इस्लामाबाद। पाकिस्ताने मानसूनवृष्टिः प्रलयरूपेण परिणता अस्ति। समीपस्थे देशे वर्षायाः स्थितिः अस्ति यत् एतेन बहुवर्षेभ्यः अभिलेखाः भङ्गिताः सन्ति तथा च दूरस्थेषु क्षेत्रेषु उद्धारकार्यमपि बाधितं भवति। पाकिस्तानस्य जलवायुपरिवर्तनमन्त्री शेरी रहमान इत्यनेन उक्तं यत् देशे अत्यधिकवृष्ट्या ७७ जनाः प्राणान् त्यक्तवन्तः, बलूचिस्तानप्रान्ते एव ३९ जनाः मृताः।
उल्लेखितम् यत् रहमानः वर्षाणां कारणेन जातं मृत्युं “राष्ट्रीयदुःखदं” इति उक्तवान् यतः शतशः गृहाणि नष्टानि अभवन् । सः अवदत् यत् अतिवृष्ट्या सुदूरक्षेत्रेषु उद्धारकार्यक्रमेषु बाधा अभवत्। डॉन वृत्तपत्रे रहमानस्य उद्धृत्य उक्तं यत् अस्मिन् आकङ्के बालकाः, पुरुषाः, महिलाः च सन्ति।
At least 77 killed by monsoon rains in Pakistan
Flash floods caused by torrential monsoons have reportedly killed 77 people in northern and southwestern parts of Pakistan, according to the Minister for Climate Change Sherry Rehman.#Pakistan would continue until Friday. pic.twitter.com/CsKCZMdPEx
— @NabaKumarRay (@Naba_Kumar_Ray) July 7, 2022
औसतात् ८७ प्रतिशतं अधिका वर्षा भवति
मन्त्रिणा उक्तं यत् जलस्तरस्य उच्चतायाः कारणात् मानसूनस्य स्वरूपं परिवर्तमानं भवति इति कारणेन जनाः सावधानाः भवेयुः इति आह्वानं कृतम् अस्ति। सः अवदत् यत् सम्प्रति सम्पूर्णे पाकिस्ताने वर्षा औसतवृष्ट्याः अपेक्षया ८७ प्रतिशतं अधिका अस्ति।राष्ट्रीय आपदाप्रबन्धनप्राधिकरणेन (एनडीएमए) राष्ट्रियमानसून आकस्मिकयोजना निर्मितवती इति संघीयमन्त्री अवदत्। सः अपि जनान् सजगताम् आह्वयत् येन अधिका क्षतिः निवारयितुं शक्यते।
Footage of flooding in Pakistan caused by monsoon rains. Local media report that about 300 cattle were washed away by the flood.
The flooding in the southwestern part of the country has killed at least six people. #BREAKING pic.twitter.com/xbujYa8Oxh
— KASİDE (@zakkumec) July 6, 2022
रहमानः अवदत् यत् जलवायुपरिवर्तनस्य कारणेन एतत् सर्वं विनाशं भवति इति कारणेन एतानि मृत्युं विनाशं च निवारयितुं अस्माकं व्यापकयोजनायाः आवश्यकता वर्तते। पाकिस्तानस्य मौसमविभागस्य (PMD) अनुसारं ८ जुलैपर्यन्तं वर्षा भविष्यति।
Monsoon rains cause at least 77 deaths in Pakistan in three weeks https://t.co/QjIlsNyEqn
— Guardian news (@guardiannews) July 6, 2022
बलूचिस्तानस्य क्वेट्टा आपदाग्रस्तक्षेत्रं घोषितम्
दर्जनशः जनानां मृत्योः अनन्तरं बलूचिस्तान-सर्वकारेण क्वेट्टा-नगरं आपदा-ग्रस्तक्षेत्रं घोषितं, प्रान्तीयराजधानीयां आपत्कालः अपि स्थापितः अस्ति रहमानः अवदत् यत् क्वेट्टानगरे वर्धमानः मृत्योः संख्या राष्ट्रियस्तरस्य आपदा अस्ति तथा च वयं तत् गम्भीरतापूर्वकं गृह्णीमः इति महत्त्वपूर्णम्।
Monsoon rains cause 77 deaths as flash floods wreak havoc in Pakistan’s Balochistan province, prompting authorities to declare emergency in Quetta districthttps://t.co/TegnirBts9
— DAILY SABAH (@DailySabah) July 6, 2022
प्रचण्डवृष्ट्या राज्यस्य नद्यः, नहराः च प्रचण्डाः सन्ति इति व्याख्यातव्यम् । प्रान्तीय आपदा प्रबन्धन प्राधिकरणस्य अनुसारं बलूचिस्तानस्य अनेकेषु जिल्हेषु ४ जुलैतः प्रचण्डवायुना सह मानसूनवृष्टिः भवति।
Monsoon rains claim 77 lives in Pakistan https://t.co/ntURxy1lfW
— Jalil Afridi (@afridijalil) July 7, 2022