नवदेहली। अमेरिकादेशः स्वतन्त्रतादिवसस्य (२४६तमः अमेरिकीस्वतन्त्रतादिवसः) २४६ वर्षाणि आचरति । अयं अवसरः इत्युपरि प्रधानमन्त्री नरेन्द्रमोदी अमेरिकीराष्ट्रपतिं जो बाइडेन्, उपराष्ट्रपतिः कमला हैरिस्, अमेरिकीजनं च अभिनन्दितवान्।
प्रधानमन्त्री मोदी इत्यनेन ट्वीट् कृत्वा उक्तं यत्, “अमेरिकादेशस्य २४६ तमे स्वातन्त्र्यदिवसस्य विषये राष्ट्रपतिं जो बाइडेन्, उपराष्ट्रपतिं कमला हैरिस्, संयुक्तराज्यसंस्थायाः जनान् च मम हार्दिकं अभिनन्दनं, शुभकामना च। भवद्भ्यः वदामः यत् अमेरिकादेशः १७७६ तमे वर्षे जुलैमासस्य ४ दिनाङ्के ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तवान् ।
२४६ तमे स्वातन्त्र्यं दृष्ट्वा सम्पूर्णे अमेरिकादेशे विविधाः कार्यक्रमाः आयोजिताः सन्ति । कोरोना-कारणात् वर्षद्वयानन्तरं बाल्टिमोर्-नगरे स्वातन्त्र्यदिवसः आचर्यते ।
The Fourth of July is a sacred day in our country – it's a time to celebrate the goodness of our nation, the only nation on Earth founded based on an idea: that all people are created equal.
Make no mistake, our best days still lie ahead.
— President Biden (@POTUS) July 4, 2022
अस्मिन् अवसरे जनाः उत्सवे निमग्नाः भवन्ति। अपरपक्षे अस्मिन् अवसरे राष्ट्रपतिः जो बाइडेन् ट्वीट् कृत्वा अवदत् यत् ‘जुलाई-मासस्य चतुर्थदिनाङ्कः अस्माकं देशस्य कृते पवित्रः दिवसः अस्ति।’ अस्माकं देशस्य सद्भावस्य उत्सवस्य दिवसः अस्ति। अमेरिका पृथिव्यां एकमेव राष्ट्रम् अस्ति यत् सर्वे जनाः समानाः इति विचारेण आधारितम् आसीत् ।
On the 246th Independence Day of the United States of America, my warm greetings and felicitations to @POTUS @JoeBiden, @VP @KamalaHarris and the people of USA.
— Narendra Modi (@narendramodi) July 4, 2022
ज्ञातव्यं यत् स्वातन्त्र्यदिवसस्य अवसरे न्यूयॉर्कतः सिएटलपर्यन्तं शिकागोतः डल्लासपर्यन्तं च आकाशं प्रकाशैः प्रकाशितं भविष्यति। परन्तु पश्चिम-अमेरिकादेशस्य अनावृष्टि-प्रभावित-वन-अग्नि-प्रवण-क्षेत्रेषु एषः उत्सवः न दृश्यते । भारत इव अमेरिका अपि ब्रिटेनस्य दासः अभवत् ।
प्रधानमंत्री नरेन्द्र मोदी ने संयुक्त राज्य अमेरिका के 246वें स्वतंत्रता दिवस पर अमेरिकी राष्ट्रपति के साथ-साथ अमेरिकी नागरिकों को हार्दिक बधाई व शुभकामनाएं दी. pic.twitter.com/fD3GCR6lKR
— Hindusthan Samachar News Agency (@hsnews1948) July 4, 2022
१७७६ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्त्वा अमेरिकादेशे प्रतिवर्षं जुलैमासस्य ४ दिनाङ्के स्वातन्त्र्यदिवसः आचर्यते । १८ शताब्द्यां अस्मिन् दिने १३ अमेरिकन-उपनिवेशाः ब्रिटिश-शासनात् स्वातन्त्र्यं प्राप्तवन्तः । अमेरिकनजनाः सामान्यभाषायां एतत् दिवसं ‘जुलाईमासस्य चतुर्थः’ इति वदन्ति ।
246th US Independence Day: America is celebrating the 246th anniversary of independence today, PM Modi greets President Biden and the American people IG News https://t.co/WgBjnrWnCH
— IG News (@IrshadGulNews) July 4, 2022