
-एनआईआरटी च पुष्टिं कृतवन्तः
नवदेहली। मनुष्याणां पशूनां च मध्ये क्षयरोगसंक्रमणस्य प्रसारस्य विषये भारतीयवैज्ञानिकैः महत्त्वपूर्णसाक्ष्यं प्राप्तम्। नई दिल्ली स्थितम् भारतीयचिकित्सासंशोधनपरिषदः (ICMR-ICMR) तथा तमिलनाडुदेशस्य राष्ट्रियक्षयरोगसंशोधनसंस्थायाः (NIRT-NIRT) शोधकर्तारः क्षयरोगप्रसारणे रिवर्स जूनोसिस (मानवतः पशुतः पशुतः मानवपर्यन्तं च संक्रमणस्य) प्रमाणानां पुष्टिं कृतवन्तः।
एनआईआरटी-संस्थायाः डॉ. श्रीरामः अवदत् यत् क्षयरोगिणः एरोसोल् उत्पादयन्ति येषां माध्यमेन तस्य संक्रमणं भवति। यदा क्षयरोगरोगिणः कासयन्ति वा श्वासं कुर्वन्ति तदा बहुधा एरोसोल् उत्पाद्यते येन पशूसहितविविधजीवानां कृते जोखिमस्य स्रोतः भवति ।
डॉ. श्रीरामः अवदत् यत्, यदा पशवः अन्ये वा गृहस्थपशवः एतेषां एरोसोलानां सम्पर्कं कुर्वन्ति तदा तेषां संक्रमणस्य सम्भावना वर्तते तथा च पशूभ्यः एतत् संक्रमणं मानवपर्यन्तं गन्तुं शक्नोति। चेन्नैनगरे पशुपालकेषु पशुपालकेषु च क्षयरोगसंक्रमणस्य प्रकरणाः पञ्जीकृताः इति कथितम्।
दुग्धे अपि संक्रमणं आगन्तुं शक्नोति
अध्ययनेन उक्तं यत् यदि पाश्चुराइज्ड् दुग्धं नास्ति तथा च तस्मिन् पशुषु क्षयरोगस्य सम्भावना अस्ति तर्हि अस्य संक्रमणस्य प्रभावः तस्य दुग्धे अपि भवितुम् अर्हति। अध्ययनेन एतत् जोखिमं परिहरितुं पाश्चुराइज्ड् दुग्धस्य सेवनस्य अनुशंसा कृता ।