-साहाय्यार्थं स्थानीयपुलिसस्य भारतीयदूतावासस्य च धन्यवादः
मुंबई । महाराष्ट्रस्य ठाणेमण्डलस्य एकस्याः महिलायाः तस्याः पतिस्य च अधिकं धनं अर्जयितुं उत्तमजीवनं जीवितुं च कुवैतदेशं गन्तुं स्वप्नं तदा भग्नं जातम् यदा तेषां नियोक्ता तेषां शोषणं कृत्वा तौ द्वौ अपि बद्धौ कृतवान्। परन्तु ठाणेपुलिसस्य ‘भारोसा’-कोष्ठस्य प्रयत्नस्य, कुवैत-नगरस्य भारतीयदूतावासस्य च सहायतायाः फलस्वरूपं दम्पती सुरक्षिततया भारतं प्रत्यागतम् अस्ति। बुधवासरे एकः पुलिस अधिकारी एतां सूचनां दत्तवान्। दम्पत्योः सहायार्थं स्थानीयपुलिसस्य भारतीयदूतावासस्य च धन्यवादः कृतः अस्ति।
मीराभयंदर: वसाई विरार (एमबीवीवी) पुलिस ‘भरोसा’ प्रकोष्ठ: सहायक पुलिस निरीक्षक: तेजश्रीशिंदे उक्तवान् यत् एनई-मण्डलस्य भयण्डर-नगरस्य एकया महिलायाः कदाचित् पूर्वं शिकायतां दाखिलम् आसीत् यत् कुवैत-देशे एकः घरेलुसहायकः तस्याः पतिः च तेषां नियोक्त्रेण बन्धकरूपेण गृहीतः इति। सा महिला पुलिसं न्यवेदयत् यत् सा दम्पतीं जानाति यतः सा पूर्वं तेषां सह कार्यं कृतवती आसीत्।
तेजश्री शिण्डे इत्यनेन उक्तं यत्, “सा स्वशिकायतया उक्तवती यत् एतौ वर्षे एप्रिलमासस्य ५ दिनाङ्के एतौ दम्पती भर्तीसंस्थायाः माध्यमेन कुवैतदेशं गतः।” सः कुवैतदेशस्य एकेन नागरिकेन गृहसहायकरूपेण नियुक्तः आसीत् । तस्य मासिकं ४०,००० रूप्यकाणां वेतनं प्रतिज्ञातम् आसीत् । सा गृहकार्यं पाककर्म च विहाय बालकद्वयस्य परिचर्यायाः कार्यम् आसीत् । परन्तु शिकायतया उक्तं यत् तेषां नियोक्ता मोसाब अब्दुल्ला इत्यनेन दम्पत्योः नव बालकानां पालनं कृत्वा षड्कक्ष्यायाः फ्लैटस्य स्वच्छतां कृत्वा अन्यकार्यं कर्तुं बाध्यः कृतः। ते २२ घण्टाः कार्यं कर्तुं बाध्यन्ते स्म । कार्यदबावेन महिलायाः स्वास्थ्यं क्षीणं जातम्, ततः सा कुवैतदेशस्य एकस्मिन् चिकित्सालये प्रवेशं प्राप्तवती ।
पुलिस अधिकारी शिण्डे उक्तवान् यत्, “एतस्मिन् समये पीडिता महिला कथञ्चित् भयण्डर्-नगरे निवसन्तं स्वमित्रेण सह सम्पर्कं कृत्वा कुवैत-नगरस्य चिकित्सालयस्य चित्रं साझां कृत्वा स्वस्य पतिं च उद्धारयितुं प्रार्थितवती। ” शिकायतया महिला एमबीवीवी-संस्थायाः ‘भारोसा’-कोष्ठं प्राप्तवती पुलिस तथा दम्पत्योः उद्धाराय सहायतां याचितवान्। ततः एमबीवीवीपुलिसः कुवैतनगरे भारतीयदूतावासेन सह सम्पर्कं कृत्वा साहाय्यं याचितवान्। एमबीवीवीपुलिसस्य, कुवैतस्थस्य भारतीयदूतावासस्य च प्रयत्नेन दम्पती सुरक्षिततया निष्कास्य भारतम् आनयितम्।