मुम्बई। भारतस्य इङ्ग्लैण्डस्य च मध्ये क्रियमाणः एडग्बास्टन् टेस्ट् अतीव रोमाञ्चकारी स्थितिं प्राप्तवान् अस्ति। प्रथमत्रिदिनानि यावत् भारतस्य अस्मिन् मेलने धारः प्रबलः आसीत् । परन्तु चतुर्थे दिने न केवलं इङ्ग्लैण्ड्-देशः दृढं पुनरागमनं कृतवान्, अपितु ते विजयस्य अत्यन्तं समीपे आगताः सन्ति । इङ्ग्लैण्ड्-देशस्य स्टार-ओपनरः लीस् इत्यस्य मतं यत् तस्य दलस्य विजयस्य पूर्णा आशा अस्ति ।
🏴 England require just 119 (chasing 378) to win against India in the Fifth Test – a result that that would see England draw the series, and in doing so, break their record run chase! Can they do it?!#ENGvIND pic.twitter.com/epJKmaLrWD
— Betzone (@BetzoneUK) July 5, 2022
भारतेन इङ्ग्लैण्ड्-विरुद्धं विजयाय ३७८ रनस्य लक्ष्यं निर्धारितम् । तस्य प्रतिक्रियारूपेण चतुर्थदिवसस्य क्रीडायाः अन्ते यावत् इङ्ग्लैण्ड्-देशेन २५९ रनाः कृत्वा त्रीणि विकेट्-हानिः कृता । इङ्ग्लैण्ड्-देशस्य श्रृङ्खलायाः समीकरणाय ११९ अधिकानि धावनानि कर्तव्यानि सन्ति ।
Can England chase down the target and get a historic win against India?#BenStokes #ENGvIND #ENGvsIND #England #India #Tests #Cricket #CricketWinner pic.twitter.com/QgeO2nTaFT
— Cricket Winner (@cricketwinner_) July 5, 2022
इङ्ग्लैण्ड्-देशस्य अस्मिन् स्थाने आनयितुं श्रेयः बहुधा लीस्-महोदयाय गच्छति । इङ्ग्लैण्ड्-देशस्य द्वितीयपारीयाः अनुसरणं कुर्वन् लीस् ५६ रनस्य कृते रन आउट् अभवत् । इङ्ग्लैण्ड्-क्लबस्य उद्घाटकः एलेक्स् लीस् चतुर्थे दिने क्रीडायाः अनन्तरं अवदत् यत्, “यदि वयं प्रथमे ३०-४० कृते उत्तमं बल्लेबाजीं कुर्मः” इति । श्वः प्रातःकाले वयं मेलनं जितुम् अतीव दृढस्थाने भवितव्यम्। वयं बहु आशावादीः स्मः।”
Stumps on Day 4! 🏏
A dominating day for England as Joe Root and Jonny Bairstow take them closer to the target. #england #india #engvind #cricket #sportzcraazy #followus #score #champions #ENGvIND pic.twitter.com/M9BlgpJMDS— SportzCraazy (@sportzcraazy) July 5, 2022
लीस् इत्यनेन स्टोक्सस्य मन्त्रं मोक्षबिन्दुः इति उक्तम् । सः अवदत्, “बेन् स्टोक्स् इत्यस्य मन्त्रेण क्रीडायाः परिवर्तनं जातम्” इति । प्रातःकाले गेन्दबाजीं सर्वाधिकं मोक्षबिन्दुः आसीत् । इङ्ग्लैण्ड्-क्लबस्य कप्तानः, सर्वाङ्ग-क्रीडकः च स्टोक्सः ३३ रनस्य कृते चत्वारि विकेट्-परिहारं कृतवान् । अस्माकं दलस्य लाभः अभवत्।
How Will The Weather Be On The Fifth Day Of The Last Test Between India And England Being Played At Edgbaston? https://t.co/xfAz5stoou
— ARFIUS.com (@Arfius_Official) July 5, 2022
द्वितीयपारीयाः आरम्भात् पूर्वं इङ्ग्लैण्ड-वस्त्रकक्षे वातावरणस्य विषये वदन् लीस् अवदत् यत्, “अस्माकं विश्वासः अस्ति यत् एकतः ११ पर्यन्तं यत् वयं तत् कर्तुं शक्नुमः” इति। भारतीयगेन्दबाजानां उपरि किञ्चित् दबावं स्थापयितुं मम भूमिका आसीत्।
England 259/3 after 57 overs
They need another 119 runs on final day | India need 7 more wickets to seal series 3-1Join and Place your Bet https://t.co/8lgacdlXSR
Predictonhttps://t.co/pxqq1AAAdk#ekrummy #ENGvsIND #5thTest #FinalMatch #Prediction #Bestbettingsite pic.twitter.com/N8RC8hiTXH— Ekrummy (@danish_ijaya) July 5, 2022
भवद्भ्यः वदामः यत् लीस्, क्राउले च इङ्ग्लैण्ड्-देशं बहु उत्तमं आरम्भं कृतवन्तौ । इङ्ग्लैण्ड्-देशस्य प्रथमः विकेट् १०७ रनस्य कृते पतितः । इङ्ग्लैण्ड्-देशस्य तु १०९ रनस्य कृते त्रीणि विकेट्-पदानि हारितानि । परन्तु बेर्स्टो, रूट् च अपराजितं १५० रनस्य साझेदारी कृत्वा इङ्ग्लैण्ड्-देशं पुनः मेलने आनयत् ।
most dislikeable cricketer ever': England fans brand Virat Kohli 'embarrassing and pathetic' for his wild celebrations as hosts lose three quick wickets on fourth day against India. Thakur #ViratKohli @imVkohli pic.twitter.com/LxVkqlJcZG
— Sports Fan Club Cricket (@SportsFanClubC1) July 5, 2022
An investigation is now under way into allegations of racist abuse among the crowd on day four of the fifth Test between England and India at Edgbaston. https://t.co/fstLT6Q867
— Metro (@MetroUK) July 5, 2022