नवदेहली। चलच्चित्रनिर्मातृणां लीना मणिमेकलाई इत्यस्याः वृत्तचित्रस्य “काली” इति वृत्तचित्रस्य धार्मिकभावनाः आहतवान् इति कारणेन प्रकटितस्य दिल्लीपुलिसः शिकायतया आधारेण प्राथमिकी दर्जं कृतवान्। एकः अधिवक्ता चलच्चित्रस्य विवादास्पदस्य पोस्टरस्य विषये चलच्चित्रनिर्मातृणां लीना मणिकेला इत्यस्य विरुद्धं दिल्लीपुलिसस्य साइबरसेल् इत्यत्र शिकायतुं प्रवृत्तः आसीत्।
#KaaliFilmControversy: फिल्म निर्माता #लीना_मणिमेकलाई के खिलाफ #DelhiPolice की #IFSO_इकाई ने #फिल्म_काली के विवादस्पद #पोस्टर से धार्मिक भावनाओं को आहत पहुंचाने के आरोप में IPC की धारा 153A और 295A के तहत दर्ज की #FIR।#bollywoodnews #DelhiNews pic.twitter.com/8I1SdiCgeN
— TODAY XPRESS NEWS (@Today_Xpress) July 5, 2022
तदनन्तरं दिल्लीपुलिसस्य इफ्सो-इकायेन ‘काली’-चलच्चित्रेण सह सम्बद्धस्य विवादास्पदस्य पोस्टरस्य सम्बन्धे आईपीसी-धारा १५३ ए, २९५ ए च अन्तर्गतं प्राथमिकी दर्जं कृतम् अस्ति अस्मिन् एव प्रकरणे यूपीपुलिसेन ‘काली’ इति चलच्चित्रस्य विवादास्पदस्य पोस्टरस्य विषये आपराधिकषड्यंत्रस्य, इच्छया धार्मिकभावनाः आहतस्य च आरोपेण चलच्चित्रनिर्मातृणां लीना मणिमेकलै इत्यस्य विरुद्धं प्राथमिकी अपि दर्जा कृता अस्ति।
काली फिल्म के पोस्टर पर बढ़ा विवाद, दिल्ली में FIR दर्ज#Kaali #KaaliFilmControversy #KaaliPosterControversy #InKhabar https://t.co/GtEth6l5Fl
— InKhabar (@Inkhabar) July 5, 2022
‘काली’ इति चलच्चित्रस्य अस्मिन् पोस्टरे एकस्याः स्त्रियाः वासः परिधाय, देवीचित्रणं कृत्वा धूमपानं कुर्वती चित्रितम् अस्ति। पृष्ठभूमितः समलैङ्गिकसमुदायस्य ध्वजः दृश्यते। केचन अन्तर्जालमाध्यमप्रयोक्तारः चलच्चित्रनिर्मातृविरुद्धं कठोरकार्याणि कर्तुं आग्रहं कृतवन्तः । ट्विट्टर् मध्ये Arrest Leena Manimekalai इति हैशटैग् ट्रेण्ड् भवति।
फिल्म ‘काली’ के पोस्टर पर विवाद, धार्मिक भावनाओं को आहत करने का लगा आरोप; दिल्ली और यूपी में FIR दर्ज#KaaliFilmControversy #DelhiNews #bollywood #UttarPradesh #FIR @Uppolice https://t.co/YgNyZ0wdjw
— Dainik Jagran (@JagranNews) July 5, 2022
दिल्ली अधिवक्ता विनीत जिन्दल इत्यनेन लीना इत्यस्य विरुद्धं विवादास्पदस्य पोस्टरस्य शिकायतां कृत्वा वृत्तचित्रस्य आक्षेपार्ह-चित्रेषु क्लिप्-मध्ये च प्रतिबन्धस्य आग्रहः कृतः। शिकायतया इति उक्तम् देवी काली वेषेण एकः महिला सिगरेटं पिबति, येन हिन्दुसमुदायस्य भावनाः विश्वासाः च क्षतिं प्राप्नुवन्ति। जा महासभा सदस्य अजय गौतमः अपि लीनाविरुद्धं पुलिसशिकायतया दाखिलवान् अस्ति। पोस्टरस्य विषये आलोचनानां सामना कृत्वा लीना स्वस्य रक्षणार्थं ट्विट्टर्-माध्यमेन गता ।
Kaali Poster Row: Controversy escalated over objectionable poster of film ‘Kali’, FIR registered in UP and Delhi https://t.co/HSRQWMsXZy
— BuySite (@AjinkyaGangaw10) July 5, 2022
नकारात्मकप्रतिक्रियायाः मध्ये जनान् ‘द्वेषस्य अपेक्षया प्रेम’ इति चयनं कर्तुं आग्रहं कुर्वन् सः एकस्मिन् ट्वीट् मध्ये अवदत् यत् एतत् चलच्चित्रं एकस्याः सायं कालस्य घटनां परितः परिभ्रमति, यदा काली प्रकटितः भवति, टोरोण्टो-नगरस्य वीथिषु गच्छति च। यदि चित्रं पश्यति तर्हि ‘लीना मणिमेकलई को गिरफ्तार करो’ ‘Arrest Leena Manimekalai’ इति हैशटैग्, ‘लव यू लीना मणिमेकलई’ ‘Love you Leena Manimekalai’ इति हैशटैग् च न स्थापयतु।
Kaali Film Controversy FIR registered by Delhi and UP Police against filmmaker Leena Manimekalai https://t.co/HAzz37JlcR
— Finax News (@finaxnewshindi) July 5, 2022
धार्मिकभावनानां क्षतिं कृत्वा पूर्वं बहवः चलच्चित्राणि, शो च विपत्तौ अभवन् । निर्देशकः अनुरागबसु इत्यस्य ‘लुडो’ इति चलच्चित्रे ‘हिन्दुफोबिक’ सामग्रीं प्रचारयितुं ट्विट्टर्-माध्यमेन आक्रोशस्य सामना अभवत् । गतवर्षे सैफ अली खान-अभिनयिता जाल-श्रृङ्खला ‘ताण्डव’ इत्यनेन हिन्दुदेवतानां दुर्प्रकाशेन चित्रणं कृत्वा धार्मिक-तनावस्य आशङ्काः सृज्यन्ते इति विवादः कृतः ।
#Breaking: India urges #Canada to withdraw the screening of film 'Kaali',
Indian High Commission in Canada issues statement on the movie poster by the filmmaker
Watch this report to know all about this controversy.#Newstrack | @GauravCSawant pic.twitter.com/Z0XLwgTot3— IndiaToday (@IndiaToday) July 4, 2022