-४० जनाः प्रवाहस्य भयम् अनुभवन्ति स्म
श्रीनगरम् । अमरनाथस्य पवित्रगुहासमीपे मेघविस्फोटेन जलप्रलयेन घातितानां विमानयानेन गमनसमये १३ तीर्थयात्रिकाः मृताः। जलप्रलयेन न्यूनातिन्यूनं २५ तंबूः प्रक्षालिताः सन्ति, येषु ४० भक्ताः प्रक्षालिताः भवेयुः इति आशङ्का वर्तते। एनडीआरएफ, एसडीआरएफ सहित आपदाप्रबन्धनसम्बद्धाः सर्वे एजेन्सीः उद्धारकार्यक्रमे संलग्नाः सन्ति।
राहत कार्य जारी है।#amarnath #AmarnathYatra2022 #JammuKashmir pic.twitter.com/9PZKHfqEjh
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
जम्मू-कश्मीरस्य डीजीपी दिलबागसिंहः विज्ञप्तिः जारीकृतवान् यत् अमरनाथगुहासमीपे मेघविस्फोटस्य घटनायां अद्यावधि १३ तीर्थयात्रिकाणां शवः बरामदः अभवत्। उद्धार कार्य निरंतरम् अस्ति। सूचनानुसारं सायं ५.३० वादने मेघविस्फोटस्य घटना अभवत् । मेघविस्फोटस्य कारणेन आकस्मिकजलप्रलयः अभवत् यस्मिन् १३ तीर्थयात्रिकाः मृताः इति पुष्टिः कृता अस्ति, पञ्च जनाः उद्धारिताः सन्ति। अस्मिन् काले प्रायः ४० तीर्थयात्रिकाः लापताः सन्ति । द्विदर्जनाधिकाः तंबूः, त्रीणि लङ्गराः च जलप्रलयेन प्रक्षालिताः अभवन् ।
प्रधानमंत्री नरेन्द्र मोदी ने जम्मू-कश्मीर में अमरनाथ गुफा के पास बादल फटने पर दुख व्यक्त किया। उन्होंने ट्वीट किया, "जम्मू-कश्मीर एलजी मनोज सिन्हा से बात की और स्थिति का जायजा लिया। @narendramodi pic.twitter.com/kHlA7aBflg
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
आईटीबीटी जनसंपर्क अधिकारी इत्यनेन उक्तं यत् स्थितिः नियन्त्रणे अस्ति, अद्यापि वर्षा अस्ति। यदि मौसमः सामान्यः अस्ति तथा च अस्थायी व्यवस्था क्रियते तर्हि श्वः आरभ्य पुनः यात्रा आरभ्यतुं शक्यते। आहतजनानाम् उपचारार्थं विमानेन प्रेषिताः सन्ति। वरिष्ठाधिकारिणः अवदन् यत् सुरक्षाबलानाम् अतिरिक्तं पुलिस, एनडीआरएफ, एसडीआरएफ इत्यादीनां दलाः राहत-उद्धारकार्यं कुर्वन्ति। आपदा प्रबन्धन दल: यात्रिकान् सुरक्षितस्थानेषु नेतुम् आहतान् विमानयानेन च नीत्वा प्रधानमंत्री मोदी शोकं प्रकटितवान्।
आम जनता के लिए अमरनाथ यात्रा से संबंधित जानकारी
आम जनता को किसी भी सहायता के लिए निम्नलिखित टेलीफोन नंबरों पर संपर्क कर सकते हैं
नियंत्रण कक्ष पहलगाम
9596779039
9797796217
01936243233
01936243018पीसीआर अनंतनाग
9596777669
9419051940
01932225870
01932222870— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
पीएम नरेन्द्र मोदी दुर्घटनायां दुःखं प्रकटयन् सः अवदत् यत्, “अमरनाथगुहासमीपे मेघविस्फोटेन अहं पीडितः अस्मि। शोकग्रस्तपरिवारेभ्यः संवेदना। जम्मू-कश्मीरस्य उपराज्यपालेन मनोज सिन्हा इत्यनेन सह वार्तालापं कृत्वा स्थितिः गृहीतवान्। उद्धार-राहत-कार्यं प्रचलति।” तस्मै सर्वं सम्भवं साहाय्यं प्रदत्तं भवति” इति ।
#amarnath Ji yatra always comes with many difficulties and with many ups and downs but this remains the same always. Our Army personnel and their responsibilities naver goes down.
Shivji is known for Pralay but there is always a Vinshuji for keeping people out of that.
🙏🙏 pic.twitter.com/1necX5szlb— Gourav Shrimali 🚩🇮🇳🇮🇳 (@GervseGaurav) July 8, 2022
अस्य दुर्घटनायाः विषये केन्द्रीय गृहमन्त्री अमित शाहः अवदत् यत्, “मया जम्मू-कश्मीरस्य उपराज्यपालेन मनोज सिन्हा इत्यनेन सह वार्तालापः कृतः, बाबा अमरनाथ जी इत्यस्य गुहासमीपे मेघविस्फोटस्य कारणेन उत्पन्नस्य बाढस्य विषये स्थितिः पृच्छिता। एनडीआरएफ, सीआरपीएफ, बीएसएफ च स्थानीय प्रशासन: उद्धार कार्य प्रवृत्ताः भवन्ति । जनानां प्राणरक्षणम् अस्माकं प्राथमिकता अस्ति। सर्वे भक्ताः कौशलस्य इच्छामि” इति ।
2/3
पवित्र अमरनाथ गुफा के पास बादल फटने से आई त्रासदी की स्थिति की जानकारी लेने के लिए गृह मंत्री अमित शाह ने की जम्मू कश्मीर के उप राज्यपाल से बात।#Cloudburst @AmitShah @manojsinha_ pic.twitter.com/4RDc0H8NcO— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
जम्मू-कश्मीर पूर्वसीएम महबूबा मुफ्ती उकतवान् यत् “अमरनाथगुहासमीपे दुःखदं मेघविस्फोटदुर्घटनाविषये ज्ञात्वा दुःखिताः स्तब्धाः च। प्राणान् त्यक्तवन्तः परिवारेभ्यः गहनं संवेदनाम्।” दुर्घटनाविषये दुःखं प्रकटयन् पूर्वसीएम उमर अब्दुल्ला अवदत् यत्,” अमरनाथगुहायाः समीपे मेघविस्फोटस्य विषये श्रुत्वा दुःखम्। सर्वेषां सुरक्षितनिर्गमनस्य प्रार्थना।
Amarnath cave cloudburst LIVE updates: 14 dead, 5 rescued, NDRF teams, Army helicopters on spot#amarnath #AmarnathCloudburst https://t.co/OvG8c0o6DH
— Zee News English (@ZeeNewsEnglish) July 8, 2022
तस्मिन् एव काले पहलगाम संयुक्तपुलिसनियन्त्रणकक्षात् उक्तं यत् अमरनाथगुहायाः निम्नस्तरीयक्षेत्रेषु सायं ५.३० वादने मेघविस्फोटस्य सूचना अभवत्। एनडीआरएफ, एसडीआरएफ इत्यादिभिः एजेन्सीभिः उद्धारकार्यं प्रचलति। आईटीबीपी इत्यनेन उक्तं यत् उद्धारदलानि कार्ये सन्ति।
#Amarnath #cloudburst: Few #pilgrims feared deadhttps://t.co/pAEoNmUQau
— India TV (@indiatvnews) July 8, 2022
अन्यैः एजेन्सीभिः सह आईटीबीपी-दलानि उद्धारकार्यक्रमे सन्ति । केषाञ्चन जनानां प्रवाहितस्य वार्ता अस्ति। अनेके जनाः अपि जलप्रलयात् निष्कासिताः सन्ति । दीर्घकालं यावत् निरन्तरं वर्षा भवति स्म इति कथ्यते। तदनन्तरं मेघः अद्य सायंकाले विस्फोटितः। मेघविस्फोटानन्तरं तीर्थकेन्द्राणां मध्ये प्रवाहः निर्गतः ।
#Amarnath Yatra remains temporarily suspended until further notice. Death toll of cloud burst reaches 15.
30-40 remain missing. Rescue Ops continue on war-footing. pic.twitter.com/ipt7IJo21m— Irfan Quraishi (@irfanquraishi85) July 8, 2022
भवद्भ्यः वदामः यत् कोरोनाकारणात् गतद्वयवर्षात् अमरनाथयात्रा स्थगितम् आसीत्। अस्मिन् वर्षे गत ३० जूनमासात् एषा यात्रा आरब्धा अस्ति। ४३ दिवसीय यात्रा ११अगस्त समाप्तं स्यात्। अस्मिन् वर्षे यात्रायां प्रायः त्रयः लक्षं तीर्थयात्रिकाः भागं ग्रहीतुं शक्नुवन्ति इति अपेक्षा अस्ति। एतावता अस्मिन् यात्रायां ६५,००० तः अधिकाः तीर्थयात्रिकाः अमरनाथगुहायां बाबा बर्फानी-नगरस्य दर्शनं कृतवन्तः । तत्सह दुर्गन्धकारणात् मध्ये २ तः ३ दिवसपर्यन्तं यात्रां स्थगितव्या भवति ।
जम्मू कश्मीर अमरनाथगुहायाम् अधोभागे मेघविस्फोटं दृष्ट्वा आपत्कालीनहेल्पलाइनसङ्ख्याः निर्गताः सन्ति।
अमरनाथ: प्रशासन ने हेल्पलाइन नंबर 011-23438252, 0194-2496240 जारी किए।#amarnath pic.twitter.com/q0zDXYv5t2
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
श्राइन बोर्ड हेल्पलाइन: 0१९४-२३१३१४९
एनडीआरएफ: ०११-२३४३८२५२, ०११-२३४३८२५३
कश्मीर संभागीय हेल्पलाइन: 0१९४-२४९६२४०
**Amarnath Yatra Information to General Public**General public is advised to contact following telephone numbers for assistance.
JPCR Pahalgam
9596779039
9797796217
01936243233
01936243018
**PCR Anantnag*
9596777669
9419051940
01932225870
01932222870#Amarnath— Nymphea Saraf (@nympheasaraf) July 8, 2022