-भागलपुर: मोहम्मद मुनावर हुसैन अशरफी पृच्छा एनआईए
पटनाः । उदयपुर, राजस्थान: टेलर कन्हैयालालस्य हत्यायाः सम्बन्धः बिहारेण सह सम्बद्धः अस्ति। अस्मिन् प्रकरणे भागलपुर जिला माचीपुरनिवासी मोहम्मद मुनावर हुसैन अशरफी हैदराबादनगरे निरुद्धः अस्ति। पुलिसेन तस्य प्रश्नः कृतः अस्ति। हैदराबादस्य संतोषनगरक्षेत्रात् सः निरुद्धः अस्ति। अधुना 14 जुलाई दिनाङ्के जयपुरसपा, एनआईए च सह प्रश्नोत्तराय उपस्थितः भवितुम् उक्तः अस्ति। एतस्य विषये सूचना जारीकृता अस्ति।
मुनावर हुसैन अशरफी केवलं हैदराबादनगरे एव निवसति इति कथ्यते। सः तत्र जनान् धर्मम् उपदिशति। अस्य कृते सः ऑनलाइन कक्षाः अपि चालयति। राजस्थानस्य टेलर कन्हैयालाल हत्याप्रकरणे मुनावर हुसैन अशरफी इत्यस्य अभियुक्तेन आहूतः।
एनआईए प्रथमवारं मंगलवासरे तस्य गृहस्य अन्वेषणं कृतवान्, तदनन्तरं तस्य निग्रहे गृहीत्वा प्रश्नोत्तरं कृतम् इति कथ्यते। पृच्छा अनन्तरम् एनआईए इत्यनेन तं मुक्तं कृतम्। माचीपुर निवासी मुनावर हुसैन अशरफी इत्यस्य श्वशुरस्य इश्तियाक आलम इत्यस्य मते तस्य जामाता विगत १५ वर्षेभ्यः हैदराबादनगरे निवसति।
तस्य पञ्च भ्रातरः सन्ति, येषु चत्वारः बहिः निवसन्ति । तस्य द्वौ भ्रातरौ मुम्बईनगरे, द्वौ हैदराबादनगरे च निवसतः । एकः भ्राता ग्रामविद्यालये शिक्षकः अस्ति। एतदपि कथ्यते यत् एनआईए-दलम् अन्वेषणार्थं भागलपुरम् आगन्तुं शक्नोति। वस्तुतः एनआईए तथा एसआईटी इत्येतयोः दलं कन्हैयालालहत्याप्रकरणस्य अन्वेषणं कुर्वन् अस्ति।
अन्वेषणकाले प्रतिदिनं नूतनानि प्रकाशनानि क्रियन्ते। आतङ्कवादिनः घौस् मोहम्मदः, मोहम्मद रियाजः च ताराः विदेशदेशेभ्यः अनन्तरं देशस्य अनेकनगरैः सह सम्बद्धाः सन्ति। अन्वेषणकाले ज्ञातं यत् एते जनाः कराचीनगरे प्रशिक्षणं गृहीतवन्तः, तदनन्तरं कानपुर-हैदराबाद-अधुना भागलपुरयोः सम्पर्कः प्रमुखतया प्रत्यक्ष आगता।