-अम्रावती हत्या प्रकरणे १३ स्थानेषु अपराधिक अन्वेषण
नवदेहली। उदयपुर-अमरावती-हत्यासु एनआईए-संस्थायाः अन्वेषणं तीव्रं कृतम् अस्ति । अमरावतीनगरे रसायनशास्त्रज्ञ उमेशप्रल्हद्रावकोल्हे इत्यस्य हत्यायाः विषये महाराष्ट्रे १३ स्थानेषु राष्ट्रियजागृतिसंस्थायाः अन्वेषणं कृतम्। तस्मिन् एव काले उदयपुरहत्याप्रकरणे एनआईए षष्ठं अभियुक्तं गृहीतवान् अस्ति।
Rajasthan Hindus on fire .. not letting up on the recent j!hadi k!lli!ngs 🔥
उदयपुर हत्याकांड के विरोध में आज सर्व हिंदू समाज की ओर से पाली बंद, किया हनुमान चालीसा का पाठ🚩 pic.twitter.com/RLmahvZOOv
— Vikas (@VikasPronamo) July 6, 2022
सूत्रेषु उक्तं यत् अभियुक्तानां संदिग्धानां च स्थानेषु अन्वेषणकाले एनआईए-संस्थायाः डिजिटल-उपकरणाः (मोबाइल-फोन, सिम-कार्ड, मेमोरी-कार्ड, डीवीआर), द्वेष-पुस्तिकाः, छूराः इत्यादीनि अपराध-प्रकरण-दस्तावेजाः, सामग्रीः च जप्ताः सन्ति। नूपुरशर्मा समर्थक: उमेश प्रल्हाद्रव कोल्हे (५४) इत्यस्य टिप्पणीनां समर्थनं कृत्वा केचन पोस्ट् अग्रे प्रेषयित्वा २१ जूनस्य रात्रौ निर्ममतया हत्या कृता आसीत्। घटनायाः संवेदनशीलतां विचार्य गृहमन्त्रालयेन एतत् प्रकरणं राष्ट्रिय अन्वेषण एजेन्सी (एनआईए) बुधवासरे राजस्थाने उदयपुरस्य दर्जी कन्हैयालाल वधः अस्मिन् विषये षष्ठः व्यक्तिः गृहीतः अस्ति।
NIA arrested a sixth person in connection with the killing of Kanhaiya Lal in Udaipur#KanhaiyaLal #Udaipur https://t.co/gWz6TqET0B
— IndiaToday (@IndiaToday) July 6, 2022
एनआईए इत्यनेन आरोपितं वसिम अली जुलैमासस्य १२ दिनाङ्कपर्यन्तं निरुद्धं कृतम् अस्ति। कन्हैयालालस्य सिलाई-दुकानस्य सम्मुखे मांस-दुकानं चालयन्तं वसिम-अली-महोदयं मंगलवासरे रात्रौ एन.आइ.ए. केन्द्रीय एजेन्सी अन्य क्षेत्रस्य अभियुक्तेभ्यः रेकी-सञ्चालने तस्य कथित-भूमिकायाः विषये जिज्ञासाः प्रचलन्ति ।
अगर उदयपुर हत्याकांड में हत्यारे वीडियो पोस्ट नहीं करते तो
यहां भी मामूली लूटपाट का मामला दर्ज करके लीपापोती कर दी जाती
अमरावती की तरह— Kashi Nath(HINDU) (@KashiNathHINDU1) July 6, 2022
ज्ञातव्यं यत् केन्द्रीयगृहमन्त्री अमितशाहः एजेन्सीभ्यः निर्देशं दत्तवान् यत् देशे कट्टरपंथी-आतङ्कवादीनां च घटनानां आरोपितानां विरुद्धं कठोरतापूर्वकं व्यवहारः करणीयः। अमितशाहस्य स्पष्टनिर्देशः अस्ति यत् एनआईए इत्यनेन एतेषां बर्बरहत्यानां गहनं षड्यंत्रं उजागरयितव्यम् इति। न केवलं एतेषु वधेषु सम्बद्धः प्रत्येकः अभियुक्तः न्यायालये स्थापनीयः। न कोऽपि अभियुक्तः मोचयेत्। ज्ञायते यत् नूपुरशर्मा इत्यस्य वक्तव्यस्य अनन्तरं अलकायदा इत्यनेन तस्य प्रतिशोधं ग्रहीतुं अपीलं कृतम् आसीत्।