नवदेहली। अद्यत्वे कृते पेट्रोलस्य डीजलस्य च मूल्यानि कम्पनयः प्रकाशितवन्तः। अद्य कम्पनयः तैलस्य मूल्ये किमपि परिवर्तनं न कृतवन्तः। अधुना एव सर्वकारेण पेट्रोल-डीजलयोः मूल्येषु न्यूनीकरणस्य घोषणा कृता आसीत् । तदनन्तरं पेट्रोलस्य मूल्ये अधिकतमं ९ रूप्यकाणि, डीजलस्य मूल्ये ७ रूप्यकाणि न्यूनीकृतानि सन्ति।
अद्य दिल्लीनगरे एकं लीटरं पेट्रोल् प्रतिलीटरं ९६.७२ रूप्यकाणि प्राप्नुवन्ति, डीजलस्य प्रतिलीटरं ८९.६२ रूप्यकाणि प्राप्यन्ते। मुम्बईनगरे पेट्रोलस्य मूल्यं १११.३५ रूप्यकाणि, डीजलस्य मूल्यं प्रतिलीटरं ९७.२८ रूप्यकाणि च अस्ति ।
कन्हैया लाल का समर्थन करने पर मुंबई की एक 16 वर्षीय लड़की को मिली जान से मारने की धमकी. इस आरोप में मुंबई पुलिस ने अज्ञात व्यक्ति के खिलाफ मामला दर्ज किया है.
— Hindusthan Samachar News Agency (@hsnews1948) July 6, 2022
कोलकातादेशे पेट्रोलस्य मूल्यं १०६.०३ रूप्यकाणि भवति, डीजलस्य मूल्यं प्रतिलीटरं ९२.७६ रूप्यकाणि भवति । तत्सह चेन्नईनगरे अपि पेट्रोलस्य मूल्यं १०२.६३ रूप्यकाणि प्रतिलीटरं, डीजलस्य मूल्यं ९४.२४ रूप्यकाणि प्रतिलीटरं भवति ।
Petrol Diesel price on Tuesday pic.twitter.com/mzNpT0Ojd4
— Rama Bansal_AgarJugal (@ban98030413) July 7, 2022