ब्रिटेनदेशे राजनैतिकसंकटः गभीरः अभवत् । दिनद्वये एव प्रधानमन्त्री बोरिस् जॉन्सन् इत्यस्य मन्त्रिमण्डलात् षट् मन्त्रिणः त्यागपत्रं दत्तवन्तः। मङ्गलवासरे वित्तमन्त्री ऋषिसुनक्, स्वास्थ्यमन्त्री साजिद जाविद् च इत्यनेन सह आरब्धा राजीनामायाः श्रृङ्खला बुधवासरे अपि अचलत्।
This is how Boris Johnson found out his cabinet is waiting for him in Number 10 pic.twitter.com/o3qDdAZtJr
— PoliticsJOE (@PoliticsJOE_UK) July 6, 2022
बुधवासरे जॉन्सन्-सर्वकारस्य चत्वारः अपि मन्त्रिणः विल् क्विन्स्, लौरा ट्रोन्, जॉन् ग्लेन्, विक्टोरिया एट्किन्स् इत्यादयः अपि राजीनामाम् अयच्छन् । ब्रिटेनस्य वित्तमन्त्री ऋषिसुनक्, स्वास्थ्यमन्त्री साजिद् जाविड् च मंगलवासरे स्वपदात् त्यागपत्रं दत्तवन्तौ। प्रधानमन्त्री बोरिस् जॉन्सन् इत्यस्य नेतृत्वे प्रश्नं कृत्वा तौ द्वौ अपि स्वस्य त्यागपत्रस्य घोषणां कृतवन्तौ आस्ताम्।
MPs are literally waving goodbye and shouting "Bye Boris!" in parliament today 🙈 pic.twitter.com/YQBvhEdBtQ
— PoliticsJOE (@PoliticsJOE_UK) July 6, 2022
त्यागपत्रं दत्त्वा वित्तमन्त्री ऋषिसुनकः उक्तवान् यत् जनसमूहः अपेक्षते यत् सर्वकारः समीचीनरीत्या अत्यन्तं गम्भीरतापूर्वकं च कार्यं करोतु, परन्तु वर्तमानसर्वकारस्य कार्यप्रणाली प्रभावी नास्ति तथा च ते एतादृशमन्त्रिमण्डलस्य भागः भवितुम् न शक्नुवन्ति। तथैव स्वास्थ्यमन्त्री दायित्वं त्यक्त्वा साजिद जाविदः अपि उक्तवान् आसीत् यत् प्रधानमन्त्री बोरिस् जॉन्सन् निरन्तरं काण्डानां अनन्तरं जनविश्वासः नष्टः अभवत्।
🚨 | best moment of #PMQs retweet now!!!#PMQs #itshappening pic.twitter.com/I57M3XGznk
— UK PoliticalPics 🚨|📸 (@UKPoliticalPics) July 6, 2022
बुधवासरे अपि राजीनामाः श्रृङ्खला अग्रे अचलत्। बाल-परिवारमन्त्री विल् क्विन्स्, कनिष्ठपरिवहनमन्त्री लौरा ट्रॉट्, नगरकार्याणां मन्त्री जॉन् ग्लेन्, कारागार-परिवीक्षा-राज्यमन्त्री च विक्टोरिया एट्किन्स् च बुधवासरे जॉन्सन्-मन्त्रिमण्डलं त्यक्त्वा गमिष्यन्ति इति घोषितवन्तः।
"Boris knew the accused minister had previously committed predatory behaviour but he promoted him to a position of power anyway. Why?"@Keir_Starmer reminds Tories just who they're keeping in power #PMQs pic.twitter.com/vuKj1e6Dts
— PoliticsJOE (@PoliticsJOE_UK) July 6, 2022
स्वस्य त्यागपत्रे क्विन्स् इत्यनेन उक्तं यत् प्रधानमन्त्रिणा बोरिस् जॉन्सन् इत्यस्मै राजनेतुः नियुक्तेः विषये “असत्यं” सूचनां दत्तं ततः परं राजीनामा दातुं अन्यः विकल्पः नास्ति। क्विन्स् इत्यनेन ट्वीट् कृत्वा उक्तं यत्, अतीव दुःखेन, दुःखेन च यत् सः प्रधानमन्त्रिणः समक्षं स्वस्य त्यागपत्रं प्रस्तौति। कनिष्ठपरिवहनमन्त्री लौरा ट्रॉट् इत्यनेन उक्तं यत् सा सर्वकारे “विश्वासस्य हानिः” इति कारणेन राजीनामा ददाति। नगरमन्त्री जॉन् ग्लेन् अपि ट्वीट् कृत्वा स्वस्य त्यागपत्रस्य विषये सूचितवान् अस्ति।
peak UK politics 📺🍿 pic.twitter.com/Mzlc3mCMmX
— Jalal (@JalalAK_jojo) July 6, 2022
ततः पूर्वं मंगलवासरे ब्रिटिशप्रधानमन्त्री बोरिस् जॉन्सन् मन्त्रिद्वयस्य त्यागपत्रस्य अनन्तरं स्वमन्त्रिमण्डलं परिवर्तयति। नादिम जाहवी वित्तमन्त्री नियुक्त कृतवन्त:। अद्यावधि सः शिक्षामन्त्रीरूपेण कार्यं कुर्वन् आसीत् । जाहवी इत्यस्य स्थाने मिशेल डोनेलन् इत्यस्य शिक्षामन्त्री कृता । बोरिस् जॉन्सन् इत्यस्य मुख्यकर्मचारिरूपेण कार्यं कुर्वन् स्टीव बार्क्ले ब्रिटेनदेशस्य नूतनः स्वास्थ्यसामाजिकसेवामन्त्री इति नामाङ्कितः अस्ति।
PARLIAMENT: @AngusMacNeilSNP tells @BorisJohnson he has had more resignations than any PM since 1932, and says "Michael Gove has told him to go" 💬 #LiasonCommittee pic.twitter.com/GGU1oBoxfh
— Politics.co.uk (@Politics_co_uk) July 6, 2022