न्यूयॉर्क:। संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्यक्रमेषु भारतीयसेनायाः सहभागिता महत्त्वपूर्णानि दायित्वं निर्वहति । भारतीयसैन्यपदाधिकारिणः सूडानदेशे संयुक्तराष्ट्रसङ्घस्य मिशनस्य आज्ञां दत्तवन्तः। भारतस्य लेफ्टिनेंट जनरल् मोहन सुब्रमण्यम दक्षिणसूडानदेशे संयुक्तराष्ट्रसङ्घस्य मिशनस्य नूतनसैन्यसेनापतित्वेन नियुक्तः।
UN महासचिव @antonioguterres ने भारत के लेफ्टिनेंट जनरल मोहन सुब्रमण्यम को दक्षिण सूडान में संयुक्त राष्ट्र मिशन के अपने नए फोर्स कमांडर के रूप में नियुक्त करने की घोषणा की। pic.twitter.com/smtrKiaiTs
— Hindusthan Samachar News Agency (@hsnews1948) July 6, 2022
संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन दक्षिणसूडानदेशे संयुक्तराष्ट्रसङ्घस्य मिशनस्य सैन्यसेनापतिरूपेण भारतीयसैन्यपदाधिकारी लेफ्टिनेंट जनरल् मोहन सुब्रमण्यम इत्यस्य नियुक्तिः आदेशः जारीकृतः। लेफ्टिनेंट जनरल् सुब्रमण्यम इत्यस्मात् पूर्वमपि अस्य मिशनस्य नेतृत्वं भारतीयसैन्यपदाधिकारिणः हस्ते आसीत् ।
ते लेफ्टिनेंट जनरल शैलेश तिनेकर स्थानं गृह्णीयात् । लेफ्टिनेंट जनरल टिनेकरः २०१९ तमस्य वर्षस्य मेमासे दक्षिणसूडान-मिशनस्य सैन्यसेनापतिः कृतः । नूतनः सेनापतिः सुब्रमण्यमः ३६ वर्षाणाम् अधिककालात् भारतीयसेनायाः सेवां कुर्वन् अस्ति । संयुक्तराष्ट्रसङ्घस्य मिशनं सम्मिलितुं पूर्वं सः सेनायाः मध्यभारतक्षेत्रे जनरल् आफिसर कमाण्डिंग् इति रूपेण कार्यं कुर्वन् आसीत् ।
Top Indian Army Officer Lt Gen Mohan Subramanian Appointed UN Mission’s Force Commander In Sudan https://t.co/t1ioQXIECv
— New4u (@New4u_newz) July 6, 2022
ते सेना एकीकृत मुख्यालय क्रय एवं उपकरण प्रबंधन: अपर महानिदेशक: च स्ट्राइक इन्फैन्ट्री डिवीजन कमांडिंग उप महाअधिकारी भवन्ति यथा कार्यं कृतवन्तः। अन्तर्राष्ट्रीयरूपेण अपि सः २००० तमे वर्षे सियरा-लियोन्-देशे संयुक्तराष्ट्रसङ्घस्य मिशनेन सह कार्यं कृतवान् अस्ति । सः वियतनाम, लाओस्, कम्बोडियादेशेषु भारतस्य रक्षापदाधिकारीरूपेण कार्यं कृतवान् अस्ति ।