वाराणसी। मे मासस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी अधुना जुलैमासे स्वस्य संसदीयक्षेत्रं वाराणसीं गतः अस्ति। वाराणसीतः २०१४ तमे वर्षे प्रथमवारं लोकसभासदस्यत्वेन देशस्य प्राचीनतमनगरं नवीनतां दिव्यतां च दातुं शतशः कार्याणि सम्पादितानि सन्ति। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे स्वनिर्वाचन क्षेत्रं त्रिदिवसीय राष्ट्रीय शिक्षासम्मेलनम् उद्घाटनेन सह अध्यापकाः अपि स्वदायित्वस्य विषये अवगताः कृताः।
काशी को मोक्ष की नगरी इसलिए कहते हैं ,क्योंकि यहां मुक्ति का एकमात्र मार्ग ज्ञान (विद्या) को ही माना गया है।
इसलिए शिक्षा और शोध का, विद्या और बोध का इतना बड़ा मंथन सर्वविद्या के प्रमुख केंद्र काशी में होगा।
तब इससे निकलने वाला अमृत देश को नई दिशा देगा। – प्रधानमंत्री मोदी pic.twitter.com/4Z0p0IwaXl— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
रुद्राक्ष-सम्मेलन-केन्द्रे सः अवदत् यत् सर्वैः शिक्षकैः निर्णयः करणीयः यत् अस्माभिः केवलं उपाधिधारकाः एव न उत्पादयितव्याः इति। अस्माकं राष्ट्रियशिक्षानीतिः अपि एतादृशरीत्या निर्मितवती यत् सर्वेषां बालकानां रुचिनुसारं सज्जीकरणार्थं मञ्चः प्राप्स्यति।
#UttarPradesh – प्रधानमंत्री मोदी ने वाराणसी में अक्षय पात्र मिड डे मील किचन का किया उद्घाटन।
Video – #PmInUttarPradesh #PmInkashi pic.twitter.com/Num0kjcryV
— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
प्रधानमन्त्रिणा उक्तं यत् अस्माकं उपनिषदेषु उक्तं यत् शिक्षणेन अमृतत्वं, अमृतं च भवति। अस्माकं देशे मोक्षस्य एकमात्रं मार्गं शिक्षा एव इति कारणेन काशी मोक्षनगरी अपि उच्यते। यदि शिक्षा-अवगमन-अनुसन्धानस्य एतादृशं महत् मंथनं सर्व-विद्या-केन्द्रे काशी-नगरे भविष्यति, तर्हि तस्मात् निर्गतम् अमृतं देशाय नूतनां दिशां अवश्यमेव दास्यति ।
The National Education Policy is now opening avenues for students to study in their mother tongue. Ancient Indian languages like Sanskrit are also being promoted: PM @narendramodi pic.twitter.com/sHFeii9K7H
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 7, 2022
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् काशीनगरे शिक्षासमागमस्य आयोजनं कृतम् अस्ति। अस्य स्थानस्य सांसदः सन् अहं यजमानः अपि अस्मि। अहं मन्ये भवतः किमपि समस्या न भविष्यति। यदि किमपि लुप्तं भवति तर्हि दोषः मम भविष्यति। यजमानत्वेन यदि कोऽपि भवतः असुविधां करोति तर्हि अहं प्रथमं तदर्थं क्षमायाचनां करोमि। अधुना अहं पाकशालां उद्घाटयामि। दश-१२ वर्षीयैः सह गपशपसमागमस्य अवसरः आसीत् । अहं तस्य श्रोतुं आगतः, अहं भवन्तं वक्तुं आगतः।
Addressing Akhil Bhartiya Shiksha Samagam in Varanasi. https://t.co/1SwbAU6HRE
— Narendra Modi (@narendramodi) July 7, 2022
अहं अग्रिमे समये तेषां बालकानां शिक्षकान् मिलितुम् इच्छामि। एतत् मम मनसि किमर्थम् आगतं इति भवन्तः कल्पयितुं शक्नुवन्ति। कारणं यत् तेषां बालकानां यः आत्मविश्वासः, प्रतिभा आसीत्, ते एकस्य सरकारीविद्यालयस्य बालकाः आसन्। यदि भवतः बालकः अपि तादृशी प्रतिभां प्रस्तुतं करोति तर्हि भवन्तः तान् अपि गृहम् आगच्छन्तस्य कस्यचित् अतिथिस्य पुरतः स्थापयिष्यन्ति। तादृशानि संस्थानि भवद्भिः कुर्युः यत् एतादृशाः बालकाः यदा आगच्छन्ति तदा तेषां किमपि अभावः न भवति इति कथनस्य अर्थः।
We are also working on an education infrastructure overhaul, where we are opening new IITs, IIMs and other Universities. Such efforts & reforms have resulted in Indian Universities improving on world education rankings: PM @narendramodi pic.twitter.com/uasJf6ytHx
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 7, 2022
त्रिदिनेषु अत्र चर्चा प्रभावी भवेत् इति सः अवदत्। राष्ट्रियशिक्षानीतेः मुख्यं आधारं संकीर्णवृत्तात् शिक्षां बहिः नेतुम् अस्ति। नवीन शताब्दी अनुसार: अद्यतन कर्तुं । अस्माकं कदापि प्रतिभायाः अभावः न अभवत्, परन्तु एतादृशी व्यवस्था निर्मितवती यस्याः अर्थः केवलं कार्याणि एव आसीत् । आङ्ग्लाः दासत्वयुगे एव तत् निर्मितवन्तः यत् ते स्वस्य कृते सेवकाः कर्तुं शक्नुवन्ति। स्वातन्त्र्यानन्तरं परिवर्तनं जातम् किन्तु तत् तावत् प्रभावी नासीत् । आङ्ग्लैः निर्मिता व्यवस्था भारतस्य व्यवस्थायाः सह कदापि मेलनं कर्तुं न शक्नोति। अत्र अस्माकं कलाविषये भिन्नाः संज्ञाः आसन् ।
The National Education Policy is now opening avenues for students to study in their mother tongue.
Ancient Indian languages like Sanskrit are also being promoted, says PM @narendramodi #ShikshaSamagam pic.twitter.com/J9FnRFmMyU— DD News (@DDNewslive) July 7, 2022
पीएम मोदी उक्तवान् यत् बनारसः ज्ञानस्य केन्द्रम् अस्ति यतोहि अत्र ज्ञानं विविधतापूर्णम् अस्ति। शिक्षाव्यवस्थायाः आधारः भवेत् । अस्माभिः न केवलं उपाधिधारकान् सज्जीकर्तव्यं, न तु यावन्तः मानवसंसाधनाः प्रदातव्याः। एषः संकल्पः शिक्षकैः, शैक्षणिकसंस्थाभिः च कर्तव्यः अस्ति। अस्माकं शिक्षकाः यावन्तः शीघ्रं एतां भावनां गृह्णन्ति तावत् केवलं युवानां पीढीयाः एव लाभः भविष्यति। नूतनभारतस्य निर्माणार्थं आधुनिकव्यवस्थायाः समावेशः अपि तथैव महत्त्वपूर्णः अस्ति ।
Pm narendra modi varanasi visit akhil bharatiya shiksha samagam, educationists will debate in rudraksh… https://t.co/RxkyJlS4bl
— Finax News (@finaxnewshindi) July 7, 2022
प्रधानमन्त्रिणा उक्तं यत् वयं कोरोना-महामारीम् एतादृशं महतीं महामारीम् अतिक्रम्य विश्वस्य द्रुततरं वर्धमान-अर्थव्यवस्थासु अन्यतमाः स्मः | भारतं विश्वस्य द्रुततरं वर्धमानस्य अर्थव्यवस्थायाः भागः अस्ति । यत्र पूर्वं केवलं सर्वकारः एव सर्वं करोति स्म, अद्यत्वे निजीक्षेत्रम् अपि मिलित्वा प्रचलति। अधुना यावत् विद्यालयाः, महाविद्यालयाः, पुस्तकानि च बालकाः कस्मिन् दिशि गन्तव्याः इति निर्णयं कुर्वन्ति स्म, परन्तु राष्ट्रियशिक्षानीत्या आरोपितः युगः गतः।
In areas like space technology, where earlier only the Government used to work, now a new world is being created for the youth through private players: PM @narendramodi pic.twitter.com/5QNCf6Ml3t
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 7, 2022
पीएम मोदी उक्तवान् यत् एतत् मनसि स्थापयितव्यं यत् अस्माभिः शिक्षकाणां शैक्षिकसंस्थानां च समानव्यवस्था, मनोभावः च अन्वेष्टव्यः भविष्यति। नवीनशिक्षानीतौ बालकानां प्रतिभां वर्धयितुं कुशलतां च कर्तुं वर्तते। आत्मविश्वासः निर्मातुं भवति। अस्य कृते शिक्षानीतिः भूमिं सज्जीकरोति। द्रुतपरिवर्तनस्य मध्ये भवतः भूमिका महत्त्वपूर्णा अस्ति। अस्माभिः ज्ञातव्यं यत् जगत् कुत्र गच्छति। कुत्र अस्माकं देशः, कुत्र अस्माकं युवानः। वयं तान् कथं सज्जीकरोमः ? एतत् अस्माकं महत् दायित्वम् अस्ति। एषा आवश्यकता सर्वेषां शैक्षणिकसंस्थानां चिन्तनस्य आवश्यकता वर्तते यत् वयं भविष्ये सज्जाः स्मः वा इति। अस्माभिः १०० वर्षाणां अनन्तरं चिन्तनीयम्। वर्तमानस्य प्रबन्धनं कर्तव्यं भवति, परन्तु भविष्यस्य व्यवस्था कर्तव्या भवति।
#UttarPradesh – प्रधानमंत्री नरेन्द्र मोदी पहुंचे सिगरा खेल स्टेडियम। मौजूद लोगों का किया अभिवादन।#PmInKashi pic.twitter.com/ZQdfsvjfLK
— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
प्रधानमन्त्रिणा उक्तं यत् अद्य यदा पौत्राः पृच्छिष्यन्ति तदा भवन्तः वदिष्यन्ति यत् शिरः किम् खादति, परन्तु वस्तुतः भवतः मस्तिष्कं तस्य उत्तरं दातुं न शक्नोति। भवन्तः गृहे अपि स्वसन्ततिं मेलनं त्यक्त्वा गच्छन्ति। नूतनं विचारं कृत्वा आगच्छन्तु। योग्यः भव, अन्यथा अन्तरं भविष्यति। अतः भविष्यं ज्ञातव्यं, अवगच्छतु, स्वस्य विकासं कुरुत। सम्प्रति डिजिटल इण्डिया इत्यस्य कार्यक्रमे १०-१२ तमस्य बालकाः शोधस्य चिन्तनं दृष्ट्वा स्तब्धाः अभवन् । यदा तस्य कक्षायां आदर्शाः पाठ्यन्ते स्म। जीन मानचित्रणस्य विषये वदन्। यदा ते उच्चवर्गं प्राप्नुवन्ति तदा संस्थाः तेषां मेलनं कर्तुं शक्नुवन्ति वा ? अस्माभिः इतः परं चिन्तनीयं यत् यस्मिन् वयसि बालकानां मनसि अन्वेषणं भवति, तस्मिन् वयसि तादृशी व्यवस्था प्राप्तव्या। राष्ट्रियशिक्षानीतिः वर्षद्वयं पूर्णं कर्तुं वर्तते। विविधतापूर्णस्य देशस्य, राष्ट्रियशिक्षानीतेः च स्वागतं प्रशंसनीयम् अस्ति।
#update – एलटी कालेज परिसर में वहां के छात्रों से प्रधानमंत्री मोदी ने किया संवाद।
शिव तांडव स्त्रोत सुन हुए मंत्रमुग्ध। pic.twitter.com/RYELvc6lOv— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
सामान्यतया दस्तावेजं निर्मातुं सर्वकारेण दबावः भवति। ततः ते समर्पिताः रिक्ताः भवन्ति, ततः तेषां स्थानं अन्यः गृह्णाति । एतां नीतिं वयं प्रतिदिनं जीवितं कृतवन्तः। एतावता अल्पे काले न्यूनातिन्यूनं २५ संगोष्ठीषु उपस्थितः अभवत् तथा च तस्मिन् विषये निरन्तरं संवादं कुर्वन् अस्मि। अहं दर्शनं व्याख्यायामि। सम्पूर्णसरकारस्य सर्वे विभागाः प्रयत्नशीलाः सन्ति। भवता अपि स्वविश्वविद्यालये निरन्तरं विचारविमर्शः करणीयः। मित्राणि प्रेरयन्तु, तदा लाभप्रदं भविष्यति। तस्य कार्यान्वयनस्य आव्हानानि विचारणीयानि सन्ति। यदि भवान् किमपि कार्यं हस्ते गृह्णाति तर्हि समस्यायाः समाधानस्य उपायः अस्ति।
We should think about how we can nurture our kids who are going to take our country forward 15-20 years later, says PM @narendramodi #ShikshaSamagam pic.twitter.com/9baT5ELnqI
— DD News (@DDNewslive) July 7, 2022
पीएम मोदी उक्तवान् यत् अद्यतनयुवकाः बृहत् परिवर्तनस्य सहभागिनः भवन्ति इति भवतां सर्वेषां प्रयासः एव। बहूनां नूतनानां महाविद्यालयानाम्, IITs, IIMs इत्यस्य निर्माणं क्रियमाणम् अस्ति । चिकित्सामहाविद्यालयानाम् स्थापनायां ५५ प्रतिशतं वृद्धिः अभवत् । देशस्य एतेषां प्रयत्नानाम् परिणामः अस्ति यत् विश्वविश्वविद्यालयक्रमाङ्कनं वर्धमानम् अस्ति। अस्मिन् दिशि अद्यापि दूरं गन्तव्यम् अस्ति । राष्ट्रियशिक्षानीतिः मातृभाषायां अध्ययनस्य मार्गं उद्घाटयति। अस्मात् पृथिव्याः काशी आरम्भः विचारेभ्यः नवीनशक्तिं दास्यति। अहं विश्वसिमि यत् भारतं वैश्विकशिक्षायाः प्रमुखं केन्द्रं भवितुम् अर्हति।
Education in India should look at where the future needs of the world. We will create leaders not just for India but for the world!, says PM @narendramodi #ShikshaSamagam pic.twitter.com/EVUWvnOLu6
— DD News (@DDNewslive) July 7, 2022
विश्वस्य देशेषु अस्माकं युवानां कृते अपि नूतनाः अवसराः सृज्यन्ते। अन्तर्राष्ट्रीयस्तरस्य शिक्षां सज्जीकर्तुं अस्माभिः प्रयत्नाः कर्तव्याः सन्ति। अस्य कृते निर्देशाः दत्ताः सन्ति। भारतीयशिक्षाव्यवस्था अन्तर्राष्ट्रीयानुभवैः सह सम्बद्धौ अपि सहायकं भविष्यति। देशस्य विश्वविद्यालयाः अपि देशस्य युवानां चिन्तनेन सह सम्बद्धाः भवेयुः। यदि विश्वविद्यालयः सर्वकारीयव्यवस्थायां अपि भागं गृह्णाति तर्हि विषयाः परिवर्तयितुं शक्नुवन्ति। प्रयोगशालातः भूमिपर्यन्तं मार्गचित्रं भवेत्। भूमिस्य अनुभवः अपि प्रयोगशालायां आनेतव्यः। पारम्परिकः अनुभवः अपि ग्रहीतव्यः।
PM @narendramodi inspects the mega Akshaya Patra #MidDayMeal Kitchen at LT College, Varanasi. pic.twitter.com/EIHcHkiaoW
— DD News (@DDNewslive) July 7, 2022
परिणामेण सह अस्माकं अधिकानि प्रमाणानि भवेयुः। तत्र दत्तांशकोशः भवितुमर्हति। पारम्परिकचिकित्साविषये प्रमाणाधारं कार्यं कर्तव्यम्। एवं कृत्वा विश्वस्य बहवः देशाः अग्रे गच्छन्ति। जनसांख्यिकीय प्रमाण: इत्युपरि गोट्टा कार्य: । तत्र तेषां जरा वर्धते इति च विश्वस्य धनी देशाः चिन्तिताः सन्ति । तरुणपीढी संकुचति। अत्रापि अस्माकं कृते एतादृशः समयः शीघ्रमेव आगच्छति। तस्य समाधानं ज्ञातव्यं भविष्यति। अन्ये देशाः कथं भवन्ति ? अस्माकं विश्वविद्यालयानाम् अयं चिन्तनः सहजः स्वभावः भवितुम् अर्हति।
WATCH | PM @narendramodi inaugurates Akhil Bhartiya Shiksha Samagam in Varanasi.
Link: https://t.co/DByd040cmP pic.twitter.com/OIoZavCUiu
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 7, 2022
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् सम्पूर्णे विश्वे सौर ऊर्जायाः चर्चा भवति। वयं भाग्यवन्तः स्मः यत् अस्माकं प्रकाशमानः सूर्यः अस्ति। विज्ञानस्य, शोधस्य माध्यमेन अधिकाधिकं सौर ऊर्जायाः उपयोगाय अस्माभिः कार्यं कर्तव्यम्। जलवायुपरिवर्तनविषये अस्माभिः कार्यं कर्तव्यम् अस्ति। अद्य देशः क्रीडाक्षेत्रे अपि उपलब्धयः कुर्वन् अस्ति । यदि क्रीडा विश्वविद्यालयः भवति तर्हि अन्ये न लज्जयेयुः । भूमिं सायं पूरयेत् । वातावरणं भवेत्। आगामिषु वर्षेषु वयं कियत् सुवर्णम् आनेतुं शक्नुमः इति विश्वविद्यालयाः लक्ष्यं कर्तुं शक्नुवन्ति।
PM @narendramodi launches multiple development initiatives in Sigra, Varanasi pic.twitter.com/XQ2mDxHdLH
— Prasar Bharati News Services पी.बी.एन.एस. (@PBNS_India) July 7, 2022
विश्वस्य कति देशेषु अस्माकं बालकाः क्रीडितुं गमिष्यन्ति ? एतत् अस्माकं महत् अपमानं भवितुम् अर्हति। असंख्यसंभावनाः सन्ति। राष्ट्रीयशिक्षानीतिः अवसरान् प्रसारयति। राष्ट्रियशिक्षानीतेः मूलभूतः आधारः अस्ति यत् संकीर्णचिन्तनात् शिक्षां बहिः निष्कास्य एकविंशतिशतकस्य आधुनिकविचारैः सह एकीकृत्य स्थापयितुं शक्यते। यदा संवादः भवति तदा समाधानं भवति। संवादद्वारा एव संभावनानां विस्तारः भवति। अतः भारतीयप्रजातन्त्रे ज्ञानप्रवाहेन सह सूचनाप्रवाहः अपि निरन्तरतया निरन्तरतया च प्रवहति।
नई नीति में पूरा फोकस बच्चों की प्रतिभा और चॉइस के हिसाब से उन्हें skilled बनाने पर है।
हमारे युवा skilled हों, confident हों, practical और calculative हो, शिक्षा नीति इसके लिए जमीन तैयार कर रही है: प्रधानमंत्री मोदी #ShikshaSamagam in #Varanasi
— Hindusthan Samachar News Agency (@hsnews1948) July 7, 2022
अस्मात् पूर्वम् मुख्यमंत्री योगी आदित्यनाथ: सभाम् प्रति सम्बोधित कृतवान्। केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधान: सर्वे स्वागतं कृतवन्तः। यत्र पूर्वे प्रधानमन्त्री नरेन्द्र मोदी भवतः निर्वाचनक्षेत्रम् वाराणसी भ्रमण: इत्युपरि अद्य अक्षय पात्र रसोई इत्यस्यप्रक्षेपित। तैः सह केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधान: , राज्यपाल आनंदीबेन पटेल: , मुख्यमंत्री योगी आदित्यनाथ:, उत्तर प्रदेश के मंत्रीमण्डल सदस्य: योगेन्द्र उपाध्याय: अपि उपस्थितः आसन्। धर्मेन्द्र प्रधान: प्रधानमन्त्रिणा अन्यैः सर्वैः अतिथिभिः सह स्वागतं कृतम्।
Pm Modi Varanasi Visit Live Updates Today For Inauguration Of 43 Projects Worth 1800 Crore Rs News In Hindi – Pm Modi Varanasi Visit Live: शिक्षा समागम में बोले पीएम मोदी- नई शिक्षा नीति देगी नई दिशा, वाराणसी हमेशा से ज्ञान का केंद्र रहा https://t.co/jS0vf227ne
— Indialive24news (@indialive24news) July 7, 2022