– युद्धविमानस्य इञ्जिननिर्मातृकम्पनी सफरान समूहस्य मुख्यकार्यकारी रक्षामन्त्री राजनाथसिंहं मिलति
-बेङ्गलुरुनगरे सफरान्-एचएएल-संयुक्ते उद्यमे हेलिकॉप्टराणां विमानस्य च इञ्जिनानां मरम्मतं भविष्यति
नवदेहली। युद्धविमानानां कृते अत्याधुनिकविमानस्य इञ्जिनं निर्माति फ्रांसीसी कम्पनी सफ्रान् ग्रुप् भारते स्वस्य आधारं स्थापयिष्यति। कम्पनीयाः मुख्यकार्यकारी अधिकारी ओलिवियर एण्ड्रीस् इत्यनेन नवीदिल्लीनगरे रक्षामन्त्री राजनाथसिंह इत्यनेन सह मिलित्वा हैदराबादनगरे मेन्टेनेन्स्, रिपेयर एण्ड् ओवरहाल् सेण्टरस्य स्थापनायाः घोषणा कृता।
फ्रांसीसी कंपनी सैफ्रान भारत में करेगी विमानों की मरम्मत, हैदराबाद में खुलेंगे दो सेंटर
विमान इंजन निर्माता सैफ्रान समूह के सीईओ ने रक्षा मंत्री राजनाथ सिंह से मुलाकात की@rajnathsingh @hsnews1948 @SafranElecDef @SAFRAN @HALHQBLR @SpokespersonMoD https://t.co/IKAXZL6gP7— SUNIT NIGAM🇮🇳 (@SunitNigam) July 5, 2022
रक्षामन्त्री ‘मेक इन इण्डिया’ तथा ‘मेक फ़ॉर् द वर्ल्ड’ इत्येतयोः अनुरूपं अन्येषां समानसहनिर्माणपरियोजनानां कृते अपि सफरान् समूहम् आमन्त्रितवान् । अद्य सीईओ ओलिवियर एण्ड्रीस् इत्यस्य नेतृत्वे उच्चस्तरीयप्रतिनिधिमण्डलेन रक्षामन्त्री राजनाथसिंहं भारते अनुरक्षण-मरम्मत-ओवरहाल्-केन्द्राणि स्थापयितुं स्वकम्पनीयाः योजनानां विषये अवगतम्।
Defence Minister @rajnathsingh met with the CEO of SAFRAN, Olivier Andriès in New Delhi today.
They discussed co-development, co-production and capacity building in defence industrial and aviation sectors.@DefenceMinIndia pic.twitter.com/31dmm03GAo
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 5, 2022
कम्पनी हैदराबादनगरे १५ कोटि अमेरिकीडॉलरस्य प्रत्यक्षविदेशनिवेशस्य (FDI) माध्यमेन एतत् केन्द्रं स्थापयिष्यति, येन ५००-६०० कुशलशिल्पिनः रोजगारं प्राप्नुयुः। अस्मिन् केन्द्रे प्रतिवर्षं २५० तः अधिकानि इञ्जिनानि परिष्कारं कर्तुं शक्यन्ते ।
Had a wonderful interaction with the CEO of SAFRAN, Mr. Olivier Andriès in New Delhi today.
India looks forward to further strengthen the engagements with SAFRAN as we seek co-development, co-production and capacity building in our defence industrial and aviation sector. pic.twitter.com/FeprRmwz7t
— Rajnath Singh (@rajnathsingh) July 5, 2022
मुख्याधिकारी राजनाथसिंहं अस्मिन् सप्ताहे हैदराबादनगरे सफरान् एयरक्राफ्ट् इञ्जिन्स्, सफरान् इलेक्ट्रिकल् एण्ड् पावर इण्डिया प्रा. सीईओ एण्ड्रीस् इत्यनेन भारतसर्वकारस्य विद्यमाननीत्यानुसारं उन्नतजेट्-इञ्जिनस्य सह-विकास-सह-उत्पादन-प्रौद्योगिकी-हस्तांतरण-विषये स्वकम्पनी-योजनायाः व्याख्या कृता । सः सूचितवान् यत् हैदराबादनगरे १० एकर् भूमिषु सफरान् विमानइञ्जिन्स् कम्पनी स्थापिता भविष्यति तथा च घूर्णमानसीलसहितानाम् उन्नतविमानस्य इञ्जिनभागानाम् उत्पादनार्थं ३६ मिलियन यूरो निवेशं करिष्यति।
French defense company Safran Group will make parts of aircraft engines in India, production center will be in Hyderabad https://t.co/Zcmx2T6bjC
— Granthshala India (@Granthshalaind) July 5, 2022
अथो सफरन इलेक्ट्रिकल एण्ड पावर इण्डिया प्राइवेट लिमिटेड नागरिक एवं लड़ाकू विमानों के लिए हार्नेस का निर्माण करेगी। बेङ्गलुरुनगरे सफ्रान्-एचएएल-संयुक्तोद्यमः हेलिकॉप्टर-विमान-इञ्जिनयोः कृते कठोर-पाइपिंग्-उत्पादनं करिष्यति । अस्मिन् संयुक्तोद्यमे १६० उच्चकुशलकर्मचारिणः नियोजिताः भविष्यन्ति इति अपेक्षा अस्ति ।
French aircraft engine major Safran is set to announce a maintenance repair and overhaul (MRO) facility in India as part of its offset commitments.
The company has also submitted a proposal to co-develop with DRDO’s Gas Turbine Research Establishment (GTRE) for India’s AMCA. pic.twitter.com/dhF6Q3HR8Y
— Resonant News🌍 (@Resonant_News) July 5, 2022
रक्षामन्त्री सफरान् समूहस्य उच्चस्तरीयप्रतिनिधिमण्डलेन सह मिलित्वा उक्तवान् यत् भारतं फ्रान्सदेशेन सह रणनीतिकसाझेदारीम् अतीव महत्त्वं ददाति। हैदराबादनगरे नूतनानां सुविधानां, बेङ्गलूरुनगरे संयुक्तोद्यमस्य च स्वागतं कृतवन्तः। सः भारतसर्वकारस्य ‘मेक इन इण्डिया, मेक फ़ॉर् द वर्ल्ड’ तथा ‘आत्मनिर्भर इण्डिया’ इत्येतयोः अनुरूपं भारते अधिकाधिकसहविकासाय सह-निर्माणपरियोजनाय च सफरानसमूहं आमन्त्रितवान्!
Imp:
Delegation of French company #Safran Group led by its CEO Mr Olivier Andries called on @rajnathsingh in New Delhi today.
My story from last month 👇🏼
Why likely €1 bn French deal is a reminder of India’s failure to build indigenous jet engine https://t.co/SrSIA27rfZ
— Snehesh Alex Philip (@sneheshphilip) July 5, 2022
राजनाथः अवदत् यत् भारतं रक्षा-उद्योगस्य बृहत् विपण्यं वर्तते, अतः वयं ‘मेक इन इण्डिया’ इत्यत्र ध्यानं दद्मः यत् अस्माकं आवश्यकताः पूर्तयितुं तथा च मित्र-देशेभ्यः आपूर्तिं कर्तुं शक्नुमः। रक्षामन्त्री द्वौ देशौ परस्परं क्षमतानिर्माणे योगदानं दातुं शक्नुवन्ति इति बोधयति।
-समाचार एजेंसी हिन्दुस्थान समाचार:
PIB PRESS RELEASE: ⬇️
CEO of French aircraft engine maker SAFRAN Group calls on Raksha Mantri Shri Rajnath Singh in New Delhi.
The company announces plans to set up a
Maintenance, Repair and Overhaul facility in India .1/2 pic.twitter.com/DHQyOGjfs6
— Alpha Defense™ 🇮🇳 (@alpha_defense) July 5, 2022