नवदेहली। पञ्जाबस्य फिल्लौरस्य भरसिंहपुराग्रामे ३१ जनवरी २०२१ दिनाङ्के मन्दिरपुरोहितस्य उपरि गोलीकाण्डस्य प्रकरणे एनआईए द्वारा न्यायालये प्रस्तुते आरोपपत्रे अनेके महत्त्वपूर्णाः गुप्तावार्ता प्रकटवान् अभवन्।पञ्जाब-देशे हिन्दु-जनानाम् भावनां प्रेरयितुं पञ्जाब-देशस्य साम्प्रदायिक-वातावरणं भ्रष्टं कर्तुं च विदेशेषु उपविष्टाः खलिस्तानी-जनाः हिन्दु-युवकान् नियुक्त्य मन्दिरस्य एकस्य हिन्दु-पुरोहितस्य उपरि गोलीपातं कृतवन्तः इति प्रकटितम्। एतत् सर्वं कृत्यं कनाडादेशे उपविष्टौ खलिस्तानी समर्थकौ आर्षदीपसिंह आर्ष उर्फ प्रभः, हरदीपसिंहनिज्जरः च कृतवान् ।
पंजाब के फिलोर में मंदिर के पुजारी पर हुए हमले में एनआईए का खुलासा… कनाडा में रची गई थी हमले की साजिश#PunjabNews #jalandharcity #Khalistan @CMOPb @PunjabPoliceInd @NIA_India https://t.co/ukB59CVaqt
— Sudarshan News (@SudarshanNewsTV) July 6, 2022
उभयस्य सोशल मीडिया माध्यमेन कमलजीतशर्मा पुत्र दर्शनलाल शर्मा निवासरत: मोगासेडाला (मेहना) जिला मोगा च रामसिंह पुत्र3 रंजीतसिंह निवासरत् घल्लखुर्द जिला फिरोजपुर: संपर्कः सरलम् आसीत् । अथो हरदीपसिंहस्य ग्रामभारसिंहपुरे शिवमन्दिरस्य द्वारतः खलिस्तानी पुजारी संत ज्ञान मुनि कमलदीप इत्यादिषु भक्तेषु गोलीपातं कृत्वा पलायितवती आसीत्।
अस्मिन् संतकमलदीपः, एकः महिला सेवकः च क्षतिग्रस्तः अभवत् । यदा प्रातःकाले मन्दिरस्य पुरोहितस्य उपरि अग्निप्रहारः कृतः तदा तस्य उद्धारार्थं मन्दिरस्य एकः सेवकः तस्य पुरतः आगतः । अस्मिन् गोलीकाण्डे पुरोहितः, महिलासेवकः च सिमरन् च प्रत्येकं त्रीणि गोलिकाः प्राप्तवान् आसीत् । हरदीपसिंहः मूलतः तस्यैव ग्रामस्य अस्ति यत्र पुजारी इत्यस्य गोलीकाण्डः अभवत् । इयं सम्पूर्णा योजना हरदीपेन स्वस्य खालिस्तानसमर्थकसाथी आर्षदीपेन सह कृता । अस्मिन् सन्दर्भे मुख्यशूटरः कमलजीतशर्मा आर्षदीपस्य ग्रामस्य निवासी अस्ति।
आर्षदीपस्य माध्यमेन एव कमलजीतस्य तस्य सह शूटरस्य रामस्य च कृते धनं प्रेषितम् । उभौ शूटरौ प्रथमं शिरः नमनस्य बहानेन मन्दिरे रेकी कृतवन्तौ आस्ताम् । तदनन्तरं गतवर्षस्य जनवरी ३१ दिनाङ्के रविवासरे प्रातः १० वादने तौ द्वौ अपि मन्दिरे गोलीकाण्डं कृतवन्तौ। अस्मिन् प्रकरणे राष्ट्रिय-अनुसन्धान-संस्थायाः ८ अक्टोबर्-दिनाङ्के ९ मासाभ्यन्तरे प्राथमिक-प्रकरणं कृतम् आसीत् ।
यदा एषः गोलीकाण्डः अभवत् तदा तस्य प्रत्यक्षदर्शिनः तत्र उपस्थितानां भक्तानां विषये पुलिसैः अभियुक्तानां रेखाचित्रं कृत्वा निर्गताः आसन् । एतदतिरिक्तं मन्दिरस्य परितः स्थापितानां सीसीटीवी-कैमराणां दृश्यानि अपि पुलिसैः संवीक्षणं कृतम् आसीत् । एतेन सह पुलिसैः केचन शङ्किताः जनाः अपि निरुद्धाः आसन् । ११ फेब्रुवरी दिनाङ्के पुलिसैः ज्ञातं यत् शूटरः मोगातः आगताः इति ।