
-दक्षिणपूर्वयुक्रेनदेशे रूसदेशस्य बमप्रहारेन सप्त जनाः मृताः
क्रमाटोर्स्कः । युक्रेनदेशेन दावान् कृतः यत् रूसदेशेन डोन्स्क्-प्रान्तस्य नगरेषु ग्रामेषु च आक्रमणानि तीव्रतानि कृतानि। अस्य कारणात् सामान्यनागरिकाणां प्राणानां सम्पत्तिनां च महती हानिः भवति । दक्षिणपूर्वयुक्रेनदेशे २४ घण्टाभ्यन्तरे रूसीदेशस्य बमविस्फोटेषु न्यूनातिन्यूनं सप्त जनाः मृताः, २५ अधिकाः घातिताः च। परन्तु रूसदेशः आवासीयक्षेत्राणां हानिं न करोति इति वदति।
Russia intensifies attacks on residential areas of Donsk, seven killed in Russian bombing in south-eastern Ukraine https://t.co/EcSWq4wogw
— Granthshala India (@Granthshalaind) July 6, 2022
प्रान्तस्य हृदये स्थिते अवदिव्का-नगरे त्रयाणां जनानां मृत्योः विषये राज्यपालः पावलो किरिलेन्को इत्यनेन टेलिग्राम-माध्यमेन साझाः कृतः यत्, “प्रत्येकस्य अपराधस्य दण्डः भविष्यति” इति सः डोन्स्क-नगरस्य ३५० लक्षं जनान् प्रान्तं निष्कासयितुं आग्रहं कृतवान् यत् जीवनस्य सम्पत्तिस्य च रक्षणं युक्रेन-सैनिकानाम् उपयुक्तं युद्धक्षेत्रं प्रदातुं च आवश्यकम् इति।
– British Prime Minister Boris Johnson under pressure to resign
– Russia steps up attacks on Ukraine's Donetsk region
– Italy has declared a state of emergency in five regionsToday's top stories in 1 minute: pic.twitter.com/gxJRWb2eru
— DW News (@dwnews) July 6, 2022
राज्यपाल किरिलेन्को इत्यनेन उक्तं यत् प्रान्ते सर्वेषां ३५ लक्षं जनानां सुरक्षायै सर्वेषां नगरं निष्कासयितुं आवश्यकं जातम्। यतः रूसदेशः निरन्तरं डोनेट्स्क-नगरे आक्रमणं कुर्वन् अस्ति, अतः सर्वे नागरिकाः कतिपयान् दिनानि यावत् नगरं निष्कासयन्तु इति अत्यन्तं महत्त्वपूर्णम् । डोन्स्क-नगरस्य अधिकांशः जनाः रूसीभाषां वदन्ति । सः डोन्बास् इत्यस्य भागः अस्ति । अतः तत्र अनुभविनो युक्रेन-सैनिकाः स्थिताः सन्ति ।
Russia attacks shopping centers and theaters in a daytime, knowing that civilians are there. It attacks living buildings at night, knowing that civilians are there sleeping. Russia doesn't only sponsor terrorism, it is a terrorist state. #russiaisaterrorisstate pic.twitter.com/SmsoI8e0sR
— Anna Korobkina (@anna_korobkina) July 1, 2022
कीव् उक्तवान्, रूसी आक्रमणानि एतावता असफलाः सिद्धाः
उल्लेखनीयं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सोमवासरे लुहान्स्क-नगरस्य पूर्णतया विलयस्य घोषणां कृतवान्, परन्तु प्रान्तीयराज्यपालः शेरी हैडाई बुधवासरे तत् अङ्गीकृतवान्।
Meanwhile the #Ukraine 🇺🇦 finally has been raised on #SnakeIsland #Russia's army was forced off the piece of land in the Black Sea a week ago by increased Ukrainian attacks, mainly from Caesar Howitzers
Now first photos released by the Government of the flags hoisted again pic.twitter.com/iwazABZFG4
— Tim White (@TWMCLtd) July 7, 2022
सः अपि अवदत् यत् ग्राम्यक्षेत्रेषु घोरयुद्धं निरन्तरं वर्तते, यत्र युक्रेनदेशस्य सैनिकाः रूसीसैनिकेभ्यः योग्यं उत्तरं ददति। लुहान्स्क-डोनेट्स्क-प्रदेशयोः वयं शत्रुं पुनः धक्कायितुं समर्थाः अस्मत् इति हैडाई अवदत् । युक्रेनदेशस्य सेना, आरक्षीसेना च अस्मिन् क्षेत्रे प्रेषिताः सन्ति ।
WithinNigeria: Ukraine warns residents to evaluate Donetsk as Russia increases attacks
READ at 👉 https://t.co/lh48sGMYK9 pic.twitter.com/RLo0C8ZVhF— Lawrence (@lawrenceokon43) July 7, 2022