
वाशिङ्गटनम् । विगतदशवर्षेभ्यः अमेरिकादेशस्य प्रमुखं गैर-नाटो-सहयोगिनः अफगानिस्तान-देशः अधुना एतत् स्थितिं नष्टवान् अस्ति । परिवर्तितपरिस्थितौ अमेरिकीराष्ट्रपतिः जो बाइडेन् अफगानिस्तानस्य ‘प्रमुख गैर-नाटो मित्रपक्षः’ इति स्थितिं निरस्तं कर्तुं घोषितवान्।
President Biden in a letter to Congress said he will officially rescind Afghanistan's designation as a major non‑NATO ally https://t.co/ninasMHwI4
— CNN (@CNN) July 7, 2022
२०१२ तमस्य वर्षस्य जुलैमासे तालिबान्-शासनस्य समाप्तेः अनन्तरं यदा देशस्य पुनर्निर्माणं प्रचलति स्म तदा अमेरिका-देशेन अफगानिस्तानं प्रमुखं गैर-नाटो-मित्रत्वेन निर्दिष्टम् । परिवर्तितपरिस्थितौ न केवलं अमेरिकादेशः अफगानिस्तानदेशात् निर्गन्तुं निश्चयं कृतवान्, अपितु अफगानिस्तानस्य शक्तिः तालिबान्-सङ्घस्य हस्ते अपि प्राप्ता ।
The United States of America and NATO have turned Afghanistan into a hell and a terrible prison for the Afghan people, especially Afghan children, women and girls.
shame on you!!
My question is that you did not manage to contain and destroy several thousand terrorists during two pic.twitter.com/JGnP2RCV0t— Noor Bashardoost (@NoorBashardoost) July 6, 2022
उल्लेखनीयम् यत् अमेरिकादेशः गतवर्षे अफगानिस्तानदेशात् स्वसैनिकानाम् निवृत्तिम् अघोषितवान्। तदनन्तरं तालिबान्-पक्षः अफगानिस्तान-देशे आक्रमणानि आरब्धवान् । २०२१ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के तालिबान्-योद्धाः अफगानिस्तान-देशे प्रविष्टाः, सेप्टेम्बर-मासे तालिबान्-सङ्घटनेन अफगानिस्ताने पूर्णविजयस्य घोषणा कृता । तदनन्तरं अन्तरिमसर्वकारस्य निर्माणम् अभवत् । परन्तु एतावता एतत् सर्वकारं कस्यापि देशस्य आधिकारिकरूपेण मान्यतां न प्राप्तवान् । अधुना अमेरिकादेशेन अपि अफगानिस्तानस्य विरुद्धं कार्यवाही इति घोषितम्।
Ending Afghanistan's membership from outside NATO by the United States of America is a strategic and historical mistake. We must reconsider and not take urgent action, because the current political developments in the region require rapprochement between America and Afghanistan. pic.twitter.com/nLzHMGQQJg
— اخبار عاجل و تحليل اوضاع – افغانستان وجهان (@kgvh6v) July 7, 2022
अस्मिन् विषये अमेरिकीराष्ट्रपतिना जो बाइडेन् इत्यनेन जारीकृते आदेशे सः १९६१ तमे वर्षे विदेशसहायताकानूनस्य धारा ५१७ इत्यस्य अनुरूपं अफगानिस्तानस्य प्रमुखगैर-नाटो-सहयोगी इति नामाङ्कनस्य रद्दीकरणस्य घोषणां कृतवान् अमेरिकीराष्ट्रपतिस्य अस्य निर्णयस्य विषये अफगानिस्तानदेशः अपि शीघ्रं प्रतिक्रियाम् अददात् ।
Joe Biden America got tough on Afghanistan Joe Biden snatched the status of non NATO ally – अफगानिस्तान पर सख़्त हुआ अमेरिका, जो बाइडन ने छीना गैर-नाटो सहयोगी का दर्जा https://t.co/MkxXoXyGXL
— Himanshu Singh (@newsup2020) July 7, 2022
अफगानिस्तानस्य पक्षतः उक्तं यत् अमेरिकादेशेन अफगानिस्तानस्य प्रमुखं गैर-नाटो-सहयोगिनः इति नामाङ्कनस्य रद्दीकरणस्य विषये वयं चिन्तिताः न स्मः। अफगानिस्तानं कदापि एतत् दर्जं प्राप्य किमपि लाभं न प्राप्तवान्, न च इदानीं एतत् दर्जं निरस्तं कृत्वा किमपि हानिः भविष्यति।
⚡𝐓𝐡𝐞 𝐓𝐚𝐥𝐢𝐛𝐚𝐧 𝐭𝐢𝐦𝐞𝐬:#IEA spokesman in response to Biden's decision to withdraw the title "#America's main ally without #NATO membership” said, " We are not worried about revoking Afghanistan's position as a 'major non-NATO ally',nor did it benefit #Afghanistan”… pic.twitter.com/2tZOsAzOSG
— 𝕿𝖍𝖊 𝕿𝖆𝖑𝖎𝖇𝖆𝖓 𝖙𝖎𝖒𝖊𝖘 (@Taliban_times) July 7, 2022