जयपुर: । पैगम्बर मुहम्मद: विवादास्पदटिप्पणीं कृत्वा नुपुरशर्मा इत्यस्मै धमकीकृत्य राजस्थानस्य अजमेरनगरस्य दरगाहस्य खादिमस्य विडियो अधिकतया वायरल् भवति।खादिमः पुलिसस्य निग्रहे आगच्छति इव दृश्यते। अस्य विडियोस्य उपरि आगमनस्य अनन्तरं अजमेरपुलिसस्य विषये प्रश्नाः उत्थापिताः सन्ति। अपरपक्षे अस्य विडियोस्य उपरि आगमनानन्तरं अजमेरदरगाहस्य डीएसपी संदीपसरस्वतः एपीओ आसीत्।
In this video, Ashok Gehlot’s police is seen tutoring Salman Chishti, who called for Nupur Sharma’s beheading, to claim that he made the statement in an inebriated condition, so that he can be saved. Do #HinduLivesMatter in Congress rule? RJ police could have averted Udaipur too. pic.twitter.com/a33zZxIYgn
— Amit Malviya (@amitmalviya) July 6, 2022
एपीओ इत्यस्य अर्थः अस्ति अवेटिंग पोस्टिंग ऑर्डर (Awaiting Posting Order) इति । अन्येषु शब्देषु वक्तुं ते रेखायां स्थापिताः सन्ति। गृहीतसमये सरस्वतः सलमानं मत्तः इति वदन् स्वस्य रक्षणार्थं सल्लाहं ददाति दृष्टः आसीत् । विडियो वायरल् गमनानन्तरं सर्वकारेण एपीओ आदेशाः जारीकृताः।
अजमेर के हजरत ख्वाजा मोइनुद्दीन हसन चिश्ती की दरगाह का खादिम सलमान चिश्ती गिरफ्तार कर लिया गया है। उसका एक वीडियो सामने आया था, जिसमें वह बीजेपी की पूर्व प्रवक्ता नूपुर शर्मा की हत्या के लिए उकसा रहा था।https://t.co/LvkEvyxVXA
— ऑपइंडिया (@OpIndia_in) July 6, 2022
यथार्थतः, विडियो मध्ये पुलिस खादिम इत्यस्मै कथयति इति श्रूयते यत्, ‘त्वं वदसि यत् त्वं मत्तः अभवः येन त्वं उद्धारं प्राप्नुयात्’, पूर्वं अजमेरस्य सूफी संतस्य ख्वाजा मोइनुद्दीन हसन चिश्ति इत्यस्य दरगाहस्य खादिम सलमान चिश्ती इत्यस्य एकः विडियो गच्छन् दृष्टः आसीत् संक्रामक।
वीडियो में दिख रहा शख्स अजमेर की हजरत ख्वाजा मोइनुद्दीन हसन चिश्ती दरगाह के खादिम सलमान चिश्ती है। आपको बता दें कि यह एक हिस्ट्रीशीटर है, जिसके ऊपर हत्या, हत्या की कोशिश जैसे 13 से अधिक मामले दर्ज हैं। ये कमिना #नुपुर_शर्मा की हत्या के लिए लोगों को उकसा रहा है। pic.twitter.com/JutHBj8GLa
— सुधीर मुन्ना 🇮🇳🚩बेगूसराय🕉️📿#३ह (@MunnaSudhir) July 5, 2022
अस्मिन् विडियो मध्ये सलमानः नूपुरशर्मा विषये विवादास्पदं टिप्पणीं कुर्वन् दृष्टः। सलमानः मुक्तवाक्येन अवदत् यत् यः नूपुरशर्मायाः कण्ठम् आनयति तस्मै स्वगृहं दास्यामि इति। सलमानस्य एषः विडियो वायरल् जातः ततः परं पुलिसैः तं गृहीतम्। भाजपा नेतार् अमित मालवीय अस्मिन् समग्रविषये अशोक गहलोत् सर्वकारे आक्रमणं कृतवान् अस्ति।
https://t.co/tnAQKsPFmm #NupurSharmaRow: वीडियो में पुलिस खादिम से ये कहते सुनाई पड़ती है कि, 'तू कहना कि नशे में था ताकि तू बच जाए' सोशल मीडिया पर बीते दिनों #AjmerPolice अजमेर की सूफी संत ख्वाजा मोइनुद्दीन हसन चिश्ती की दरगाह के खादिम सलमान चिश्ती (#SalmanChishtiArrested का
— Pro Indian (@_ProIndian) July 7, 2022
सः ट्वीट् कृतवान् यत्, अस्मिन् भिडियोमध्ये अशोक गहलोतस्य पुलिस सलमानं व्याख्यायमानं स्पष्टतया दृश्यते यत् सः उद्धारं कर्तुं शक्नोति। काङ्ग्रेसस्य शासने हिन्दू जीवनस्य किम् महत्त्वं वर्तते वा ? महत्त्वपूर्णं यत् सलमान चिश्तिः गृहीतः अस्ति। चिश्तिविषये वदन् पुलिसैः उक्तं यत् सलमानस्य विरुद्धं पूर्वमेव १३ आपराधिकप्रकरणाः पञ्जीकृताः सन्ति। एतेषु हत्यायाः प्रयासात् आरभ्य हत्यापर्यन्तं प्रकरणाः सन्ति ।
नुपुर शर्मा की गर्दन काटनेवाले को अपना सबकुछ देने का बयान देनेवाले सलमान चिश्ती को पुलिस ने पकड़ तो लिया लेकिन वो कह रहा है कि नशा नहीं किया था और पुलिसवाला भाई कह रहा है कि बोल नशे में था। गजबे है। pic.twitter.com/M6wWlsWczf
— Sushant Sinha (@SushantBSinha) July 6, 2022
साहब ने कहा दिया नशे में था तो सलमान नशे में था, उसको बचाने का आर्डर किसने दिया सबसे महत्वपूर्ण ये है?
राजस्थान में @NupurSharmaBJP का समर्थन कर दें तो जेल हो जाती है, पर उसके सर पर ईनाम रखने वाले आतंकी को बचाने की नौटंकी की जाती है।
साहब किसी को पकड़ कर डाल देते हम मान जाते।— Ashish Jain (@jain78ak1) July 6, 2022