
इस्लामाबाद। पाकिस्तानस्य रक्षामन्त्री खवाजा आसिफ् इत्यनेन उक्तं यत् पूर्वप्रधानमन्त्री इमरान खानः तस्य दलं च अमेरिकी अधिकारी डोनाल्ड लू इत्यस्मै गुप्तरूपेण क्षमायाचनां कृतवान्। एते एव अधिकारिणः सन्ति येषां उपरि इमरान खानः स्वसर्वकारस्य पतनस्य धमकीम् अयच्छत् इति आरोपं कृतवान् ।
पाकिस्तान : रक्षामंत्री ख्वाजा आसिफ बोले- इमरान खान ने अमेरिका से मांगी गुपचुप माफी, हमारे पास इसके पक्के सबूत https://t.co/5GDvaFvjVv
— kainth (@kainth4765) July 4, 2022
रक्षामन्त्री खवाजा आसिफः अवदत् यत् पाकिस्तानसर्वकारेण डोनाल्ड लू इत्यस्मात् क्षमायाचनाय सर्वाणि प्रमाणानि प्राप्तानि। अमेरिकीसर्वकारेण सह पीटीआई-नेतृणां समागमस्य विषये प्रमाणानि सर्वकारेण प्राप्तानि यत्र ते क्षमायाचनाम् अकरोत्। आसिफः अवदत् यत् इमरान खानः अमेरिकादेशाय सन्देशं प्रेषितवान् यत् सः विषयान् सम्यक् स्थापयितुम् इच्छति, महाशक्त्या सह उत्तमसम्बन्धं स्थापयितुम् इच्छति च। आसिफः अवदत् यत्, सः सर्वकारीयसंस्थानां दोषं दत्त्वा लज्जितः भवेत्।
पाकिस्तान : रक्षामंत्री ख्वाजा आसिफ बोले- इमरान खान ने अमेरिका से मांगी गुपचुप माफी, हमारे पास इसके पक्के सबूत#Pakistan #America #imrankhanPTI #DonaldLu https://t.co/DpU8BlZfAG
— Amar Ujala (@AmarUjalaNews) July 4, 2022
अपरपक्षे पाकिस्तानस्य वर्तमानसर्वकारस्य शीर्षमन्त्रिणः इमरानखानस्य सर्वकारीयसंस्थानां निन्दां कर्तुं चेतावनीम् अददुः, तम् अपमानार्थं सर्वोच्चन्यायालयं नेतुम् अपि न संकोचयिष्यामः इति उक्तवन्तः। आवाम् वदामः, इमरान खानः वर्तमानसर्वकारस्य विरुद्धं राष्ट्रव्यापीं सभां कर्तुं घोषितवान्। एतादृशे सति शाहबाजशरीफसर्वकारस्य मन्त्रिभिः संविधानस्य, कानूनस्य च उल्लङ्घनस्य आरोपः कृतः अस्ति ।