
तिरुअनन्तपुरम् । केरलस्य पिनारायी विजयनसर्वकारः एकवारं पुनः भाजपा-पक्षस्य लक्ष्यं प्राप्तवान् अस्ति। पिनारायीसर्वकारे मन्त्री साजी चेरियान् भारतीयसंविधानसम्बद्धं विवादास्पदं वक्तव्यं दत्तवान् अस्ति। सः एकस्मिन् कार्यक्रमे उक्तवान् यत् देशस्य संसाधनं लुण्ठयितुं भारतीयसंविधानं कृतम् अस्ति। परन्तु यदा चेरियान् स्वस्य त्रुटिं ज्ञातवान् तदा सः अपि स्वस्य संविधानविरोधिभाषणानां कृते क्षमायाचनां कृतवान्, तस्य वचनानां दुर्व्याख्या कृता इति च अवदत् । परन्तु तदा कोलाहलः जातः, विपक्षः मुख्यमन्त्री पिनारायी विजयन् तं निष्कासयितुं आग्रहं कृतवान्।
Kerala Governor has taken note of the comments made by the Kerala minister #SajiCheriyan
Meanwhile, the Kerala minister has come out and said his statement has been 'misinterpreted'@roypranesh with the latest. pic.twitter.com/j0uWNONXey
— TIMES NOW (@TimesNow) July 5, 2022
राज्यपालस्य टिप्पणी – संविधानस्य कानूनस्य च समर्थनम्
तदनन्तरं सीएम पिनारायी विजयन् साजी चेरियान् इत्यस्मात् स्पष्टीकरणं याचितवान् तदनन्तरं केरलस्य राज्यपालः अस्मिन् विषये टिप्पणीं कृत्वा अवदत् यत् संविधानं कानूनव्यवस्थां च निर्वाहयितुम् सार्वजनिकपदाधिकारिणां जनानां कर्तव्यम् अस्ति। सीएम इत्यस्मै एतस्य विषये सूचितः अस्ति तथा च सः स्पष्टीकरणमपि याचितवान्। राज्यपालः अवदत् यत् अहम् अद्यापि किमपि प्रतिवेदनं न याचितवान्, वयं तस्य निरीक्षणं कुर्मः।
#MLAInsultsConstitution https://t.co/z2qAvSVWVG
— Dheeraj S (@dheeraj_sreyas) July 5, 2022
उल्लेखनीयम् यत् केरलसर्वकारे एकः मन्त्री साजी चेरियान् उक्तवान् यत् वयं सर्वे वदामः यत् अस्माकं सुन्दरं संविधानम् अस्ति। परन्तु, अहं वदामि यत् संविधानं एतादृशरीत्या लिखितम् अस्ति यत् तस्य उपयोगेन देशस्य जनानां लुण्ठनं कर्तुं शक्यते। भारतीयसंविधानं श्रमिकवर्गस्य न्याय्यं नास्ति यतः तेषां संरक्षणं नास्ति।
#MLAInsultsConstitution https://t.co/1p6zPEurev
— Dheeraj S (@dheeraj_sreyas) July 5, 2022
चेरियनः अत्र न स्थगितवान्, सः अपि अवदत् यत् संविधानं एव आङ्ग्लैः सज्जीकृतं भारतीयैः च लिखितम्। एतत् किञ्चित् यत् लुण्ठनस्य अनुमतिं ददाति, श्रमस्य किमपि न ददाति, ७५ वर्षाणि यावत् गर्वेण अनुसृतं भवति। चेरियनः कथनम् पश्चात् भाजपानेता के जे आल्फोन्स् इत्यनेन साजी चेरियनस्य वक्तव्यं दृष्ट्वा उक्तं यत् केरलस्य मन्त्रिमण्डलस्य मन्त्री संविधानस्य निर्वाचितप्रतिनिधित्वस्य विरुद्धं टिप्पणीं कर्तुं गलतम् अस्ति।
#MLAInsultsConstitution @narendramodi @BJP4India@BJP4JnK@BJP4UP What is happening in non BJP ruled states is a matter of worry. In enmity with BJP they are forgetting what they are doing to the India as a Nation. Their hate for Nationalism and Hindustani culture is growing.
— CA Arun Verma (@ca_arunkverma1) July 5, 2022
चेरियनः संविधानस्य रक्षणार्थं शपथं कृतवान् अस्ति अधुना सः तस्य उपहासं करोति। भाजपानेता उक्तवान् यत् सीएम पिनारायी विजयन् तत्क्षणमेव चेरियान् बर्खास्तं कुर्यात् अथवा राज्यपालः एतादृशस्य मन्त्रिणः निष्कासनस्य अनुशंसा कुर्यात्। तत्सङ्गमे राज्यसभायां विपक्षे नेता वी डी सथेशनसहिताः बहवः जनाः अपि चेरियनस्य विवादास्पदभाषणस्य आलोचनां कृत्वा उक्तवन्तः यत् यदि विजयन् कार्यं न करोति तर्हि वयं कानूनी आश्रयं गृह्णीमः इति।
After backlash, #Kerala minister apologises for anti-Constitution remarks, CPI(M) says 'slip of tongue'https://t.co/yFQrReAzxl
— TIMES NOW (@TimesNow) July 5, 2022
स्वपक्षनेता साजी चेरियान् इत्यस्य रक्षणं कुर्वन् भाकपा-पक्षः उक्तवान् यत् तस्य वक्तव्यं गलतसन्दर्भे गृहीतम् इति। वस्तुतः सः संविधानस्य विषये केचन दोषाः सूचयति स्म । तेन एतदर्थम् अपि क्षमायाचना कृता । सः उक्तवान् यत् अहं अस्माकं संविधानस्य आदरं कृत्वा तस्य उदात्तमूल्यानि पालयन् जनसेवकः अस्मि। संविधानस्य अपमानं कर्तुं वा तस्य विरुद्धं किमपि वक्तुं मया कदापि अभिप्रायः नासीत्।
#MLAInsultsConstitution#SajiCherian, minister of #Kerala, makes controversial remark, says that the beautiful #Indian constitution has been made to loot the resources of the country.
BJP's KJ Alphons responds to Saji Cherian's remarks.
Vivek joins with more details.
Listen in! pic.twitter.com/VUh3Fv0kpR— TIMES NOW (@TimesNow) July 5, 2022
भाकपाद्वारा दत्तस्य स्पष्टीकरणस्य विषये विदेशराज्यमन्त्री वी मुरलीधरन् उक्तवान् यत् संविधानस्य विषये दलं यत्किमपि चिन्तयति, एतत् एव चेरियनेन उक्तम्, एतत् जिह्वायाः स्खलनं नास्ति। चेरियनः स्वभाषणे भारतीयसंविधानस्य अपमानं कृतवान् । इति तस्य राष्ट्रविरोधिकथनम् । अधिकं आश्चर्यं यत् सः इदानीं स्पष्टीकरोति। ते संविधानस्य विषये किमपि न जानन्ति।
Kerala Governor intervenes after State Fisheries Minister Saji Cherian says Indian Constitution helps to loot and plunder the people https://t.co/aQOiOsih6K
— OpIndia.com (@OpIndia_com) July 5, 2022