
नवदेहली। भारतं सुधारार्थं द्रुतपदं न गृह्णाति चेत् अर्थव्यवस्थायाः विकासस्य दरं मन्दं भवितुम् अर्हति इति आरबीआई पूर्व गवर्नर रघुरामराजनः उक्तवान्। सिङ्गापुरे सः अवदत् यत् यदा उत्तमाः सुधाराः भवन्ति तदा एव वृद्धेः गतिः त्वरिता भवितुम् अर्हति। सः अवदत्, भारते सुधारसम्बद्धाः अपि राजनैतिकभेदाः सन्ति। सम्प्रति देशे एकः सर्वकारः अस्ति यः आर्थिकसुधारार्थं प्रयतते परन्तु सहमतिम् प्राप्तुं असफलः अभवत्।
रघुराम राजन बोले-चीन की इकोनॉमी को पीछे छोड़ने में भारत को लंबा सफर करना होगा तय https://t.co/OWzMDUrSd2 #RaghuramRajan #China #Economy #Leaving #behind #India #Longjourney #Travel #StandardCharteredBank #Organized #Event
— Lagatar News (@lagatarIN) July 4, 2022
कृषिसुधारं निवृत्तं कर्तव्यम् आसीत्
राजन् उक्तवान् यत् एकमासपर्यन्तं विशालविरोधस्य अनन्तरं २०२१ तमस्य वर्षस्य नवम्बरमासस्य १९ दिनाङ्के कृषिसुधारकायदानानि सर्वकारेण निवृत्तानि। सः अवदत् यत् चालूवित्तीयवर्षे देशस्य सकलघरेलूत्पादः (Gross Domestic Product) ८.७ प्रतिशतं दरेन वर्धते इति अपेक्षा अस्ति। परन्तु वित्तवर्षे २०२३ तमे वर्षे एषा वृद्धि-दरः ७.२ प्रतिशतं यावत् न्यूनीभवितुं शक्नोति ।
Without reforms, India will grow too slowly for its own good, says Raghuram Rajan https://t.co/ep5VTxZX1R
— Anish Nanda (@anish_nanda) July 4, 2022
बैंकिंगक्षेत्रे सुधारस्य आवश्यकता वर्तते
आरबीआई पूर्व गवर्नर राजन् उक्तवान् यत् सर्वकारेण बैंकक्षेत्रे सुधारः करणीयः। बैंकक्षेत्रे सुधारस्य सम्भावना अस्ति, यतः अयं क्षेत्रः अर्थव्यवस्थायाः मार्गे अग्रे नेतुम् स्थाने बाधकं भवति। अतः तस्य निश्चयः करणीयः अस्ति। तत्सह ऋणवृद्धिं प्रति ध्यानं दातव्यम्।
Can India still become a $5 trillion economy by 2024, as @narendramodi claims? Former RBI governor Raghuram Rajan says India ($2.6 trillion post-COVID) will need to grow at 25% per annum to double itself in 4 years: “Even a fifth grader can do the math.” @NewIndianXpress pic.twitter.com/cNQKzseHwi
— Sachin Agarwal (@SachinA34217498) July 4, 2022