
मुम्बई । Terror of Islam in India भारतीय जनता पार्टीर् निलंबित प्रवक्ता नूपुरशर्मायाः समर्थनं कृत्वा एकस्य रसायनशास्त्रज्ञस्य गतमासे महाराष्ट्रस्य अमरावतीनगरे हत्या कृता आसीत्। अस्य विषयस्य अन्वेषणार्थं राष्ट्रिय-अनुसन्धान-संस्थायां (NIA) प्राथमिक-प्रकरणं दाखिलम् अस्ति ।
Umesh Kolhe murder case: There was a conspiracy to shake the country on the pretext of Amravati, NIA opened the secret in a special court https://t.co/6F07Il4ZEn
— Finax News (@finaxnewshindi) July 8, 2022
#AmravatiChemistMurder: Court sends 7 accused to #NIA custody till July 15, latest updates https://t.co/6QM96hqKk7
— DNA (@dna) July 8, 2022
महाराष्ट्रस्य अमरावतीनगरे उमेशकोल्हे इत्यस्य वधः महती षड्यंत्रम् इति कथितम् आसीत् । अस्मिन् षड्यंत्रे ये जनाः हस्तं धारयन्ति ते भारतस्य जनसमूहेन लक्षिताः भवन्ति। धर्मस्य नामधेयेन तयोः मध्ये दरारं प्रसारयितुं सह आतङ्कवादीनां कार्याणि क्रियन्ते।
Kapil mishra handed over a check of 30 thousand rupees to umesh kolhe wife amravati murder case maharashtra latest… https://t.co/UmX2Jh18bO
— Finax News (@finaxnewshindi) July 7, 2022
#Amravati Chemist's Murder: Killing Was Intended To Spread Terror, #NIA Tells Court, Gets Custody Of Accused
Read More: https://t.co/3JPd70SEjo
— ABP LIVE (@abplive) July 7, 2022
सप्त अभियुक्ताः १५ जुलाईपर्यन्तं एनआईए-निग्रहे प्रेषिताः
मुम्बईनगरस्य विशेषन्यायालयेन रसायनशास्त्रज्ञस्य उमेशकोल्हे इत्यस्य हत्यायाः सप्त अभियुक्ताः १५ जुलैपर्यन्तं एनआईए-निग्रहे प्रेषिताः। अस्य हत्यायाः कथितस्य मास्टरमाइण्ड् इरफान शेख इति परिचितः अस्ति। रसायनशास्त्रज्ञः कोल्हे इत्यनेन नुपुरशर्मा इत्यस्य समर्थने स्वटिप्पणीः एकस्मिन् व्हाट्सएप्-समूहे साझाः कृताः इति कथ्यते यस्मिन् केचन मुस्लिम-जनाः अपि समाविष्टाः आसन् ।
Aar Paar Live with Amish Devgan | Udaipur Murder | Nupur Sharma | Amravati Murder | Debate Hindi https://t.co/FiU8YWcyWD
— Rsnews (@Rsnews19Rsnews) July 8, 2022
Amravati Chemist's Murder Allegedly For Supporting Nupur Sharma: Special Court Remands Seven Accused In NIA Custody Till July 15 https://t.co/PjdIRHSMt1
— Live Law (@LiveLawIndia) July 7, 2022
ज्ञातव्यं यत् अस्मिन् प्रकरणे अभियुक्तानां परिसरे कृतानां छापानां कालखण्डे द्वेषसन्देशान् प्रसारयन्तः पुस्तिकाः, छूरीः, मोबाईलफोनाः, सिमकार्डाः, मेमोरीकार्डाः इत्यादयः अपराधप्रददस्तावेजाः प्राप्ताः। २८ जून दिनाङ्के राजस्थानस्य उदयपुरनगरे कन्हैयालालस्य द्वयोः आक्रमणकारिभिः हत्या कृता आसीत् । एनआईए द्वयोः प्रकरणयोः अन्वेषणं कुर्वन् अस्ति।
#BreakingNews| Amravati Murder Case: Top BJP Leaders were on the terror radar. @nikhil_lakhwani shares more details.
Join the broadcast with @toyasingh. pic.twitter.com/yOv2DhODwN
— News18 (@CNNnews18) July 7, 2022
Amravati Murder Case: भाजपा के इस नेता ने देश में हो रही हत्याओं के पीछे अल्पसंख्यक समुदाय के एक विशेष समूह को जिम्मेदार ठहराया https://t.co/a1MaUtUkVN
— nand kishor verma (@nandkis09458351) July 7, 2022
A special court in Mumbai has sent seven accused arrested in connection with the murder of chemist Umesh Kolhe in Amravati to National Investigation Agency (NIA) custody till July 15. #Murder @journovidya #RE https://t.co/fpFUKdMVwo
— IndiaToday (@IndiaToday) July 7, 2022