
-आत्महत्यायाः प्रयासं कृतवान् परन्तु ततः शीर्षगायकः अभवत्
मुंबई । उत्तरप्रदेशे १९७३ तमे वर्षे जुलैमासस्य ७ दिनाङ्के जन्म प्राप्य अद्य बॉलीवुड्-प्लेबैक-गायकस्य कैलाश-खेरस्य ४९तमः जन्मदिवसः अस्ति । अद्य यत्र कैलाशः अस्ति तत्र यात्रा सुलभा नासीत् । कैलाशस्य मनः बाल्यकालात् एव सङ्गीतक्षेत्रे आसीत् । परन्तु तस्य सङ्गीतजगति प्रवेशं कुटुम्बजनाः न इच्छन्ति स्म । कैलाशः एतेन दुःखितः अभवत् अतः १४ वर्षे सः सङ्गीतार्थं गृहात् निर्गतवान् ।
Happy birthday king#kailashkher pic.twitter.com/7hQHDLet7q
— asreen (@adoringwadiha) July 7, 2022
उल्लेखनीयम् यत् उदरं पूरयितुं सः बालकान् सङ्गीतपाठान् दातुं आरब्धवान्, परन्तु १९९९ तमे वर्षे कैलाशस्य कृते सर्वाधिकं कठिनं वर्षम् आसीत् । अस्मिन् वर्षे कैलाशः स्वमित्रेण सह हस्तशिल्पनिर्यातव्यापारम् आरब्धवान् । कैलाशस्य मित्रस्य च महती हानिः अभवत् अस्मिन् ।
Here’s wishing the supremely talented @Kailashkher a very Happy Birthday ! 🎶🥳
➡️ https://t.co/qQvOmVbzQG#HBDKailashKher #KailashKher pic.twitter.com/U4dOr1dN9R
— Sony Music South (@SonyMusicSouth) July 7, 2022
बहुहानिना व्याकुलः कैलाशः आत्महत्यायाः अपि प्रयासं कृत्वा विषादं गतः । एतत् आघातं दूरीकर्तुं सः ऋषिकेशं गतः ततः २००१ तमे वर्षे मुम्बईनगरं गतः । तत्र निवासार्थं कैलाशः गायनस्य प्रस्तावान् स्वीकुर्वति स्म, यत् सः तत्क्षणमेव प्राप्स्यति स्म । अत्रापि जीवने बहवः उत्थान-अवस्थाः आसन्, परन्तु कैलाशः सङ्गीतं न त्यक्तवान् ।
Happy Birthday legend @Kailashkher #happybirthday #kailashkher pic.twitter.com/j3KxtzvKGV
— Advanced Homeopathy (@AdvancedHomeo) July 7, 2022
कैलाशस्य जीवने आशायाः किरणः प्रादुर्भूतः यदा सः सङ्गीतनिर्देशकः रामसंपतम् इत्यनेन सह मिलितवान्। विज्ञापने जिंगलगानस्य अवसरं दत्त्वा कैलाशस्य कार्यक्षेत्रस्य आरम्भे साहाय्यं कृतवान् ।
Happy birthday, Kailash Kher 🎂 happy Birthday Leggend , Wishing the powerful voice & Talented Singer @Kailashkher a very happy birthday 🎉😍🎶#Music #NonStopHits #KailashKher #HappyBirthdayKailashKher #HBDKailashKher #ThalapathyVijay pic.twitter.com/FfiQ4Oocgu
— Bollywood Queens (@Queen0Bollywood) July 7, 2022
अक्षयकुमार:, प्रियंकाचोपड़ा स्टारर अंदाज चलच्चित्रम् कैलाश गीत-संगीत: ‘रब्बा इश्क ना होवे’ लोकानां-प्रजानां जिह्वायाम् आरुह्य इतः कैलाश खेरस्य शुभदिनानि अपि आरब्धानि। तदनन्तरं कैलाश खेरः एकादशाधिकं गीतं गायितवान् ।
Video of Shri Amarnath jee yatra , sung by kailash kher and sponsored by Rural Development Department , JK, highlighting the need of sanitation and environment preservation Enroute the yatra. Great work#Har Har Mahadev. pic.twitter.com/Tj5WrEFnBl
— Vishesh Mahajan (@vishesh_jk) July 6, 2022
सः फिल्मफेर् सर्वोत्तमपुरुषप्लेबैकगायकपुरस्कारमपि प्राप्तवान् अस्ति । ज्ञातंम् यत् कैलाश: हिन्दी, नेपाली, तमिल, तेलुगु, मलयालम:, कन्नड़:, बंगाली, उड़िया, उर्दू संवाद स्थापितम् कर्तुम् दक्षा: । तेन भाषायां ७०० तः अधिकानि गीतानि गायितानि सन्ति ।
Happy Birthday @Kailashkher .#kailashkher . all the songs of him are awesome ❤️.#hiremoti pic.twitter.com/gM8Hw2Gx8W
— Viraj dave (@VirajDave15) July 7, 2022