जापानदेशस्य उपभोक्तृब्राण्ड् ऐवा इत्यनेन भारते स्वस्य नूतना स्मार्टटीवीश्रृङ्खला मैग्निफिक् इति प्रारम्भः कृतः। स्मार्टटीवी एण्ड्रॉयड् ११ तथा एआइ कोर ४ प्रोसेसर समर्थनम् अस्ति । अस्याः श्रृङ्खलायाः अन्तर्गतं ऐवा-कम्पनी त्रीणि ब्राण्ड्-नवीन-स्क्रीन्-आकार-स्मार्ट-टीवी-प्रवर्तनं कृतवती अस्ति ।
Aiwa Launches Its New High Performance Magnifiq Smart TV in India – Aiwa Magnifiq Tv… https://t.co/J30T58uVgE
— Finax News (@finaxnewshindi) July 6, 2022
ऐवा स्मार्ट टीवी इत्यस्य ३२ इञ्च् तः ४३ इञ्च् यावत् स्मार्ट टीवी प्रारब्धम् अस्ति। यत् फुलएचडी तथा अल्ट्रा एचडी समर्थन सह आगच्छति। अपि च 50 इञ्च् स्क्रीन आकारे 4K अल्ट्रा एचडी इति प्रदर्शितम् अस्ति । 55-इञ्च् स्मार्ट-टीवी 4K अल्ट्रा एच् डी तथा 65-इञ्च् स्मार्ट टीवी 4K अल्ट्रा एच् डी समर्थन-सहितं भवति । एतेषां स्मार्टटीवीनां प्रारम्भिकमूल्यं २९,९९० रूप्यकाणि अस्ति । यदा तु अस्याः श्रृङ्खलायाः शीर्षरूपस्य मूल्यं १३९,९९० रूप्यकाणि अस्ति ।
.@AiwaIndia eyes to be a billion dollar company in #India in next 5 years, estimates that TV segment will contribute 50% in achieving the goal. Ajay Mehta, MD Aiwa India shares all the details@ajay98111 @sameerdixit16 #Manufacturing #Electronics #Aiwa pic.twitter.com/Ku11FyKOtB
— ET NOW (@ETNOWlive) July 6, 2022
ऐवा स्मार्ट टीवी एण्ड्रॉयड् 11 समर्थनेन सह एम्फीथिएटर् व्यू, ब्लैक रिफ्लेक्ट्, डॉल्बी विजन तथा एट्मोस् समर्थनम् अस्ति। स्मार्ट टीवी इत्यत्र अन्तः निर्मितः ध्वनिपट्टिका अस्ति । स्मार्ट-टीवी-इत्यस्य ५५-इञ्च्-६५-इञ्च्-माडल-माडल-मध्ये उत्तम-श्रव्यस्य कृते अन्तःनिर्मित-ध्वनि-पट्टिकायाः सह आगच्छन्ति, येन उपयोक्तृभ्यः महान् अनुभवः प्राप्यते!
#Aiwa unveils its new high-performance #smarttelevision range ‘#Magnifiq’ in #India
Know More 👇 https://t.co/8zGT0vBBFv#LuxuryAcoustics #TV #smarttv #AIWAsmarttv @Aiwa_US
— MobilityIndia (@mobilitymag) July 6, 2022
Aiwa स्मार्ट टीवी साउंडबार आइवा ऑथेंटिक सिग्नेचर साउंड प्रौद्योगिक्या सह डिजाइनं कृतम् अस्ति । इदं स्मार्ट टीवी महान् ध्वनिनिर्गमेन सह आगच्छति। स्मार्ट टीवी वर्टिकल् एरे डिस्प्ले, एआइ क्वाड्-कोर् प्रोसेसर, १.०७ बिलियन कलर्स्, ३५० निट्स् ब्राइटनेस् च सह चित्रगुणवत्तायां आगच्छति । टीवी महान् श्रव्यदृश्य-अनुभवं प्रदाति।
Aiwa India expects to clock Rs 8,000 cr revenue in 5 yrs; plans Rs 160 cr initial investment #ConsumerElectronics #AiwaIndia #Manufacturing #Electronics #DixonTechnologies #Television #Revenue #Retailer https://t.co/AJdoO7F29J
— ET Retail (@ETRetail) July 6, 2022
ऐवा टीवी अपि ब्लैक रिफ्लेक्ट प्रौद्योगिक्या सह सुरक्षात्मकं चलचित्रं सह आगच्छति, यत् विशेषतया उपयोक्तृणां सम्भाव्यहानिकारकविकिरणात् रक्षणार्थं निर्मितम् अस्ति। प्रयुक्ता एण्टी-ग्लेयर-प्रौद्योगिकी, स्क्रीन-उपरि प्रतिबिम्बं न्यूनीकरोति तथा च नेत्र-क्लान्ततां न्यूनीकर्तुं साहाय्यं करोति ।
Aiwa eyes $1 billion income from India in 5 years https://t.co/7NS2jITjFe
— HuntdailyNews (@HUNTDAILYNEWS1) July 6, 2022