कुलदीपमैन्दोला। उत्तराखण्ड।
देहरादून:। मुख्यमन्त्रिणा पुष्करसिंहधामी वर्येण राजपुरयानमार्गस्थ (होटल) अट्टे उत्तराखण्डे पर्यटनक्षेत्रस्य विकासं च निवेशकान् वर्धयितुं सोद्देश्येन उत्तराखण्डपर्यटनविकासपरिषद्द्वारा समायोजिते उत्तराखण्डे आतिथ्यक्षेत्रेपि निवेशसंभावनाविषये चर्चाकार्यक्रमे प्रतिभाग: कृत:।
Kedarnath uttarakhand pic.twitter.com/ndA6GasW75
— Jagruti V Jejaria (@JagrutiVikram) July 7, 2022
मुख्यमन्त्रिणा श्रीधामीवर्येण प्रोक्तं यत् राज्ये पर्यटनं वर्धयितुं पर्यटनसंबंधितयोजनासु तीव्रतमक्रियान्वयनाय सचिवस्य श्रीआर.मीनाक्षीसुंदरमवर्यस्य अध्यक्षतायां एकसमिते: गठनं करिष्यते । तेन कथितं यत् उत्तराखण्ड:निवेशकानां कृते सुरक्षितनिवेशस्य प्रतिबद्धविश्वासं ददाति । निवेशकानां यथासम्भव सहायतार्थं प्रदेशसर्वकार: प्रयासरत: विद्यते ।
What`s stopping you from taking this ride from Chamba to Killar in a HRTC bus? #Uttarakhand #mountainpic.twitter.com/IBdj8nQxkV
— Hari Om Tripathi (@Hari_omtripathi) July 4, 2022
प्रदेशसर्वकारस्य लक्ष्यम् अस्ति- आगामी 5 वर्षे उत्तराखण्डं पर्यटनक्षेत्रे सर्वोपरि नयाम: । अथ च प्रोक्तं यत् राज्ये पर्यटनसम्भावनां संवर्धयितुं प्रस्तावा: सम्प्राप्ता: सन्ति । प्रस्तावनाम् अग्रे कार्ययोजनायाम् सम्मेलयिष्यते । या कापि समस्या पर्यटनक्षेत्रसम्बद्धितहितधारकै: स्थाप्यते ।
Hometown ❣ #Uttarakhand #NatureBeauty pic.twitter.com/PD1ENUCJEN
— señor (@senor_72) July 4, 2022
तस्या: समस्याया: निदानाय यथासम्भव प्रयास: करिष्यते सहैव तै: कथितं यत् सरलीकरणं, समाधानं, निस्तारणं एवं संतुष्टिश्च भावकार्येण कार्यं क्रियते । उत्तराखण्डे पर्यटनक्षेत्रे असीमिता: संभावना: सन्ति । राज्ये वायुयानस्य , यानमार्गस्य एवं रेलयानस्य तकनीकिसंचारस्य च विकास: तीव्ररूपेण संजायते ।
Good Morning Uttarakhand pic.twitter.com/OSTGOwv0gD
— Being Uttarakhandi (@beingpahari) July 7, 2022