बेंगलूरु । कर्णाटकात् दुःखद समाचार अग्रे आगतः। यस्य अन्तर्गतं बुधवासरे रात्रौ दक्षिणराज्यं कर्नाटकात् भूस्खलनस्य प्रकरणं प्रकाशं प्राप्तम् अस्ति। कर्नाटकस्य दक्षिणकन्नडमण्डलस्य बन्तवालस्य पञ्जिकालग्रामे बुधवासरे भूस्खलनं जातम्।
स्थानीय उपायुक्त: डॉ. राजेन्द्र के.वी. दक्षिणकन्नडमण्डले भूस्खलनेन कृतं क्षतिं विषये मीडिया-माध्यमेभ्यः सूचितम् अस्ति। सः अवदत् यत् भूस्खलनस्य कारणेन एकः जनः मृतः अस्ति। यदा तु त्रयः जनाः उद्धारिताः सन्ति। यस्य एकस्य स्थितिः गम्भीरः इति उच्यते । परन्तु सः चिकित्सायै चिकित्सालये प्रवेशितः अस्ति।
उल्लेखनीयम् यत् कर्नाटकस्य दक्षिणकन्नडमण्डलस्य बन्तवालस्य पञ्जिकालग्रामे बुधवासरे भूस्खलनस्य स्थले उद्धारदलाः प्राप्ताः। ततः परं उद्धारदलस्य पक्षतः राहत-उद्धारकार्यं प्रचलति। परन्तु भूस्खलनस्य कारणं किम् अभवत् इति विषये विस्तृतसूचनाः प्रतीक्षन्ते ।
अस्मिन् क्षेत्रे प्रचण्डवृष्ट्या भूस्खलनस्य घटनाः वर्धिताः सन्ति
पूर्वं प्रचण्डवृष्ट्यानन्तरं अस्मिन् क्षेत्रे भूस्खलनस्य घटनाः वर्धिताः सन्ति । यस्मिन् अविरामवृष्ट्या सोमवासरे तटीयजिल्हेषु दक्षिणकन्नड-उडुपीषु भूस्खलनस्य प्रकरणाः प्राप्ताः। यस्मिन् मंगलवासरे बीकानेरकट्टे-नगरस्य बज्जोडी-नगरे प्रचण्डवृष्ट्या जलप्रलयेन च गृहस्य एकः भागः पतितः। दूसरी ओर दक्षिण कन्नड़ जिला उपायुक्त ने वर्षा के कारण विद्यालय एवं महाविद्यालय बंद करने की घोषणा की है। यस्य प्रयोजनं छात्राणां रक्षणम् अस्ति।