
टोक्यो। जापानदेशस्य पूर्वप्रधानमन्त्री शिन्जो अबे नास्ति। जापानदेशस्य पश्चिमे नारानगरे निर्वाचनसभायां भाषणे शुक्रवासरे प्रातःकाले गोलिकापातेन तस्य हृदयरोगः अभवत्। शिन्जो अबे इत्यस्य घटनायाः अनन्तरं तत्क्षणमेव चिकित्सालये स्थापितः, परन्तु तस्य जीवनं रक्षितुं न शक्यते स्म । जापानदेशस्य सरकारीसमाचारप्रसारकसंस्था एनएचके वर्ल्ड न्यूज इत्यनेन शिन्जो अबे इत्यस्य मृत्युः पुष्टिः कृता।
प्रधानमंत्री मोदी ने पूर्व प्रधानमंत्री शिंजो आबे के साथ की तस्वीर ट्विटर पर साझा की।#ShinzoAbeShot #Shinzo @narendramodi pic.twitter.com/666GnMcW44
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
शिन्जो अबे इत्यस्य उपरि आक्रमणस्य घण्टाभिः अनन्तरं राजधानी टोक्योनगरे भावुकभाषणे प्रधानमन्त्री फुमियो किशिदा इत्यनेन उक्तं यत् एतत् “घृणितकार्यम्” इति। अहं हृदयात् प्रार्थयामि यत् अबे स्वस्थः भवेत्। अहम् अस्य आक्रमणस्य दृढतया निन्दां करोमि। लोकतन्त्रे एतादृशी हिंसायाः स्थानं नास्ति। सः अपि अवदत् यत् देशे निर्वाचनं प्रचलति। एतत् लोकतन्त्रस्य आधारे एव आक्रमणम् अस्ति। बर्बरं दुर्भावनापूर्णं च अस्ति। न सहितुं शक्यते । वयं यत् कर्तुं शक्नुमः तत् करिष्यामः। अहम् अस्य आक्रमणस्य निन्दां कर्तुं यावन्तः दृढशब्दाः प्रयोक्तुं इच्छामि।
#Update – जापान के पूर्व प्रधानमंत्री शिंजो आबे के निधन पर कल भारत में एक दिन का राष्ट्रीय शोक रहेगा।#ShinzoAbeShot #latestnews pic.twitter.com/cXkiVVLKXJ
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
शिन्जो अबे इत्यस्य उपरि आक्रमणस्य निन्दां विश्वे एव क्रियते। शिन्जो अबे इत्यस्य उपरि आक्रमणं कृत्वा दुःखं प्रकटयन् भारतीयप्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् तस्य विचाराः प्रार्थनाश्च जापानदेशस्य जनानां समीपे एव सन्ति। प्रधानमन्त्री मोदी एकस्मिन् ट्वीट् सन्देशे अवदत्- “प्रियमित्रे शिन्जो अबे इत्यस्य उपरि आक्रमणं कृत्वा अहं बहु दुःखितः अस्मि।” अस्माकं विचाराः प्रार्थनाश्च तस्य, तस्य परिवारस्य, जापानदेशस्य जनानां च सह सन्ति।”
बीजेपी अध्यक्ष जेपी नड्डा ने जापान के प्रधानमंत्री शिंजो आबे के निधन पर जताया शोक।#Shinzo #Shinzo pic.twitter.com/vazLHQN9zM
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
अस्मिन् विध्वंसस्य विषये व्हाइट हाउस् अपि प्रबलतया प्रतिक्रियाम् अददात् । जापानदेशस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य उपरि आक्रमणस्य वयं निकटतया निरीक्षणं कुर्मः इति व्हाइट हाउस् इत्यनेन उक्तम्। वयं तस्य परिवारेण सह जापानदेशस्य जनानां च सह स्मः। शिन्जो अबे रविवासरे संसदस्य उच्चसदनस्य निर्वाचनप्रचारे भागं गृह्णाति स्म। अस्मिन् काले पश्चिमजापानदेशस्य नारानगरे घातकप्रहारेन सः आक्रमितः । अस्मिन् आक्रमणे सः गम्भीररूपेण घातितः अभवत् । पुलिसैः आक्रमणकर्तुः गृहीतः अस्ति।
कर्नाटक के मुख्यमंत्री ने शिंजो आबे के निधन पर जताया शोक।#ShinzoAbeShot pic.twitter.com/5iYIBIa8hD
— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022
ज्ञातव्यं यत् जापानस्य पूर्वप्रधानमन्त्री शिन्जो अबे भारतस्य सर्वोच्चनागरिकसम्मानेषु अन्यतमं पद्मविभूषणं पुरस्कृतम् अस्ति। भारत-जापान-देशयोः उत्तमसम्बन्धेषु सः महत्त्वपूर्णा भूमिका इति मन्यते । ततः पूर्वं १९३२ तमे वर्षे जापानदेशस्य प्रधानमन्त्री इनुकाई सुयोशी इत्यस्य वधः एकेन नौसेनापदाधिकारिणा अभवत् । जापानदेशः तासु देशेषु अन्यतमः अस्ति यत्र बन्दुकधारणसम्बद्धाः अत्यन्तं कठोरकायदाः सन्ति । शिन्जो अबे अस्मिन् वर्षे फेब्रुवरीमासे उक्तवान् यत् जापानदेशेन दीर्घकालीननिषेधं भङ्गयित्वा परमाणुशस्त्रविषये सक्रियविमर्शः आरभ्यत इति।
#BREAKING – जापान के पूर्व प्रधानमंत्री शिंजो आबे का निधन।
आज भाषण के दौरान हमलावर ने शिंजो आबे को मार दी थी गोली।#latestnews #ShinzoAbeShot pic.twitter.com/Jak5qO0hbH— Hindusthan Samachar News Agency (@hsnews1948) July 8, 2022