नवदेहली। अमरनाथयात्रायाः आरम्भात् आरभ्य पाकिस्तानदेशः तस्याः बाधनाय यथाशक्ति प्रयतते। पुनः जम्मू-कश्मीरस्य साम्बा-नगरे पाकिस्तानस्य ड्रोन्-यानं दृष्टम् अस्ति । रक्षासूत्राणां अनुसारं रविवासरे रात्रौ प्रायः ८ वादने अन्तर्राष्ट्रीयसीमाक्षेत्रे खोडापोस्ट् इत्यस्य पुरतः पाकिस्तानस्य ड्रोन् भारतसीमायां प्रविष्टम्।
A Pakistani drone was spotted by villagers during the intervening night of Sunday and Monday in Rajpura area along the Indo-Pakistan international border in Samba district of Jammu and Kashmir.#pakistanidrone #spotted #samba #IPIB #jammukashmir #newsupdate #jkchannel pic.twitter.com/TK9nnmeL1J
— JK CHANNEL (@jkchanneltv) July 4, 2022
ड्रोन चक दुल्मा क्षेत्र से घागवाल के बाई नाला होते हुए राजपुरा, सनुरा होते हुए वापस आ गया। पञ्चषट्शतमीटर् ऊर्ध्वतायां ड्रोन् उड्डीयमानः आसीत् । ड्रोन् भारतीयक्षेत्रे प्रायः १५ निमेषान् यावत् स्थितवान् । रात्रौ अन्धकारे ड्रोन् इत्यस्य दर्शनं कृत्वा सुरक्षाबलाः अन्वेषणकार्यक्रमं प्रारब्धवन्तः। सोमवासरे प्रातः ५:३० वादनतः सायं १० वादनपर्यन्तं सुरक्षाबलाः सीमाक्षेत्रस्य अन्वेषणं कुर्वन्ति स्म, परन्तु अस्मिन् काले आक्षेपार्हं वस्तु वा कार्यनिर्देशं वा न प्राप्तम्।
The villagers in the #Rajpura area along the Indo-Pakistan international border in the #Samba district of #Jammu and #Kashmir are said to have spotted a Pakistani drone.https://t.co/NGmhWGmMbL
— TIMES NOW (@TimesNow) July 4, 2022
मासे द्वितीयवारं साम्बामण्डले ड्रोन्-यानानि दृष्टानि। पूर्वं कश्मीरस्य कनाचक्, कथुआ च नगरेषु अपि ड्रोन-क्रियाकलापः कृतः आसीत् । भारते आतङ्कप्रसारणार्थं पाकिस्तानदेशः निरन्तरं स्वस्य कुत्सितानि षड्यन्त्राणि सृजति। सः काश्मीरे आतङ्कप्रसारणार्थं ड्रोन्-इत्येतत् स्वस्य साधनं कृतवान् अस्ति ।
A Pakistani drone was spotted by villagers during the intervening night of Sunday and Monday in Rajpura area along the Indo-Pakistan international border in Samba district of Jammu and Kashmir. pic.twitter.com/NtcPKxa5bq
— JAMMU LINKS NEWS (@JAMMULINKS) July 4, 2022
सः ड्रोन्-माध्यमेन कश्मीर-देशं प्रति शस्त्राणां माल-पत्राणि प्रेषयित्वा आतङ्कं प्रसारयितुम् इच्छति । परन्तु सुरक्षाबलाः पाकिस्तानाय योग्यं उत्तरं ददति, तस्य कस्यापि षड्यंत्रस्य सफलतां न ददाति।
SAMBA: A Pakistani drone was spotted by villagers during the intervening night of Sunday and Monday in Rajpura area along the Indo-Pakistan international border in Samba district of Jammu and Kashmir.
Read more at: https://t.co/qVrIaNQSuO pic.twitter.com/qkDr052Ihw
— JAMMU LINKS NEWS (@JAMMULINKS) July 4, 2022
उल्लेखनीयम् यत् द्वे दिनपूर्वं जम्मू-कश्मीरस्य रेसी-मण्डलस्य तुक्सन-ग्रामात् लश्कर-ए-तैयबा-द्वौ आतङ्कवादिनः गृहीताः आसन् । जम्मू-कश्मीरस्य रेसी-मण्डले ग्रामजनैः गृहीत्वा पुलिसाय समर्पिताः इति पुलिसेन उक्तम्। उभौ आतङ्कवादिनः जम्मू-श्रीनगरराष्ट्रियराजमार्गे अमरनाथस्य तीर्थयात्रिकान् लक्ष्यं कर्तुं प्रयतन्ते स्म। उभयोः आतङ्कवादिनः महतीं परिमाणं गोलाबारूदं प्राप्तम् ।