रांची । झारखण्ड राज्यं गढ़वा निर्मिते विद्यालये इस्लामिकनियमान् कार्यान्वितुं विद्यालयस्य प्राचार्यस्य उपरि मुस्लिमसमुदायस्य दबावस्य प्रकरणं प्रकाशं प्राप्तम्। दैनिकजागरण ५ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मुस्लिमसमुदायः प्रधानाध्यापकं न्यवेदयत् यत् अस्मिन् क्षेत्रे तेषां जनसंख्या ७५% अस्ति।
मुस्लिम बहुल गांववालों के दबाव में बदली स्कूल की प्रार्थना.. हाथ जोड़ कर हाथ नहीं होती प्रार्थना… दया कर दान' प्रार्थना की जगह 'तू ही राम है, तू ही रहीम है' भी.. स्कूल में पढ़ने वाले 75% स्टूडेंट्स मुस्लिम, शिक्षा मंत्री ने दिए कार्रवाई के आदेश..https://t.co/WTgsLFDkBI
— Jharkhand Updates (@JhUpdate) July 5, 2022
अतः नियमाः अपि तेषां अनुसारं भविष्यन्ति। समुदायस्य दबावेन विद्यालयस्य प्रार्थनायां परिवर्तनं जातम्। पूर्वम् अत्र ‘दया कर दानविद्या का…’ इति प्रार्थना कृता आसीत् । परन्तु अधुना विद्यालये ‘तु ही राम है तू ही रहीम्’ इति प्रार्थना प्रारब्धा अस्ति। एतेन सह बालानाम् अपि विद्यालये हस्तं कृत्वा प्रार्थनां कर्तुं निषेधः कृतः अस्ति।
स्कूल को तो बक्श दो। pic.twitter.com/rjRy48odnv
— Ravi Ranjan (@RaviRanjanIn) July 5, 2022
प्रधानाध्यापकेन उक्तं यत् दीर्घकालं यावत् मुस्लिमसमुदायस्य जनाः ७५ प्रतिशतं जनसंख्यां उद्धृत्य नियमं परिवर्तयितुं विद्यालये दबावं ददति स्म। किञ्चित्कालपूर्वं एते जनाः मिलित्वा विद्यालये प्रार्थनाविधिः परिवर्तिता। सः तस्य विषये सूचितवान् कोरवाडीह पंचायतस्य प्रमुख: एवं शिक्षा विभाग अधिकारिभ्यः दत्तम् ।
It's very shameful .
Radicalism in its peak .@nishikant_dubey@narendramodi@roysaryu@AmitShah
*झारखंड के इस स्कूल में हाथ जोड़कर नहीं होती प्रार्थना:* स्कूल में पढ़ने वाले 75% स्टूडेंट्स मुस्लिम, 9 साल से हाथ बांधकर हो रही प्रेयर https://t.co/nOzgNmNXfd— Prem Ranjan (@PremRan28643515) July 5, 2022
वस्तुत: ग्रामजनाः तस्य विषये प्राचार्य योगेशराम: दबावः कृतः आसीत्। प्राचार्यः आरोपयति यत् एषा प्रक्रिया विगत ९ वर्षेभ्यः स्थानीय मुस्लिमजनानाम् दबावेन प्रचलति। ग्रामजनानाम् आग्रहस्य पुरतः सः एतत् कर्तुं बाध्यते। एतस्य विषये सः स्थानीयप्रशासनं प्रति अपि शिकायतः आसीत् । राज्यस्य शिक्षामन्त्रिणः समीपं यदा विषयः प्राप्तः तदा सः जिलाशिक्षापदाधिकारिणः अन्वेषणस्य आदेशं दत्तवान्।
झारखंड के इस स्कूल में हाथ जोड़कर नहीं होती प्रार्थना: स्कूल में पढ़ने वाले 75% स्टूडेंट्स मुस्लिम, 9 साल से हाथ बांधकर हो रही प्रेयरhttps://t.co/GNUiYWFgyo #Jharkhand pic.twitter.com/YQskXRsZ5w
— Dainik Bhaskar (@DainikBhaskar) July 5, 2022
(रिपोर्ट) प्रतिवेदनानुसारम् जिला शिक्षा अधिकारी कुमार मयंकभूषण: घटनां ज्ञात्वा, उक्तवान् यत् विद्यालये प्रार्थनासभां कर्तुं विद्यालयस्य शिक्षकान् बाध्यं कर्तुं विषये सूचना तेषां समीपम् आगता अस्ति। सः तस्य जाँचं करोति। सर्वकारस्य आदेशस्य अवज्ञां कर्तुं कस्यचित् अनुमतिः न भविष्यति।
झारखंड के गढ़वा में मुस्लिमों की आबादी 75% होने के बाद स्कूल में अब हाथ जोड़कर प्रार्थना करने पर लगा प्रतिबंध !
कट्टरपंथी भीड़ के सामने स्कूल प्रबंधन हुआ विवश !
Video : @meriteshkashyap pic.twitter.com/QCCEEKiCtF
— Panchjanya (@epanchjanya) July 5, 2022
सूचयामः यत् प्रशासनं प्राप्य ग्रामप्रमुखः शरीफ अन्सारी इत्यनेन उक्तं यत् सः अद्यैव (सोमवासरे) अस्य विषयस्य विषये ज्ञातवान्। अधुना सः विद्यालयव्यवस्थापनसमित्याः ग्रामजनानां च मिलित्वा समस्यायाः समाधानं कर्तुम् इच्छति। परन्तु गढ़वानगरस्य मुस्लिमयुवकाः यदा विद्यालये कोलाहलं जनयन्ति स्म तदा प्रमुखः शरीफ अन्सारी इत्यस्मै एतस्य विषये सूचितम् इति समाचाराः ज्ञायन्ते।
Government administration has reportedly been made aware of the local Muslim residents of the village forcefully getting the school prayer changed. The administration has said an investigation regarding the same will be carried outhttps://t.co/fnbxwsYaTI
— OpIndia.com (@OpIndia_com) July 5, 2022
सः आगत्य ग्रामजनान् व्याख्यातवान् आसीत्, परन्तु यदा कोऽपि न शृणोति स्म तदा प्रधानाध्यापकेन उपदेशः दत्तः यत् विद्यालयस्य प्राचार्यः ग्रामजनानाम् अनुसारं विद्यालयं चालयेत् इति।
झारखंड के स्कूलों में मजहबियों का बढ़ता प्रभाव! अब हाथ जोड़कर नहीं हाथ मोड़कर होगी प्रार्थना!
ताजा मामला गढ़वा जिले के कोरवाडीह का है। यहां मुस्लिम आबादी लगभग 75% तक हो गई है इसलिए अब क्षेत्र का मुस्लिम समुदाय अपनी मनमानी पर उतर आया है।https://t.co/DanGpykRi1
— Panchjanya (@epanchjanya) July 5, 2022
विद्यालये अध्ययनं कुर्वन्तः बालिकाः अपि अवदन् यत् वयं हस्तं कृत्वा प्रार्थनां कुर्मः, वयं वदामः महोदय, अतः एव वयं तत् कुर्मः। विद्यालयात् निर्गतः पूर्वछात्रः जहूरः अवदत् यत् वयं यदा युवानः आसन् तदा वयं हस्तं कृत्वा प्रार्थनां कुर्मः, हस्तौ न बद्धवन्तः। विद्यालये प्राचार्यः कथयति यत् विगत ९ वर्षेभ्यः विद्यालये प्रार्थना हस्तबद्धेन क्रियते।
In Jharkhand, now prayer will not be done with folded hands but with folded hands like Namaz!
After the population of Muslims in Garhwa is 75%, now there is a ban on praying with folded hands in the school!
The school management was forced in front of the radical mob!
— BJYM Padmanabhanagar | ಯುವ ಮೋರ್ಚಾ ಪದ್ಮನಾಭ ನಗರ (@BJYMPNagar) July 5, 2022
राज्यस्य गढ़वा जिला विद्यालये शिक्षामन्त्री जगरनाथ महतोः अल्पसंख्यकसमुदायस्य प्रार्थना परिवर्तनस्य विषयस्य जाँचस्य आदेशं दत्तवान् अस्ति। महतो अस्मिन् विषये उपायुक्तं अन्वेषणं कर्तुं कथितम् अस्ति। सः अवदत् यत् अन्वेषणे यस्य दोषी भवति तस्य विरुद्धं कठोरकार्यवाही भविष्यति। मङ्गलवासरे प्रातःकाले एतस्य घटनायाः सूचना अपि प्राप्ता इति सः अवदत्। तदनन्तरं सः तत्र डीसी इत्यस्मै दूरभाषेण वार्तालापं कृत्वा निर्देशं दत्तवान् अस्ति।
Muslims in Garhwa,Jharkhand,got school prayer changed as ‘they are 75% of population’ & stopped children from folding hands
They say that Muslims forms 75% of the population,the prayer shud be ‘as per them’. The school administration caved in to the pressure & changed the prayer
— Mayank Jindal (@MJ_007Club) July 5, 2022
शिक्षामन्त्री उक्तवान् यत् सर्वकारीयविद्यालयेषु कस्यचित् हस्तक्षेपः न सह्यते। अस्मिन् विषये तेभ्यः अपि सावधानतां ग्रहीतुं प्रार्थिता अस्ति। अस्मिन् विषये राजनीतिः न भवेत्। अपरपक्षे कोरवाडीहपञ्चायतप्रमुखः शरीफ अन्सारी इत्यनेन अस्मिन् विषये उक्तम् – एतत् ज्ञात्वा अहं आश्चर्यचकितः अस्मि। अस्मिन् ग्रामे गङ्गा-जमुनी तहजीबः अस्ति, विद्यालयः नियमानुसारं चालयिष्यति, न कस्यचित् सल्लाहेन, यदि केनापि एतादृशं किमपि उक्तं तर्हि वयं तत् चिह्नं करिष्यामः, प्रार्थनाद्वारा अस्य ग्रामस्य बदनामीं न कर्तुं ददामः तथा प्रार्थना।
The future of secularism is the creation of a new Pakistan??
In Garhwa, Jharkhand, the Muslim population has increased to 75%, so there is pressure to pray the school according to their religion….
This is the future of whole India, if Hindus don't woke up…— Savitri Gubyad (@Gubyad_Savitri) July 5, 2022