
टोक्यो। जापानदेशस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य गोलीकाण्डः पश्चिमजापानदेशस्य नारानगरे अभवत् । यदा शिन्जो अबे नारा-नगरे भाषणं ददाति स्म तदा एषः आक्रमणः अभवत् । आक्रमणकारी पृष्ठतः तस्य उपरि द्वौ गोलिकाभिः प्रहारं कृतवान्, तदनन्तरं शिन्जो अबे भूमौ पतितः, तस्य शरीरात् रक्तं स्रवति इति दृष्टम् । अस्याः सम्पूर्णस्य घटनायाः विडियो अपि उपरि आगतः अस्ति।
Second video shows the attempted assassination of former Japanese Prime Minister Shinzo Abe
NOTE: Video not graphic, but viewer discretion is advised pic.twitter.com/BZNGHP78ds
— BNO News (@BNONews) July 8, 2022
जापान टाइम्स् इति पत्रिकायाः प्रतिवेदनानुसारं पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य उपरि आक्रमणं कृतवान् संदिग्धस्य परिचयः कृतः अस्ति। ४१ वर्षीयः आक्रमणकारी यामागामी तेत्सुया जापानीयानां समुद्रीसेनायाः पूर्वसैनिकः अस्ति ।
समाचारसंस्था एपी जापानदेशस्य एकस्य अधिकारीणः उद्धृत्य उक्तवान् यत् आक्रमणानन्तरं जापानदेशस्य पूर्वप्रधानमन्त्री शिन्जो अबे श्वसनं न करोति इति। विमानयानचालनकाले तस्य हृदयस्पन्दनम् अपि स्थगितम् । आक्रमणस्य सूचनां प्राप्य जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यादयः मन्त्रिमण्डलमन्त्रिणः टोक्योनगरं प्रत्यागतवन्तः।
जापान के पूर्व प्रधानमंत्री शिंजो आबे को नारा शहर में भाषण के दौरान पीछे से हमलावर ने गोली मारी… गोली लगने के बाद शिंजो आबे वहीं गिर पड़े, इसके बाद उन्हें फौरन अस्पताल ले जाया गया.
यहां पढ़ें पूरी खबर-https://t.co/jcXngMYiBx #shinzoAbe pic.twitter.com/w0dQTAiecI— राजेश कुमार/Rajesh Kumar (@rajeshemmc) July 8, 2022
विश्वस्य सुरक्षिततमेषु देशेषु अन्यतमः इति मन्यते जापानदेशे अयं आक्रमणः आश्चर्यजनकः इति उल्लेखनीयम् । जापानदेशे बन्दुकनियन्त्रणकायदाः कठोराः सन्ति । एनएचके इत्यनेन एतस्य घटनायाः एकं दृश्यं प्रसारितम्, यस्मिन् शिन्जो अबे मार्गे पतन् दृश्यते तथा च अनेके सुरक्षाकर्मचारिणः तस्य प्रति धावन्तः दृश्यन्ते। यदा अबे भूमौ पतितः तदा सः वक्षसि हस्तं स्थापयित्वा तस्य शर्टस्य उपरि रक्तं दृष्टम् ।
NHK World Japan 's TV footage of Shinzo Abe being shot pic.twitter.com/niucWs9Xyu
— Eric Sturrock (@EricSturrock) July 8, 2022
शिन्जो इत्यस्य हृदयघातः अपि अभवत्
शिन्जो अबे गम्भीरस्थितौ चिकित्सालये स्थापितः अस्ति। शिन्जो अबे इत्यस्य अपि गोलीपातस्य अनन्तरं हृदयघातः अभवत् इति केषुचित् मीडिया-समाचारेषु अपि प्रकाशितम् अस्ति ।
अन्यः जापानी-माध्यम-गृहं क्योडो इति उक्तवान् यत् पूर्वविश्वनेता चेतना न प्राप्तवान्, अद्यापि मूर्च्छितः अस्ति, हृदय-श्वसन-अवरोधः भवितुं शक्नोति इति। शिन्जो अबे इत्यस्य उपरि आक्रमणकर्त्ता गोलीं प्रहारं कृत्वा पलायनस्य प्रयासं कृतवान् । परन्तु तत्र उपस्थिताः सुरक्षाकर्मचारिणः तं गृहीतवन्तः।
Japan's Former Prime Minister Shinzo Abe was shot! He was hit by two shots on his left chest! ️ Cardiopulmonary arrest: local media reports#ShinzoAbe #BreakingNews pic.twitter.com/usIhc9iyYN
— Madhaw Tiwari (@MadhawTiwari) July 8, 2022
This is the moment Shinzo Abe was airlifted to the hospital. He was in cardio and pulmonary arrest after being shot, meaning he was not breathing and his heart stopped https://t.co/7a38usLh4Z pic.twitter.com/QAfG0mWsUF
— Daily Mail Online (@MailOnline) July 8, 2022
उल्लेखनीयम् यत् राजनैतिककुटुम्बस्य सदस्यः अबे प्रायः वार्तासु आसीत् । सः जापानदेशे दीर्घकालं यावत् प्रधानमन्त्री अभवत् किन्तु दीर्घकालीनरोगस्य उद्भवस्य अनन्तरं सः त्यागपत्रस्य घोषणां कृतवान् । जापानदेशस्य प्रधानमन्त्रित्वेन सः २००६, २०१४, २०१५, २०१७ वर्षेषु अपि भारतभ्रमणं कृत्वा भारतेन सह निकटसम्बन्धं साझां कृतवान् ।
WATCH: Bystanders rush to help former Japanese Prime Minister Shinzo Abe after he is shotpic.twitter.com/vgk7fn323p
— BNO News (@BNONews) July 8, 2022