अहमदाबाद:। २०२४ तमस्य वर्षस्य पूर्वनिर्वाचनस्य च रणनीतिनिर्माणार्थं स्थापितं कार्यदलं गुजरातकाङ्ग्रेसनेतृभिः सह दीर्घकालं यावत् समागमं कृतवान्। पी. चिदम्बरम, रणदीपसुरजेवाला, अजयमाकन:, जयरामरमेश:, कोणुगोलू इत्यादि वरिष्ठ नेत, सह गुजरात: काङ्ग्रेसस्य शीर्षनेतृत्वं उपस्थितम् आसीत् । अस्मिन् सत्रे गुजरातनिर्वाचनसम्बद्धे रणनीतिविषये दीर्घकालं यावत् चर्चा अभवत्।
सूत्राणां मते सार्धचतुर्घण्टाभ्यः अधिकं यावत् चलिते अस्मिन् सत्रे निर्णयः कृतः यत् गुजरातनिर्वाचने नरेन्द्रमोदीसर्वकारस्य नीतीनां आलोचना कर्तव्या, परन्तु मोदी इत्यस्य उपरि व्यक्तिगतरूपेण आक्रमणं न भवेत् तथा च निर्वाचनं मोदी विरुद्धं काङ्ग्रेस इति न भवितुं अनुमन्यताम्।
सम्भवतः गुजरातनिर्वाचने सोनियायाः मृत्युः, २०१४ तमस्य वर्षस्य निर्वाचने मणिशङ्कर ऐयरस्य चायवाला, २०१७ तमे वर्षे मणिशङ्करस्य कुत्सितं वक्तव्यं च काङ्ग्रेसपक्षः न विस्मृतवान्। गुजरातसर्वकारस्य राज्यस्य च विषयान् निर्वाचनस्य केन्द्रे स्थापयित्वा आक्रमणं प्रारब्धव्यम्। दलित, कृषक: तथा आदिवासीनांविषयाः तत् प्रबलतया उद्धृतव्यं तथा च एतेषु विषयेषु राज्ये ये केऽपि आन्दोलनानि भवन्ति, तेषां दृढतया समर्थनं करणीयम्।
इतोऽन्यत् काङ्ग्रेसस्य केन्द्रीयमाध्यमविभागस्य राज्यस्य मीडियाविभागस्य च मध्ये निरन्तरं सम्पर्कः समन्वयः च भवेत्, येन विषयः उत्तमरीत्या जनसामान्यं प्रति प्रसारितः भवेत्। सूत्राणां मते अस्मिन् सत्रे यत् निर्णयः कृतः तत् प्रभारी रघुशर्माद्वारा काङ्ग्रेस-अध्यक्ष-सोनिया-महोदयाय प्रेषितं भविष्यति, यस्मिन् सा स्वस्य अन्तिम-मुद्रां स्थापयिष्यति ।