री नरेन्द्रसिंह तोमर: एलएनआईपीई मशालं प्राप्तवान् । अस्मिन् अवसरे सः अवदत् यत् शतरंजक्रीडायाः प्रचारार्थं प्रधानमन्त्री नरेन्द्रमोदी १९ जून दिनाङ्के मशाल-रिले-क्रीडायाः आरम्भं कृतवान् आसीत् । उज्जैन:, इन्दौर, भोपाल सहिताय सांची मध्ये शतरंज ओलंपियाड मशाल धारयिष्यते। मध्यप्रदेशस्य कृते सुखस्य गौरवस्य च विषयः अस्ति। प्रमुख स्थलचिह्ना: भ्रमणम् ग्वालियर: आगतः इति ।
The torch of 44th Chess Olympiad reached Gwalior today. It was received by the Union Minister of Agriculture & Farmers Welfare @nstomar@AgriGoI #ChessOlympiad2022 pic.twitter.com/XJGLrtMAjC
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 5, 2022
केन्द्रीयमन्त्री तोमरः अवदत् यत् क्रीडा केवलं मनोरञ्जनाय न भवति, ते अस्मान् शारीरिक-बौद्धिकव्यायामस्य सह अनुशासनस्य संस्कारान् अपि शिक्षयन्ति। सः अवदत् यत् भारतं प्रथमवारं शतरंज-ओलम्पियाड्-क्रीडायाः आयोजनस्य अवसरं प्राप्नोति इति आनन्दः अस्ति। ओलम्पियाड्-क्रीडायां प्रायः १८७ देशेभ्यः द्विसहस्राधिकाः क्रीडकाः स्वक्रीडाकौशलं प्रदर्शयिष्यन्ति ।
44th Chess Olympiad Torch Relay Day 17
Rama Niranjan, received the torch at Deen Dayal Upadhyay Auditorium, Jhansi. India's 35th GM Saptarshi RoyChowdhury took the Torch in presence of @DrSK_AICF, President AICF
📷AICF#Chess #ChessBaseIndia #ChessOlympiad #India4ChessOlympiad pic.twitter.com/m9tpLcVofW
— ChessBase India (@ChessbaseIndia) July 5, 2022
चेस एसोसिएशन एडहॉक समिति अध्यक्ष: गुरमीतसिंह उक्तवान् यत् शतरंजस्य ओलम्पियाड् टॉर्च रिले इत्यस्य उद्देश्यं शतरंजस्य प्रचारः अस्ति । मशाल रैली भारताय उपहारः अस्ति। शतरंज-ओलम्पियाड्-क्रीडायां एतादृशी सभा पूर्वं कदापि न अभवत् । भविष्ये ओलम्पियाड्-क्रीडासु एषा रैली भारतात् एव उत्पद्यते।
It's a matter of great pride for Indore and Emerald Heights to have got the opportunity to host the first-ever torch relay for 44th Chess Olympiad to be held in Mahabalipuram from July 28 to August 10, 2022.#Emeralites #44thChessOlympiad #ChessOlympiadTorchRelay pic.twitter.com/ggVZzplVWN
— The Emerald Heights International School (@ehisindore) July 5, 2022
केन्द्रीयमन्त्री तोमरः ग्वालियरनगरस्य १६ वर्षीयस्य प्रसिद्धस्य शतरंजक्रीडकस्य ओजस्वासिंहस्य कृते शतरंजस्य ओलम्पियाडस्य मशालं समर्पितवान्। लक्ष्मीबाई नेशनल इंस्टीट्यूट ऑफ फिजिकल एजुकेशन (एलएनआईपीई) ग्वालियर दुर्गस्य मशाल: प्रमुखस्थानेषु भ्रमणं करिष्यति। महत्त्वपूर्णं यत् तमिलनाडुराज्यस्य महाबलीपुरे 28 जुलाईतः 10 अगस्तपर्यन्तं शतरंजस्य ओलम्पियाड् भविष्यति। अस्मिन् समये भारतसहितस्य अनेकदेशानां क्रीडकानां कौशलं शतरंजक्रीडायां दृश्यते।
दुनिया के सबसे बड़े शतरंज आयोजन के 44वें संस्करण का आयोजन 28 जुलाई से 10 अगस्त तक चेन्नई के पास महाबलीपुरम में होगा।
इस मशाल को चेन्नई के पास महाबलीपुरम पहुंचने से पहले देश के प्रमुख 75 शहरों में ले जाया जा रहा है।
इसी क्रम में आज #ChessOlympiadTorchRelay ग्वालियर पहुंची है। pic.twitter.com/JeRdnkgvng
— Narendra Singh Tomar (@nstomar) July 5, 2022