
लंदन: । बोरिस् जॉन्सन् इत्यस्य उपरि वर्धमानस्य दबावस्य मध्यं ब्रिटेनस्य प्रधानमन्त्रिपदात् त्यागपत्रं दत्तवान् अस्ति। विगतदिनानि यावत् एतदर्थं तस्य उपरि दबावः क्रियमाणः आसीत् । विगत ४८ घण्टेषु एव प्रायः ५० सांसदाः तं त्यक्तवन्तः आसन् । तदनन्तरं सः स्वयमेव कुर्सीम् त्यक्त्वा गन्तुं बाध्यः अभवत्, सः अद्य त्यागपत्रं दत्तवान्। जॉन्सन् स्वस्य त्यागपत्रस्य घोषणां कुर्वन् किञ्चित् भावुकः इव आसीत् किन्तु सः यथासम्भवं नूतननेतुः समर्थनं करिष्यामि इति अवदत्।
#Update ब्रिटेन के प्रधानमंत्री बोरिस जॉनसन ने दिया इस्तीफा।#BorisJohnson
— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
त्यागपत्रस्य घोषणां कुर्वन् बोरिस् जॉन्सन् अवदत् यत् स्पष्टं यत् कन्जर्वटिव-पक्षस्य इच्छानुसारं नूतनः नेता निर्वाचितः भविष्यति, सः प्रधानमन्त्री भविष्यति। सः अवदत् यत् आगामिसप्ताहे नूतनस्य प्रधानमन्त्रिणः चयनस्य प्रक्रिया आरभ्यते। बोरिस् इत्यनेन उक्तं यत् सः निर्णयं कर्तुं एतावत्कालं प्रतीक्षते यतोहि सः व्यक्तिगतरूपेण मतदातानां जनादेशं पूर्णं कर्तुं उत्सुकः अस्ति। जॉन्सन् इत्यनेन उक्तं यत् सः यत् प्रतिज्ञातवान् तत् पूर्णं कर्तुं तस्य कर्तव्यं दायित्वं च अस्ति।
Boris Johnson resigns as British PM, will serve until new leader is in placehttps://t.co/jFpGb6Q3sr
— Belinda (@bellaella7) July 7, 2022
बोरिस् जॉन्सन् १० डाउनिंग् स्ट्रीट् इत्यस्मात् बहिः अवदत् यत् सः स्वस्य उपलब्धिषु अतीव गर्वितः अस्ति। अस्मिन् ब्रेक्जिट्, कोरोना-महामारीविरुद्धं युद्धं, रूस-यूक्रेन-युद्धे रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-विरुद्धं पश्चिमस्य नेतृत्वं च अन्तर्भवति । बोरिस् जॉन्सन् स्वसम्बोधने उक्तवान् यत् ब्रिटेनस्य मान्यतायाः आवश्यकता वर्तते, सर्वदा उपरि स्थापयितुं आवश्यकता वर्तते। एवं कृत्वा यूरोपदेशस्य समृद्धतमेषु देशेषु अन्यतमः देशः भविष्यति ।
He is still in Downing Street. He hasn't gone anywhere.
Boris Johnson resigns as Conservative leader after cabinet revolthttps://t.co/fW9RLZM9Bz— @Liberteguernica. (@liberteguernica) July 7, 2022
जॉन्सन् इत्यनेन उक्तं यत् सः मित्रराष्ट्रान् प्रेरयितुं प्रयतते यत् यदा अस्माकं कृते एतादृशं जनादेशः अस्ति तदा सर्वकारस्य परिवर्तनं सम्यक् नास्ति इति, तेषु तर्केषु सः सफलः न अभवत् इति सः दुःखी अस्ति इति च अवदत्। बोरिस् जॉन्सन् स्वसम्बोधने अवदत् यत् सः जनसामान्यं वक्तुम् इच्छति यत् अहं विश्वस्य उत्तमं कार्यं त्यक्त्वा अतीव दुःखी अस्मि किन्तु एते एव विरामाः सन्ति।
"Prime Minister Boris Johnson resigns as Conservative Party leader" https://t.co/CmoYfv3UJk
— Miss Marie Campbell (@MissMarieCampb1) July 7, 2022
बोरिस् जॉन्सन् स्वस्य त्यागपत्रस्य घोषणायाः सह स्वपत्न्याः कैरी, तेषां बालकानां, एनएचएस, सशस्त्रसेनायाः, डाउनिंग् स्ट्रीट्-कर्मचारिणां च धन्यवादं दत्तवान् । सः अवदत् यत् अहं कैरी, मम बालकानां, समग्रपरिवारस्य च धन्यवादं दातुम् इच्छामि, ये मम दीर्घकालं यावत् समर्थनं कृतवन्तः। बोरिस् जॉन्सन् मंगलवासरे पूर्वपक्षस्य उपचाबुकस्य क्रिस पिञ्चरस्य नियुक्त्यर्थं क्षमायाचनां कृतवान् तथा च तस्य विरुद्धं यौन-उत्पीडनस्य आरोपानाम् प्रतिक्रियां न दत्तवान्, येन तस्य सहायकानां त्यागपत्राणां प्रवाहः अभवत्।
Boris Johnson resigns: New policies must wait for next leader, says PM
https://t.co/5dkZD16Eb4 via @Telegraph
— Rusty Hughes (@RustyHughes13) July 7, 2022
वयं सूचयामः यत् ‘पार्टी गेट’ विवादात् आरभ्य बोरिस् जॉन्सन् इत्यस्य सर्वकारस्य उपरि संकटस्य मेघाः दीर्घकालं यावत् भ्रमन्ति स्म |. जॉन्सन् इत्यनेन कोरोना-लॉकडाउन-काले २०२० तमे वर्षे एतस्य दलस्य आयोजनं कृतम्, यस्मिन् बहवः जनाः उपस्थिताः आसन् । यदा तु तस्मिन् काले तत्करणं प्रतिषिद्धम् आसीत् । केवलं कतिपयान् मासान् पूर्वं जॉन्सन्-सर्वकारेण अविश्वासप्रस्तावस्य सामना कर्तव्यः आसीत् । परन्तु अस्मिन् काले बोरिस् इत्यस्य कुर्सी रक्षिता अभवत् । सः तस्मिन् समये न्यासमतदानं प्राप्तुं सफलः अभवत् । तस्य पक्षे २११ मतं विपक्षे १४८ मतदानं कृतम् ।
Boris Johnson resigns as PM and criticises push to remove him — follow live – The Times and The Sunday Times.
I for one think what has happened is terrible. And what will happen will be a change for the worst at a critical time. #borisjohnson https://t.co/3ofh56sSju— Stew Apple (@StewartApple13) July 7, 2022