
नवदेहली । देशे मंगलवासरे १५ सेवानिवृत्त न्यायाधीश, ७७ नौकरशाह एवं २५ पूर्व सैन्य अधिकारी (खुला पत्र) पत्रम् लिखतवान्। मुक्तवक्तव्ये उक्तं यत् न्यायपालिकायाः इतिहासे एतादृशस्य अपमानजनकवाक्यस्य पूर्वानुमानं नास्ति। यह खुला पत्र फोरम फॉर ह्यूमन राइट्स एंड सोशल जस्टिस, जम्मू में जम्मू कश्मीर एवं लद्दाख द्वारा लिखा गया है। न्यायमूर्तिः सूर्यकान्तस्य सेवानिवृत्तिपर्यन्तं सर्वोच्चन्यायालयस्य रोस्टरतः निष्कासनं करणीयम् इति आग्रहः कृतः अस्ति। नूपुरशर्मा प्रकरणस्य सुनवायीकाले कृतानि टिप्पणीनि निवृत्त्यर्थं तस्मै कथनीयम्।
117 immanent personalities (retired Judges, DGP, CBI directors, Ambassadors, Army officers) have written open letter to CJI NV Ramana about uncalled for statements give by two Judges of SC on matter of Nupur Sharma Case. pic.twitter.com/bAv3AU6UGn
— Manesha 🚩🚩🚩 (@Manesha76) July 5, 2022
मुक्तपत्रे निवृत्ताः न्यायाधीशाः अन्ये च अधिकारिणः तत् उक्तवन्तःनिलंबित भाजपा नेता नूपुर शर्मा विषयश्च सर्वोच्चन्यायालयः लक्ष्मणरेखां लङ्घितवान् । न्यायपालिकायाः इतिहासे दुर्भाग्यपूर्णटिप्पणीनां एतादृशं पूर्वानुमानं नास्ति इति पत्रे उक्तम्। बृहत्तमस्य लोकतन्त्रस्य न्यायव्यवस्थायां एतत् अमिटं चिह्नम् अस्ति। अस्मिन् सुधारात्मकपदं स्वीकुर्यात् यतः लोकतान्त्रिकमूल्यानां देशस्य सुरक्षायाश्च गम्भीराः परिणामाः भवितुम् अर्हन्ति।
Dear Sister @NupurSharmaBJP
Please file Review Petition and request the Court to refer the Matter to Three Judges Bench.
Let's argue the case on merit. I'm confident that you will get justice
— Ashwini Upadhyay (@AshwiniUpadhyay) July 3, 2022
पूर्वन्यायाधीशाः, अधिकारिणः, सैन्यपदाधिकारिणः च उक्तवन्तः यत् सर्वोच्चन्यायालयस्य अवलोकनानि न्यायिक-आदेशस्य भागः न भवन्ति, परन्तु तेषां माध्यमेन न्यायिक-समीचीनता, निष्पक्षता च न प्रभाविता भवेत्। एतेषां प्रसिद्धानां पत्रे हस्ताक्षराणि सन्ति। पत्रस्य हस्ताक्षरकर्तारः बम्बई उच्च न्यायालये पूर्व मुख्य न्यायाधीश क्षितिज व्यास: , गुजरात उच्च न्यायालये पूर्व न्यायाधीश एसएम सोनी, राजस्थान उच्च न्यायालयेपूर्व न्यायाधीश आरएस राठौर: च प्रशांत अग्रवाल:, दिल्ली उच्च न्यायालये पूर्व न्यायाधीश एस एन ढींगरा सम्मिलिता सन्ति।
Op India | After OpIndia, letter seeks contempt proceedings against retd Justice Dhingra for criticising SC judges’ statements in Nupur Sharma case https://t.co/9tGTAMaMnR
— UK News (@JayanthLocharla) July 5, 2022
एतेषां अतिरिक्तं पूर्व प्रशासनिकअधिकारी आरएस गोपालनच एस कृष्ण कुमार: , सेवानिवृत्त राजदूत निरंजन: देसाई, पूर्व डीजीपी एसपी वेद: एवं बीएल वोहरा, लेफ्टिनेंट जनरल वीके चतुर्वेदी (सेवानिवृत्त:) एवं एयर मार्शल (सेवानिवृत्त:) एसपी सिंह सम्मिलितः वक्तव्ये हस्ताक्षरं कृतवान्।
@SupremeCourtIND should know we indians are utterly disgusted with the utterance of judges in Nupur Sharma's case. We don't subscribe to what Nupur Sharma said, but justifying beheading as byproduct of Nupur Sharma 's action deserves condemnation from all section. https://t.co/Pxzu1Anmo8
— Ado Burang (@AdoBurang) July 5, 2022
भवद्भ्यः वदामः, जुलै-मासस्य १ दिनाङ्के सुनवायी-काले सर्वोच्चन्यायालयेन नूपुरशर्मा-महोदयस्य दृढतया फटकारः कृतः आसीत् । नबी मोहम्मदस्य विषये स्वस्य आक्षेपार्हं वक्तव्यं कृत्वा देशे उत्पन्नस्य कोलाहलस्य उत्तरदायी शर्मा इति कृतः । नुपुरं टीवी-मध्ये आगत्य क्षमायाचनाय अपि सुझावम् अयच्छत् । तस्य वचनात् देशः प्रज्वलितः इति अपि उक्तम् ।
Nupur Sharma Case: 'सुप्रीम कोर्ट ने पार की लक्ष्मण रेखा', नुपुर मामले में 15 रिटायर्ड जजों और 77 नौकरशाहों ने सुनाई खरी-खरीhttps://t.co/b1cNBbvn9A
Source : "अमर उजाला"— राहुल पाण्डेय पर्यावरण संरक्षक (@comunalashoo) July 5, 2022
देशे यत्किञ्चिद्भवति तस्यैव तस्यैव उत्तरदायी भवति । एतैः अवलोकनैः सह सर्वोच्चन्यायालयेन देशे सर्वत्र नूपुरशर्माविरुद्धं पंजीकृतं प्राथमिकीपत्रं दिल्लीं स्थानान्तरणं कृत्वा अत्र श्रवणं कर्तुं आवेदनं खारिजं कृतम् आसीत्। नुपुरः स्वजीवनस्य कृते खतराम् उद्धृत्य सर्वाणि प्रकरणाः दिल्लीनगरं स्थानान्तरयितुं अनुरोधं कृतवान् आसीत् ।
An open letter has been sent to #CJI #NVRamana, signed by 15 retired #judges, 77 retd bureaucrats & 25 retd armed forces officers, against the observation made by #JusticesSuryaKant & #JBPardiwala while hearing Nupur Sharma's case in the #SupremeCourt. @LawstreetJ @NupurSharmaBJP pic.twitter.com/I3AbcROSe5
— Lawstreet Journal (@LawstreetJ) July 5, 2022